SearchBrowseAboutContactDonate
Page Preview
Page 4
Loading...
Download File
Download File
Page Text
________________ आवश्यकहारिभद्रीया ॥७६४ ॥ Jain Education प्रतिक्रमणं, सहसाऽसमितादौ मिथ्यादुष्कृतकरणमित्यर्थः, 'मीस'त्ति मिश्रं शब्दादिषु रागादिकरणे, विकटना मिथ्यादुष्कृतं चेत्यर्थः, 'विवेगे'त्ति विवेकः अनेपणीयस्य भक्तादेः कथञ्चित् गृहीतस्य परित्याग इत्यर्थः तथा 'विउस्सग्गे 'ति तथा व्युत्सर्गः कुस्वमादौ कायोत्सर्ग इति भावना, 'तवेत्ति कर्म तापयतीति तपः - पृथिव्यादिसंघट्टनादौ निर्विग (कृ) तिकादि, 'छेदे 'त्ति तपसा दुर्दमस्य श्रमणपर्यायच्छेदनमिति हृदयं, 'मूल'त्ति प्राणातिपातादौ पुनर्ब्रतारोपणमित्यर्थः, 'अणवट्टया य'त्ति हस्ततालादिप्रदानदोषात् दुष्टतरपरिणामत्वाद् व्रतेषु नावस्थाप्यते इत्यनवस्थाप्यः तद्भावोऽनवस्थाप्यता, 'पारंचिए चेव'त्ति पुरुषविशेषस्य स्वलिङ्गराजपल्याद्यासेवनायां पारचिकं भवति, पारं प्रायश्चित्तान्तमञ्चति गच्छतीति पारश्चिकं, न तत ऊर्द्ध प्रायश्चित्तमस्तीति गाथार्थः ॥ १४१८ ॥ एवं प्रायश्चित्तभैषजमुक्तं, साम्प्रतं व्रणः प्रतिपाद्यते स च द्विभेदः - द्रव्यत्रणो भावव्रणश्च द्रव्यत्रणः शरीरक्षतलक्षणः, असावपि द्विविध एव तथा चाह | दुविहो कार्यमि वणो तदुन्भवागंतुओ अ णायव्वो । आगंतुयस्स कारइ समुद्धरणं न इयरस्स ॥ १४१९ ॥ तणुओ अतिक्खतुंडो असोणिओ केवलं तए लग्गो । अवउज्झत्ति सल्लो सल्लो न मलिज्जइ वणो उ ॥ १४२० ॥ लग्गुद्धियंमि बीए मलिज्जइ परं अदूरगे सल्ले । उद्धरणमलणपूरण दूरयरगए तइयगंमि ॥ १४२१ ॥ मा वेअणा उ तो उद्धरित्तु गालंति सोणिय चउत्थे । रुज्झइ लहुंति चिट्ठा वारिजइ पंचमे वणिणो ॥ १४२२ ॥ रोहेइ वणं छट्टे हियमिय भोई अभुंजमाणो वा । तित्तिअमित्तं छिज्जइ सत्तमए पूइसाई ॥ १४२३ ॥ तहविय अठायमाणो गोणसखइयाइ रुपए वावि । कीरइ तयंगछेओ सभट्ठिओ सेसरक्खट्ठा ॥ १४२४ ॥ For Personal & Private Use Only ५ कायोत्सर्गाध्ययनं कायनिक्षेपः ॥७६४॥ nelibrary.org
SR No.600223
Book TitleAavashyaksutram Part 04
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages208
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy