SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ आवश्यक-त्रिविधे ध्याने सति पूर्व यदुक्तं चित्तस्यैकाग्रता भवति ध्यानं 'अन्तोमुहुत्तकालं चित्तस्सेगग्गया भवति झाणं ति वचनात् ५कायोत्सहारिभ- चशब्दाद्यच्च तदूर्ध्वमुक्तं-भंगियसुयं गुणतो वट्टइ तिविहेवि झाणमि तदेतत् परस्परविरुद्धं कथयतस्त्रिविधे ध्याने सति र्गाध्य० उद्रीया आपन्नमनेकविषयं ध्यानमिति, तथा च मनसा किञ्चिद्ध्यायति वाचाऽभिधत्ते कायेन क्रियां करोतीति अनेकाग्रता, |त्सृतादि काः कायो॥७७७॥ आचार्य इदमनादृत्य सामान्येनैकाग्रं चित्तं हृदि कृत्वा काक्वाऽऽह-'चित्तं चिय तं न तं झाणं' यदनेकाग्रं तच्चित्तमेव न त्सर्गभेदाः ध्यानमिति गाथार्थः॥१४८५॥ आह-उक्तन्यायादनेकाग्रं त्रिविधं ध्यानं तस्य तर्हि ध्यानत्वानुपपत्तिः, न, अभिप्रायापरि-18 ज्ञानात् , तथाहि-आ०–'मणसहिएण' मनःसहितेनैव कायेन करोति, यदिति सम्बध्यते, उपयुक्तो यत् करोतीत्यर्थः, वाचा भाषते यच्च मनःसहितया, तदेव भावकरणं वर्तते, भावकरणं च ध्यानं, मनोरहितं तु द्रव्यकरणं भवति, ततश्चैतदुक्तं भवति-इहानेकाग्रतैव नास्ति सर्वेषामेव मनःप्रभृतीनामेकविषयत्वात् , तथाहि-स यत् मनसा ध्यायति तदेव वाचाऽभिधत्ते तत्रैव च कायक्रियेति गाथार्थः ॥१४८६॥ इत्थं प्रतिपादिते सत्यपरस्त्वाह-'जइते चित्तं झाणं'यदि ते-तव चित्तं ध्यानं 'अन्तोमुहुत्तकालं चित्तस्सेगग्गया हवइ झाणं ति वचनात् , एवं ध्यानमपि चित्तमापन्नं, ततश्च कायिकवाचिकध्यानासम्भव इत्यभिप्रायः, तेन किल चित्तमेव ध्यानं नान्यदिति हृदयं, अथ नैवमिष्यते-मा भूत्, कायिकवाचिके ध्यानेन भविष्यत इति, इत्थं तर्हि ध्यानमन्यत्ते-तव चित्तादिति गम्यते, यस्मान्नावश्यं ध्यानं चित्तमिति गाथार्थः॥१४८७॥अत्रचाचार्य ||७७७॥ आह-अभ्युपगमाददोषः, तथाहि-'नियमा चित्तं झाणं' नियमात्-नियमेन उक्तलक्षणं चित्तं ध्यानमेव, 'झाणं चित्तं नर यावि भइयवं' ध्यानं तु चित्तं न चाप्येवं भक्तव्यं-विकल्पनीयं, अत्रैवार्थे दृष्टान्तमाह-'जह खइरोहोइ दुमोदुमो य खइरो -CASESSAMASSACROSTSMS Jain Education a l For Personal & Private Use Only O nelibrary.org
SR No.600223
Book TitleAavashyaksutram Part 04
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages208
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy