________________
बन्धो दुविधो-दुप्पदाणं चतुप्पदाणं च, अट्ठाए अणटाए य, अणहाए न वट्टति बंधेत्तुं, अढाए दुविधो-निरवेक्खो | सावेकूखो य, णिरवेक्खो णेच्चलं धणितं जं बंधति, सावेक्खो जं दामगंठिणो जं व सक्केति पलीवणगादिसुं मुंचितुं छिंदितुं चा तेण संसरपासएण बंधेतबं, एवं ताव चतुप्पदाणं, दुपदाणंपि दासो वा दासी वा चोरोवा पुत्तो वा ण पढंतगादि जति वज्झति तो सावेक्खाणि बंधितवाणि रक्खितबाणि य जधा अग्गिभयादिसु ण विणस्संति, ताणि किर दुपदचतुप्पदाणि सावगेण गेण्हितबाणि जाणि अबद्धाणि चेव अच्छति, वहो तधा चेव, वधो णाम तालणा, अणहाए णिरवेक्खो णियं तालेति, सावेक्खो पुण पुषमेव भीतपरिसेण होतबं, मा हणणं कारिज्जा, जति करेज ततो मम्मं मोत्तूणं ताधे लताए दोरेण वा एकं दो तिणि वारे तालेति, छविछेदो अणट्ठाए तधेव णिरवेक्खो हत्थपादकण्णणकाई णिद्दयत्ताए छिंदति, सावेक्खो गंडं वा अरुयं वा छिंदेज वा डहेज वा, अतिभारो ण आरोवेतबो, पुर्व चेव जा वाहणाए जीविया सा मोत्तवा,
बन्धो द्विविधो-द्विपदानां चतुष्पदानां च, अर्थायानर्थाय च, अनर्थाय न वर्तते बर्बु, अर्थाय द्विविधः-निरपेक्षस्सापेक्षश्च, निरपेक्षो यन्निश्चलं बनाति | बाढं, सापेक्षो यद्दामग्रन्थिना यच्च शक्नोति प्रदीपनकादिषु मोचयितुं छेत्तुं वा तेन संसरत्पाशकेन बद्धव्यं, एवं तावत् चतुष्पदानां, द्विपदानामपि दासो वा दासी वा चौरो चा पुत्रो वाऽपठदादिर्यदि बध्यते तदा सापेक्षाणि बव्यानि रक्षितव्यानि च यथाऽग्निभयादिषु न विनश्यन्ति, ते किल द्विपदचतुप्पदाः श्रावकेण ग्रहीतव्या येऽबद्धा एवं तिष्ठन्ति, वधोऽपि तथैव, वधो नाम ताडनं, अनर्थाय निरपेक्षो निर्दयं ताडयति, सापेक्षः पुनः पूर्वमेव भीतपर्षदा | भवितव्यं मा घातं कुर्या, यदि कुर्यात् ततो मर्म मुक्त्वा तदा लतया दवरकेण वा एकशो द्विस्खिारान् ताडयति, छविच्छेदोऽनर्थाय तथैव निरपेक्षो हस्तपादक
नासिकादि निर्दयतया छिनत्ति, सापेक्षो गण्डं वा अरुर्वा छिन्यादा दहेद्वा, अतिभारो नारोपयितव्यः, पूर्वमेव या वाहनेनाजीविका सा मोक्तव्या,
Jain Education
For Personal & Private Use Only
D
ainelibrary.org