________________
अथ कायोत्सर्गाध्ययन व्याख्यात प्रतिक्रमणाध्ययनमधुना कायोत्सर्गाध्ययनमारभ्यते, अस्य चायमभिसम्बन्धः-अनन्तराध्ययने वन्दनाद्यकरणादिना स्खलितस्य निन्दा प्रतिपादिता, इह तु स्खलितविशेषतोऽपराधव्रणविशेषसंभवादेतावताऽशुद्धस्य सतः प्राय|श्चित्तभेषजेनापराधव्रणचिकित्सा प्रतिपाद्यते, यद्वा प्रतिक्रमणाध्ययने मिथ्यात्वादिप्रतिक्रमणद्वारेण कमेनिदानप्रतिषेधः प्रतिपादितः, यथोक्तं-'मिच्छत्तपडिक्कमण' मित्यादि, इह तु कायोत्सर्गकरणतः प्रागुपात्तकर्मक्षयः प्रतिपाद्यते, वक्ष्यते च-"जह करगओ निकतइ दारुं जंतो पुणोऽवि वच्चंतो । इय किंतंति सुविहिया काउस्सग्गेण कम्माई ॥१॥ काउ|स्सग्गे जह सुठियस्स भजति अंगमंगाई। इय भिंदति सुविहिया अहविहं कम्मसंघायं ॥२॥” इत्यादि, अथवा सामायिके चारित्रमुपवर्णितं, चतुर्विशतिस्तवे त्वहतां गुणस्तुतिः, सा च ज्ञानदर्शनरूपा, एवमिदं त्रितयमुक्तं, अस्य च वितथासेवनमैहिकामुष्मिकापायपरिजिहीर्षुणा गुरोनिवेदनीयं, तच्च वन्दनपूर्वकमित्यतस्तन्निरूपित, निवेद्य च भूयः शुभेध्वेव स्थानेषु प्रतीपं क्रमणमासेवनीयमित्यनन्तराध्ययने तन्निरूपितं, इह तु तथाप्यशुद्धस्यापराधव्रणचिकित्सा प्रायश्चित्तभेषजात् प्रतिपाद्यते, तत्र प्रायश्चित्तभैषजमेव तावद्विचित्रं प्रतिपादयन्नाह
आलोयण पडिक्कमणे मीस विवेगे तहा विउस्सग्गे । तव छेय मूल अणवट्टया य पारंचिए चेव ॥१४१८॥ __ "आलोयणं'ति आलोचना प्रयोजनतो हस्त शतादु बहिर्गमनागमनादौ गुरोविकटना, 'पडिक्कमणे'त्ति प्रतीपं क्रमणं
. यथा क्रकचो निकृन्तति दारु यान पुनरपि नजन् । एवं कृन्तन्ति सुविहिताः कायोत्सर्गेण कर्माणि ॥1॥ कायोत्सर्गे यथा सुस्थितस्य भज्यन्ते मङ्गो| पाङ्गानि । एवं भिन्दन्ति सुविहिता अष्टविधं कर्मसंघातम् ॥२॥
REGARICSGARCASGANGANAGAR
Jain Educatio
n
al
For Personal & Private Use Only
Gorainelibrary.org