SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ आवश्यकहारिभ द्रीया ॥८२४ ॥ पत्तेहिं मित्तेहिं गहिताणि वद्धंति, तेसिं पुत्रसंठितीए संजोगो कतो, अण्णदा सो दारगो ताए गणियाए पुत्रमाताए सह लग्गो, सा से भगिणी धम्मं सोतुं पड़ता, ओहीणाणमुप्पण्णं, गणियाघरं गता, तेण गणियाए पुत्तो जातो, अज्जा गहाय परियंदाइ, कहं ?, पुत्तोऽसि मे भक्तिज्जओऽसि मे दारगा देवरोऽसि मे भायासि मे, जो तुज्झ पिता सो मज्झ पिया पती य ससुरो य भाता य मे, जा तुज्झ माया सा मे माया भाउजाइया सवत्तिणी सासू य, एवं नाऊण दोसे वज्जेयबं । एते इहलोए दोसा परलोए पुण णपुंसगत्तविरूवपियविप्पयोगादिदोसा भवन्ति, णियत्तस्स इहलोए परलोए य गुणा, इहलोए कच्छे कुलपुत्तगाणि सढाणि आनंदपूरे, एगो य धिज्जातिओ दरिदो, सो थूलेसरे उववासेण वरं मग्गति, कोबे (र) 1 चा उबेज्जभत्तस्स मोलं देहि, जा पुण्णं करेमि, तेण वाणमंतरेण भणितं - कच्छे सावगाणि कुलपुत्ताणि भज्जपतियाणि, एयाणं भत्तं करेहि, ते महष्फलं होहिति, दोणि वारा भणितो गतो कच्छं, दिण्णं दाणं सावयाणं भत्तं दक्खिणं च, भणति - साहध किं तुझं तवचरणं जेण तुज्झे १ प्राप्तैर्मित्रैर्गृहीतं वर्त्तते, तयोः पूर्वसंस्थित्या संयोगः कृतः, अन्यदा स दारकस्तया गणिकया पूर्वमात्रा सह लग्नः, सा तस्य भगिनी धर्मं श्रुत्वा प्रत्रजिता, अवधिज्ञानमुत्पन्नं, गणिकागृहं गता, तेन गणिकायां पुत्रो जातः, आर्या गृहीत्वा क्रीडयति (उल्लापयति), कथं ?, पुत्रोऽसि मे भ्रातृव्योऽसि मे दारक ! देवाऽसि मे आताऽसि मे, यस्तव पिता स मम पिता पतिः श्वशुरो भ्राता च मे, या तव माता सा मे माता भ्रातृजाया श्वश्रूः सपत्नी च एवं ज्ञात्वा दोषान् वर्जयितव्यं । एते इहलोके दोषाः परलोके पुनर्नपुंसकत्वविरूपत्वप्रियविप्रयोगादयो दोषा भवन्ति, निवृत्तस्येहलोके परलोके च गुणाः, इहलोके कच्छे कुलपुत्रौ श्राद्ध आनन्दपुरे, एकश्च धिग्जातीयो दरिद्रः, स स्थूलेश्वरं (व्यन्तरं ) उपवासेनाराध्य वरं मार्गयति-कुबेर ! चातुर्वैद्यभक्तस्य मूल्यं देहि यतः पुण्यं करोमि, तेन व्यन्तरेण कथितं - कच्छे श्रावको कुलपुत्रौ भार्यापती, एताभ्यां भक्तं देहि, तव महत्फलं भविष्यति, द्विर्भणितो गतः कच्छं, दत्तं दानं श्रावकाभ्यां भक्तं दक्षिणां च भणति कथयतं किं युवयोस्तपश्चरणं येन युवां Jain Educational For Personal & Private Use Only ६प्रत्याख्या नाध्य० श्रावकत्र ताधि० ॥८२४ ॥ ainelibrary.org
SR No.600223
Book TitleAavashyaksutram Part 04
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages208
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy