________________
द्रीया
५कायोत्स
ध्य० इच्छामिठाइ व्याख्या
आ अणायारो अणि वाही माणसिओ उम्मी
आवश्यक- अत्रान्तरे अध्ययनशब्दार्थों निरूपणीयः, स चान्यत्र न्यक्षेण निरूपितत्वान्नेहाधिकृतः, गतो नामनिष्पन्नो निक्षेपः, साम्प्रतं हारिभ- सूत्रालापकनिष्पन्नस्य निक्षेपस्यावसरः, स च सूत्रे सति भवति, सूत्रं च सूत्रानुगम इत्यादिप्रपञ्चो वक्तव्यः यावत् तच्चेदं
सूत्रं-करेमि भंते! सामाइयमित्यादि यावत् अप्पाणं वोसिरामि' अस्य संहितादिलक्षणा व्याख्या यथा सामायिकाध्ययने ॥७७८॥
तथा मन्तव्या पुनरभिधाने च प्रयोजनं वक्ष्यामः, इदमपरं सूत्र___ इच्छामि ठाइड काउस्सग्गं जो मे देवसिओ अइआरो कओ काइओ वाइओ माणसिओ उस्सुत्तो उम्मग्गो अकप्पो अकरणिज्जो दुज्झाओ दुविचिंतिओ अणायारो अणिच्छिअव्वो असमणपाउग्गो नाणे दसणे चरित्ते सुए सामाइए तिण्हं गुत्तीणं चउण्हं कसायाणं पंचण्हं महव्वयाणं छण्हं जीवनिकायाणं सत्तण्हं पिंडेसणाणं अट्टण्हं पवयणमाऊणं नवण्हं बंभचेरगुत्तीणं दसविहे समणधम्मे समणाणं जोगाणं जं खंडि जं विराहिअं तस्स मिच्छामि दुक्कडं ॥ (सूत्रम् ) | अस्य व्याख्या-तल्लक्षणं चेदं-संहितेत्यादि, तत्र इच्छामि स्थातुं कायोत्सर्ग यो मे दैवसिकोऽतिचारः कृत इत्यादि संहिता, पदानि तु इच्छामि स्थातुं कायोत्सर्ग मया देवसिकोऽतिचारः कृत इत्यादीनि, पदार्थस्तु 'इषु इच्छाया'मित्यस्योत्तमपुरुषस्यैकवचनान्तस्य 'इषुगमिष्यमां छ' इति (पा०७-३-७७) छत्वे इच्छामि भवति, इच्छामि-अभिलषामि स्थातुमिति 'ष्ठा गतिनिवृत्तौ' इत्यस्य तुम्प्रत्ययान्तस्य स्थातुमिति भवति, कायोत्सर्ग'मिति 'चिञ् चयने अस्य घान्तस्य 'निवासस8 मिति(चिति)शरीरोपसमाधानेष्वादेश्च क इति (पा०३-३-४१) चीयते इति कायःदेह इत्यर्थः 'सृज विसर्गे' इत्यस्य उत्पूर्वस्य
SXCLERKARISADSAMS
हए तिण्हं गुत्तीणं
॥७७८॥
Jain Education
a
l
For Personal & Private Use Only
O
nelibrary.org