________________
RASIGURAS
पायमर्थः प्राक्, 'गोसद्धति :
देसिय राइय पक्खिय चउमासे या तहेव वरिसे य। एएसु हुँति नियया उस्सग्गा अनिअया सेसा ॥१५२९ ॥ साय सयं गोसऽद्धं तिन्नेव सया हवंति पक्खंमि । पंच य चाउम्मासे असहस्सं च वारिसए ॥१५३० ॥ |चत्तारि दो दुवालस वीसं चत्ताय हुँति उज्जोआ। देसिय राइय पक्खिय चाउम्मासे अ वरिसे य॥ १५३१॥ |पणवीसमद्धतेरस सिलोग पन्नत्तरिं च बोडव्वा । सयमेगं पणवीसं बे बावन्ना य वारिसिए ॥१५३२॥
निगदसिद्धाः, नवरं शेषा-गमनादिविषया इति, साम्प्रतं नियतकायोत्सर्गाणामोघत उच्छासमानं प्रतिपादयन्नाह| 'साय'त्ति सायं-प्रदोषः तत्र शतमुच्छासानां भवति, चतुर्भिरुद्योतकरैरिति, भावित एवायमर्थः प्राक्, 'गोसद्धंति प्रत्यूषे पञ्चाशद्यतस्तत्रोद्योतकरद्वयं भवति, शेष प्रकटार्थमिति गाथार्थः ॥१५३०॥ उच्छासमानं चोपरिष्टाद् वक्ष्यामः 'पायसमा उस्सासा' इत्यादिना । साम्प्रतं दैवसिकादिषूद्योतकरमानमभिधित्सुराह-'चत्तारित्तिगाहा भावितार्था ॥१५३१॥ अधुना श्लोकमानमुपदर्शयन्नाह-'पणवीसे'तिगाहा निगदसिद्धैव, नवरं चतुर्भिरुच्छासैः श्लोकः परिगृह्यते ॥ १५३२ ॥ इत्युक्ता नियतकायोत्सर्गवक्तव्यता, इदानीमनियतकायोत्सर्गवक्तव्यतावसरः, तत्रेयं गाथागमणागमणविहारे सुत्ते वा सुमिणदंसणे राओ । नावानइसंतारे इरियावहियापडिक्कमणं ॥१५३३ ॥ भत्ते पाणे सयणासणेय अरिहंतसमणसिज्जासु । उच्चारे पासवणे पणवीसंहंति उस्सासा ॥२३४॥द्वारम् (भा०) नियआलयाओ गमणं अन्नत्थ उ सुत्तपोरिसिनिमित्तं । होइ विहारो इत्थवि पणवीसं हुंति ऊसासा ॥१॥(प्र०) उद्देससमुद्देसे सत्तावीसं अणुन्नवणियाए । अट्टेव य ऊसासा पठ्ठवण पडिक्कमणमाई ॥ १५३४ ॥
त्यादिना । साम्प्रतं दैवसिकादिपायामति गाथार्थः ॥ १५३० ॥
उ
CASAS
Jain Education
For Personal & Private Use Only
wwjanelibrary.org