________________
आवश्यक
हारिभद्रीया
॥ ८१३॥
Jain Education
अण्णया तस्स पोट्टसरणी जाया, सो चीवरेहिं वेढिओ तेहिं अणुकंपाए, सो भट्टारगाणं नमोक्कारं करेंतो कालगओ देवो वेमाणिओ जाओ, ओहिणा तच्चणियसरीरं पेच्छइ, ताहे सभूसणेण हत्थेण परिवेसेति, सड्डाण ओहावणा, आयरियाण आगमणं, कहणं च, तेहिं भणियं-जाह अग्गहत्थं गिव्हिऊण भणह-नमो अरहंताणंति, बुज्झ गुज्झगा २, तेहिं गंतूण भणिओ संबुद्धो वंदित्ता लोगस्स कहेइ-जहा नत्थि एत्थ धम्मो तम्हा परिहरेज्जा ॥
अत्राह - इह पुनः को दोषः स्याद् येनेत्थं तेषामशनादिप्रतिषेध इति ?, उच्यते, तेषां तद्भक्तानां च मिथ्यात्वस्थिरीकरणं, धर्मबुद्धया ददतः सम्यक्त्वलाञ्छना, तथा आरम्भादिदोषश्च, करुणागोचरं पुनरापन्नानामनुकम्पया दद्यादपि, यदुक्तं"सेबेहिंपि जिणेहिं दुज्जयजियरागदोसमोहेहिं । सत्ताणुकंपणठा दाणं न कहिंचि पडिसिद्धं ॥ १ ॥” तथा च भगवन्तस्तीर्थकरा अपि त्रिभुवनैकनाथाः प्रविवजिषवः सांवत्सरिकमनुकम्पया प्रयच्छन्त्येव दानमित्यलं विस्तरेण । प्रकृतमुच्यते'संमत्तस्स समणोवास एण' मित्यादि सूत्र, अस्य व्याख्या 'सम्यक्त्वस्य' प्राग् निरूपित स्वरूपस्य श्रमणोपासकेन - श्रावण 'एते' वक्ष्यमाणलक्षणाः अथवाऽमी ये प्रक्रान्ताः पश्चेति सङ्ख्यावाचकः अतिचारा मिथ्यात्वमोहनीय कर्मोदयादात्मनोऽशुभाः परि
१ अन्यदा तस्यातीसारो जातः, स चीवरैर्वेष्टितस्तैरनुकम्पया, स भट्टारकेभ्यो नमस्कारं कुर्वन् कालगतो देवो वैमानिको जातः, अवधिना तच्चनिकशरीरं प्रेक्षते, तदा सभूषणेन हस्तेन परिवेषयति, श्राद्धानामपभ्राजना, आचार्याणामागमनं कथनं च, तैर्भणितं याताग्रहस्तं गृहीत्वा भगत- नमोऽर्हद्भय इति, बुध्यस्व गुह्यक ! २, तैर्गत्वा भणितः संबुद्धो वंदित्वा लोकाय कथयति-यथा नास्त्यत्र धर्मस्तस्मात्परिहरेत् ॥ २ ॥ सर्वैरपि जिनैर्जित दुर्जयरागद्वेष मोहैः । सत्वानुकम्पनार्थे दानं न कुत्रापि प्रतिषिद्धम् ॥ १ ॥
For Personal & Private Use Only
६प्रत्याख्या
नाध्य०
सम्यक्त्वा - धिकारः
||८१३॥
anelibrary.org