SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ अखइरो वा' यथा खदिरो भवति दुम एव, दुमस्तु खदिरः अखदिरो वा-धवादिर्वेत्ययं गाथार्थः ॥ १४८८ ॥ अन्ये पुनरिदं गाथाद्वयमतिक्रान्तगाथावयवाक्षेपद्वारेणान्यथा व्याचक्षते, यदुक्तं 'चित्तं चिय तं न तं झाणंती' त्येतदसत् , कथं ?, यदि ते 'चित्तं झाणं एवं झाणमवि चित्तमावन्नं' सामान्येन तेन र चित्तं झाणं' किमुच्यते 'चित्तं चित्तं न झाण'ति 'अह नेयं झाणमन्नं ते' चित्तात् , अत्र पाठान्तरेणोत्तरगाथा'नियमा चित्तं झाणं झाणं चित्तं न याविभइयवं' यतोऽव्यक्तादिचित्तं न ध्यानमिति, 'जह खदिरो' इत्यादि निदर्शनं पूर्व, अलं प्रसङ्गेन, प्रकृतं प्रस्तुमः, प्रकृतश्च द्वितीयः उच्छ्रिताभिधानः कायोत्सर्गभेद इति, स च व्याख्यात एव, नवरं तत्र ध्यानचतुष्टयाध्यायी लेश्यापरिगतो वेदितव्य इति, अथेदानी तृतीयः कायोत्सर्गभेदः प्रतिपाद्यते-निगदसिद्धैव, अधुना चतुर्थः कायोत्सर्गभेदः प्रदश्यते तत्रेयं गाथा-निगदसिद्धैव, नवरं कारणिक एव ग्लानस्थविरादिनिषण्णकारी वेदितव्यः, वक्ष्यते च-'अतरंतो उ' इत्यादि, अधुना पञ्चमः कायोत्सPार्गभेदः प्रदर्श्यते, तत्रेयं गाथा-निगदसिद्धा, नवरं प्रकरणान्निषण्णः स धर्मादीनि न ध्यायतीत्यवगन्तव्यम् , अधुना षष्ठः कायोत्सर्गभेदः प्रदर्यते, तत्रेयं गाथा-निगदसिद्धा, अधुना सप्तमः कायोत्सर्गभेदःप्रतिपाद्यते, इह च-निगदसिद्धा, नवरं कारणिक एव ग्लानस्थविरादिर्यो निषण्णोऽपि कर्तुमसमर्थःस निष(व)ण्णकारी गृह्यते, साम्प्रतमष्टमः कायोत्सर्गभेदःप्रदर्श्यते, निगदसिद्धा, इहापि च प्रकरणान्निष(व)ण्णः,स च धर्मादीनि नध्यायतीत्यवगन्तव्यम् ,अधुना नवमः कायोत्सर्गभेदःप्रदाते, इह च-'अदृ रुदं च दुवे' गाहा निगदसिद्धा। 'अतरतो' गाहा निगदसिद्धव, नवरं 'कारणियसहूविय निसण्णोत्तियो हि गुरुवैयावृत्त्यादिना व्यापृतः कारणिकः स समर्थोऽपि निषण्णः करोतीति ॥१४९५-१४९६॥ इत्थं तावत् कायोत्सर्ग उक्तः, Jain Education a l For Personal & Private Use Only DEnelibrary.org
SR No.600223
Book TitleAavashyaksutram Part 04
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages208
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy