________________
Jain Education I
पोषधः ब्रह्मचर्यपोषधः, अत्र चरणीयं चर्य 'अवो यदि' त्यस्माद्धिकारात् 'गदमदचरयमश्चानुपसगांत्' (पा०३-१-१०० ) इति यत्, ब्रह्म-कुशलानुष्ठानं, यथोक्तं - "ब्रह्म वेदा ब्रह्म तपो, ब्रह्म ज्ञानं च शाश्वतम् ।" ब्रह्म च तत् चर्य चेति समासः शेषं पूर्ववत् । तथा अव्यापारपोत्रधः । एत्थ पुण भावत्थो एस-आहारपोसधो दुविधो-देसे सबे य, देसे अमुगा विगती आयंबिलं वा एक्कसिं वा दो वा, सबे चतुविधोऽवि आहारो अहोरत्तं पच्चक्खातो, सरीरपोषधो ण्हाणुबट्टणवण्णगविलेवणपुष्पगंधतंबोलाणं वत्थाभरणा णं च परिचागो य, सोवि देसे सधे य, देसे अमुगं सरीरसक्कारं करेमि अमुगं न करेमित्ति, सधे अहोरत्तं, बंभचेरपोषधो देसे सधे य, देसे दिवा रत्तिं एक्कसिं दो वा वारेत्ति, सबै अहोरत्तिं बंभयारी भवति, अधावारे पोसधी दुविहो देसे सधे य, देसे अमुगं वावारं ण करेमि सबै सयलवावारे हलसगडघरपरक्कमादीओ ण करेति, एत्थ जो देसपोसधं करेति सामाइयं करेति वा ण वा, जो सबपोसधं करेति सो णियमा कयसामाइतो, जति ण करेति तो नियमा वंचिज्जति, तं कहिं ?, चेतियघरे साधूमूले वा घरे वा पोसधसालाए वा उम्मुक्कमणिसुवण्णो पढतो पोत्थगं वा वायंतो
१ अत्र पुनर्भावार्थं एपः- आहारपोषधो द्विविधः - देशतः सर्वतश्च देशे अमुका विकृतिः आचामाम्लं वा एकशो द्विर्वा, सर्वतश्चतुर्विधोऽप्याहारोऽहोरात्रं प्रत्याख्यातः, शरीरपोषधः स्नानोद्वर्त्तनवर्णकविलेपनपुष्पगन्धताम्बूलानां वस्त्राभरणानां च परित्यागात्, सोऽपि देशतः सर्वतश्च देशतोऽमुकं शरीरसत्कारं करोम्यमुकं न करोमि, सर्वतोऽहोरात्रं, ब्रह्मचर्यपोपधो देशतः सर्वतश्च, देशतो दिवा रात्रौ वा एकशो द्विर्वा, सर्वतोऽहोरात्रं ब्रह्मचारी भवति, अव्यापारपोषधो द्विविधो देशतः सर्वतश्च, देशतोऽमुकं व्यापारं न करोमि सर्वतः सकलव्यापारान् हलशकट गृहपराक्रमादिकान् न करोति, अत्र यो देशपोषधं करोति सामायिकं करोति वा नं वा, यः सर्वपोषधं करोति स निमात् कृतसामायिकः, यदि न करोति तदा नियमाद्वञ्च्यते, तत् क ?, चैत्यगृहे साधुमूले वा गृहे वा पोषधशालायां वा, उन्मुक्तमणिसुवर्णः पठन् पुस्तकं वा वाचयन्
For Personal & Private Use Only
ahelibrary.org