SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ विभासा, जति थोवं ताथे जे णमोकारइत्ता पोरुसिइत्ता वा तेसि विसज्जेजा जे ण वा पारणइत्ता जे वा असहू विभासा, एवं गिलाणकज्जेसु अण्णतरे वा कारणे कुलगणसंघकजादिविभासा, एवं जो भत्तपरिच्चागं करेति सागारकडमेतंति । गतं साकारद्वारं, इदानीं निराकारद्वारं व्याचिख्यासुराहनिजायकारणंमी मयहरगा नो करंति आगारं । कतारवित्तिदुभिक्खयाइ एवं निरागारं ॥ १५७५ ॥ निश्चयेन यातं-अपगतं कारणं-प्रयोजनं यस्मिन्नसौ निर्यातकारणस्तस्मिन् साधौ महत्तराः-प्रयोजनविशेषास्तत्फला|भावान्न कुर्वन्त्याकारान् कार्याभावादित्यर्थः, क-कान्तारवृत्तौ दुर्भिक्षतायां च-दुर्भिक्षभावे चेति भावः, अत्र यत् क्रियते तदेवंभूतं प्रत्याख्यानं निराकारमिति गाथार्थः॥१५७५ ॥ भावत्थो पुण णिज्जातकारणस्स तस्स जधा णत्थि एत्थ किंचिवि वित्ति ताहे महत्तरगादि आगारे ण करेति, अणाभोगसहसक्कारे करेज, किं निमित्तं ?, कटं वा अंगुलिं वा मुधे छुहेज अणाभोगेणं सहसा वा, तेण दो आगारा कजति, त कहिं होजा, कतारे जथा सिणपल्लिमादीसु, कंतारेसु वित्ती ण विभाषा, यदि स्तोकं तदा ये नमस्कारसहितकाः पौरुषीया वा तेषां विसर्जयेत् ये न वा पारणवन्तो ये वाऽसहिष्णवःविभाषाः, एवं ग्लानकार्येषु अन्यतरस्मिन् | वा कार्ये कुलगणसंघकार्यादिविभाषा, एवं यो भक्तपरित्यागं करोति साकारकृतमेतत् । २ भावार्थः पुनर्निर्यातकारणस्य तस्य यथा नास्ति अत्र काचिद्वृत्तिः तदा महत्तरादीनाकारान् न करोति, अनाभोगसहसाकारौ कुर्यात् , किंनिमित्तं ?, काष्ठं वाऽङ्गुलिं वा मुखे क्षिपेत् अनाभोगेन सहसा वा, तेन द्वावाकारी क्रियेते, तत् क भवेत् !, कान्तारे यथा शणपत्यादिषु, कान्तारेषु वृत्ति न Jain Education D enal For Personal & Private Use Only l inelibrary.org
SR No.600223
Book TitleAavashyaksutram Part 04
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages208
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy