SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ H आवश्यकहारिभद्रीया प्रत्याख्या नाध्य० श्रावकवताधि० 11८२०॥ ORORSCALCALGAONLOCACANA ण होजा अण्णा जीविता ताधे दुपदोज सयं उक्खिवति उत्तारेति वा भारं एवं वहाविजति, बइल्लाणं जधा साभाविया-| ओवि भारातो ऊणओ कीरति, हलसगडेसुवि वेलाए मुयति, आसहत्थीसुवि एस विही, भत्तपाणवोच्छेदो ण कस्सइ कातबो, तिबछुद्धो मा मरेज, तधेव अणट्ठाए दोसा परिहरेजा, सावेक्खो पुण रोगणिमित्तं वा वायाए वा भणेजा|अज ते ण देमित्ति, संतिणिमित्तं वा उववासं कारावेजा, सबथवि जतणा जधा थूलगपाणातिवातस्स अतिचारो ण भवति तथा पयतितवं, णिरवेक्खबंधादिसु य लोगोवघातादिया दोसा भाणियवा । उक्तं सातिचारं प्रथमाणुव्रतं, अधुना द्वितीयमुच्यते, तत्रेदं सूत्रं| थूलगमुसावायं समणोवासओ पच्चक्खाइ, से य मुसावाए पंचविहे पन्नत्ते, तंजहा-कन्नालीए गवालीए भोमालिए नासावहारे कूडसकिखज्जे । थूलगमुसावायवेरमणस्स समणोवासएणं इमे पंच०, तंजहा-सहस्सभक्खाणे रहस्सन्भक्खाणे सदारमंतभेए मोसुवएसे कूडलेहकरणे २॥ अस्य व्याख्या-मृषावादो हि द्विविधः-स्थूलः सूक्ष्मश्च, तत्र परिस्थूलवस्तुविषयोऽतिदुष्टविवक्षासमुद्भवः स्थूलो, विपरीत ॥८२०॥ १ न भवेदन्या जीविका तदा द्विपदो यं स्वयमुत्क्षिपति उत्तारयति वा भारं एवं वाह्यते, बलिवर्दानां यथा स्वाभाविकादपि भारादूनः क्रियते, हलशकटेवपि वेलायां मुञ्चति, अश्वहस्त्यादिष्वप्येष एव विधिः, भक्तपानव्यवच्छेदो न कस्यापि कर्त्तव्यः तीव्रक्षुन्मा मृत, तथैवानर्थाय दोषाय (तस्मात्) परिहरेत् , सापेक्षः पुना रोगनिमित्तं वा वाचा वा भणेत्-अद्य तुभ्यं न ददामीति, शान्तिनिमित्तं वोपवासं कारयेत्, सर्वत्रापि यतना यथास्थूलप्राणातिप्रातस्यातिचारो Bान भवति तथा प्रयतितव्यं, निरपेक्षबन्धादिषु च लोकोपघातादयो दोपा भणितव्याः। Jain Educationakalinal For Personal & Private Use Only Kalanelibrary.org
SR No.600223
Book TitleAavashyaksutram Part 04
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages208
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy