________________
पणो २ अवत्थं उवहिउत्ति, पच्छा आयरिओ भणइ-'नित्थारगपारग'त्ति नित्थारगपारगा होहत्ति, गुरुणोत्ति. एयाई
पति वक्सेसमयं गाथार्थः॥ १५२९ ॥ एवं सेसाणवि साहूणं खामणावंदणं करेंति, अह वियालो वाघाओ वा। ताहे सत्तण्हं पंचण्हं तिण्हं वा, पच्छा देवसियं पडिक्कमंति, केइ भणंति-सामण्णेणं, अन्ने भणंति-खामणाइयं, अण्णे चरितस्सग्गाइयं, सेजदेवयाए य उस्सग्गं करेंति, पडिकंताणं गुरूसु वंदिएसु वडमाणीओ तिण्णि थुइओ आयरिया भणंति, इमेवि अंजलिमउलियग्गहत्था समत्तीए नमोकारं करेंति, पच्छा सेसगावि भणंति, तदिवस नवि सुत्तपोरिसी नवि अत्थपोरुसी थुईओ भणंति जस्स जत्तियाओ एंति, एसा पक्खियपडिक्कमणविही मूलटीकाकारेण भणिया, अण्णे पुण आयरणाणुसारेण भणंति-देवसिए पडिकंते खामिए य तओ पढमं गुरू चेव उद्वित्ता पक्खियं खामेंति जहाराइणियाए, तओ उवविसंति, एवं सेसगावि जहाराइणिया खामेत्ता उवविसंति, पच्छा वंदित्ता भणंति-देवसियं पडिकंतं पक्खियं 5
काति, पडिकाति, पच्छा सडकमणविहीं ता पक्ति
पुनः पुनरवस्थामुपस्थापितः, पश्चादाचार्या भणन्ति-निस्तारकपारगा भवतेति, गुरूणामिति एतानि वचनानीति वाक्यशेषः। एवं शेषाणामपि साधूनां | |क्षामणावन्दनकं कुर्वन्ति, अथ विकालो व्याघातो वा तदा सप्तानां पञ्चानां त्रयाणां वा, पश्चादेवसिकं प्रतिक्राम्यन्ति, केचित् भणन्ति-सामान्येन, अन्ये भणन्तिक्षामणादिक, अन्ये चारित्रोत्सर्गादिकं, शय्यादेवतायाश्चोत्सर्ग कुर्वन्ति, प्रतिक्राम्यत्सु गुरुषु वन्दितेषु (च) वर्धमानास्तिस्रः स्तुतीर्गुरवो भणन्ति, इमेऽपि अञ्जलिमुकुलिताग्रहस्ताः समाप्तौ नमस्कारं कुर्वन्ति, पश्चाच्छेषा अपि भणन्ति, तहिवसे नैव सूत्रपौरुषी नैवार्थपौरुषी, स्तुतीर्भणन्ति येन यावत्योऽधीताः, एष पाक्षिकप्रतिक्रमणविधिमूलटीकाकारेण भणितः, अन्ये पुनः आचरणानुसारेण भणन्ति-दैवसिके प्रतिक्रान्ते क्षामिते च ततः प्रथम गुरुरेवोत्थाय पाक्षिकं क्षमयन्ति यथारालिक, तत उपविशन्ति, एवं शेषा अपि यथारानिकं क्षमयित्वोपविशन्ति, पश्चाद्वन्दित्वा भणन्ति-दैवसिकं प्रतिक्रान्तं पाक्षिक
dain Educatio
n
al
For Personal & Private Use Only
Halkainelibrary.org