________________
आवश्यक- हारिभद्रीया
ध्य०
॥७९४॥
पडिक्कमावेह, इत्यादि पूर्ववत्, एवं चाउमासियंपि, नवरं काउस्सग्गे पंचुस्साससयाणि, एवं संवच्छरियपि नवरं काउ- ५कायोत्सस्सग्गो असहस्सं उस्तासाणं, चाउमासियसंवच्छरिएसु सवेवि मूलगुणउत्तरगुणाणं आलोयणं दाउं पडिकमंति, खेत्त
* प्रतिक्रमणदेवयाए उस्सग्गं करेंति, केई पुण चाउमासिगे सिजदेवयाएवि उस्सग्गं करेंति, पभाए य आवस्सए कए पंचकल्लाणगं
181 विधि: गिण्हंति, पुबगहिए य अभिग्गहे निवेदेति, अभिग्रहा जइ संमं णाणुपालिया तो कुइयकक्कराइयस्स उस्सग्गं करेंति, पुणोऽवि अण्णे गिण्हंति, निरभिग्गहाण न वट्टइ अच्छिउं, संवच्छरिए य आवस्सए कए पाओसिए पजोसवणा कप्पो कड्डिजति,सो पुण पुबिं च अणागयं पंचरत्तं कहिजइय, एसा सामायारित्ति, एनामेव कालतः उपसंहरन्नाह भाष्यकार:चाउम्मासियवरिसे आलोअण नियमसोहदायब्वा। गहणं अभिग्गहाण य पुव्वगहिए निवेएउं॥२३२॥ (भा) चाउम्मासियवरिसे उस्सग्गो खित्तदेवयाए उ पक्खिय सिजसुरीए करिति चउमासिए वेगे ॥२३॥(भा०) गाथाद्वयं गतार्थ । अधुना नियतकायोत्सर्गप्रतिपादनायाह
१ प्रतिक्रामयत, एवं चातुर्मासिकमपि, परं कायोत्सर्गे पञ्चोच्छ्रासशतानि, एवं सांवत्सरिकमपि नवरं कायोत्सर्गोऽष्टसहस्रमुच्छ्रासानां । चातुर्मासिक- N सांवत्सरिकयोः सर्वेऽपि मूलोत्तरगुणानामालोचनां दत्त्वा प्रतिक्राम्यन्ति, क्षेत्रदेवताया उत्सर्ग कुर्वन्ति, केचित् पुनश्चातुर्मासिके शय्यादेवताया अपि कायो-ICT७९४॥
त्सर्ग कुर्वन्ति, प्रभाते चावश्यके कृते पञ्जकल्याणकं गृह्णन्ति, पूर्वगृहीताश्चाभिग्नहान् निवेदयन्ति, अभिग्रहा यदि पुनः सम्यग् नानुपालितास्तदा कूजितक४. रायिततयोत्सर्ग कुर्वन्ति, पुनरपि अन्यान् गृह्णन्ति, निरभिग्रहैन वर्त्तते स्थातुं, सांवत्सरिके चावश्यके कृते प्रदोषे पर्युषणाकल्पः कथ्यते, स पुनः पूर्वमेवानागते
पञ्चराने कथ्यते च, एषा सामाचारीति ।
256
Jain Educationa
l
For Personal & Private Use Only
helibrary.org