________________
आवश्यकहारिभ• द्वीया
॥८२२॥
Jain Education
व्याख्या - अदत्तादानं द्विविधं-स्थूलं सूक्ष्मं च तत्र परिस्थूलविषयं चौर्यारोपणहेतुत्वेन प्रतिषिद्धमिति, दुष्टाध्यवसायपूर्वकं स्थूलं विपरीतमितरत्, स्थूलमेव स्थूलकं स्थूलकं च तत् अदत्तादानं चेति समासः, तच्छ्रमणोपासकः प्रत्याख्यातीति पूर्ववत्, सेशब्दः मागधदेशीप्रसिद्धो निपातस्तच्छब्दार्थः तच्चादत्तादानं द्विविधं प्रज्ञप्तं - तीर्थकरगणधरैर्द्विप्रकारं प्ररूपितमित्यर्थः, तद्यथेति पूर्ववत्, सह चित्तेन सचित्तं द्विपदादिलक्षणं वस्तु तस्य क्षेत्रादौ सुन्यस्तदुर्व्यस्त विस्मृतस्य स्वामिनाऽदत्तस्य चौर्यबुद्ध्याऽऽदानं सचित्तादत्तादानं, आदानमिति ग्रहणं, अचित्तं - वस्त्रकनकरत्नादि तस्यापि क्षेत्रादौ सुन्यस्तदुर्व्यस्त विस्मृतस्य स्वामिनाऽदत्तस्य चौर्यबुध्ध्याऽऽदानमचित्तादत्तादानमिति, अदत्तादाने के दोषाः ?, अकजंते वा के गुणा ?, एत्थ इमं चेवोदाहरणम्- जधा एगा गोट्ठी, सावगोऽवि ताए गोडीए, एगत्थ य पगरणं वट्टति, जणे गते गोडीलएहिं घरं पेल्लितं, थेरीए एक्केको मोरपुत्तपासु पतीए अंकितो, पभाए रण्णो णिवेदितं, राया भणति कथं ते जाणियबा १, थेरी भणति - एते पादे अंकिता, नगरसमागमे दिट्ठा, दो तिण्णि चत्तारि सङ्घा गोट्ठी गहिता, एगो सावगो भणति-ण हरामिण लंछितो य, तेहिंवि भणितं ण एस हरति मुक्को, इतरे सासिता, अविय सावयेण गोहिं ण पविसितबं, जं किंचिवि पयोयणेण
१ अक्रियमाणे वा के गुणाः ?, अत्रेदमेवोदाहरणं यथैका गोष्टी, श्रावकोऽपि तस्यां गोष्ठयां, एकत्र च प्रकरणं वर्त्तते, जने गते गोष्टीकैर्गृहं लुण्टितं, स्थविरयैकैको मयूरपुत्रपादैः प्रतिष्ठन्त्याऽङ्कितः प्रभाते राज्ञो निवेदितं, राजा भणति कथं ते ज्ञातव्याः ?, स्थविरा भणति एते पादेष्वङ्किताः, नगरसमागमे दृष्टाः, द्वौ त्रयः सर्वा गोष्ठी गृहीता, एकः श्रावको भणति-न मुष्णामि न च लान्छितः, तैरपि भणितं नैष मुष्णाति मुक्तः, इतरे शासिताः अपि च श्रावकेण गोष्ठयां न प्रवेष्टव्यं यत् केनापि प्रयोजनेन
ronal
For Personal & Private Use Only
६ प्रत्याख्या नाध्य० श्रावकत्र
तांधि०
||८२२॥
ainelibrary.org