SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ USANSASSASSASSACROSSES वा. होणेच्छति, महिला अणिच्छं णातुं तुण्णिका अच्छति, कातो तुझे आणीता?, ताए सिह, तेण भणितं-अम्हे व तम्हे पुत्ता, इयरेसिं सिह मोइया पवइता, एते अणिवित्ताणं दोसा। बिदियं-धूताएवि समं वसेज्जा, जधा गुबिणीए भजाए। दिसागमणं, पेसितंजधा ते धूता जाता, सोऽवि ता ववहरति जाव जोवणं पत्ता, अण्णा (अण्ण)णगरे दिण्णासोण याणति जधा दिण्णत्ति, सो पडियंतो तम्मि णगरे मा भंडं विणस्सिहितित्ति वरिसारत्तं ठितो, तस्स तीए धूताए समं घडितं, तहवि ण याणति, वत्ते वासारत्ते गतो सणगरं, धूतागमणं, दणं विलियाणि, नियत्तु साए मारितो अप्पा, इयरोऽवि पबतितो। ततियं-गोडीए समं चेडो अच्छति, तस्स सा माता हिंडति, सुण्हा से णियगएत्ति णो साहइ पति, सा तस्स माता देवकुलठितेहिं धुत्तेहिं गच्छंती दिहा, तेहिं परिभुत्ता, मातायुत्ताणं पोत्ताणि परियत्तिताणि, तीए भण्णति-महिलाए कीस ते उवरिलं पोतं गहितं ?, हा पाव ! किं ते कतं ?, सो णहो पचइतो। चउत्थं-जमलाणि गणियाए उज्झिताणि, मुपिताः, स इष्टो नेच्छति, महेला अनिच्छा ज्ञात्वा तूष्गीका तिष्ठति, कुतो यूयमानीताः, ?, तयोक्तं, तेन भणितं-वयमेव युष्माकं पुत्राः, इतरेषां शिष्ट, मोचिताः प्रव्रजिताः, एतेऽनिवृत्तानां दोषाः । द्वितीयं-दुहित्राऽपि समं वसेत् , यथा गर्भिण्यां भार्यायां दिग्गमनं, प्रेषितं यथा ते दुहिता जाता, सोऽपि तावत् व्यवहरति यावद्यौवनं प्राप्ता, अन्याऽन्यस्मिन् नगरे दत्ता स न जानाति यथा दत्तेति, स प्रत्यागच्छन् तसिवगरे मा भाण्डं विनेशदिति वर्षारानं स्थितः, तस्य तया दुहिता समं संयोगो जातः, तथापि न जानाति, वृत्ते वर्षाराने गतः स्वनगरं, दुहित्रागमनं, दृष्ट्वा विलज्जिती, निवृत्य तया मारित आत्मा, इतरोऽपि अवजितः । तृतीयं-गोठ्या समं चेटस्तिष्ठति, तस्य सा माता हिण्डते, स्नुषा तस्या निजकेति न कथयति पत्यै, सा तस्य माता देवकुलस्थितेधूतैर्गच्छन्ती दृष्टा तैः परिभुक्ता, मातृपुत्रयोर्वस्ने परावृत्ते, तया भण्यते-महेलायाः कथं स्वयोपरितनं वनं गृहीतं ?, हा पाप ! किं त्वया कृतं?, स नष्टः प्रबजितः । चतुर्थ-यमलं गणिकयोज्झितं, CRORSCORESCRCLOCALCANCE dain Education a l For Personal & Private Use Only Mainelibrary.org
SR No.600223
Book TitleAavashyaksutram Part 04
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages208
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy