________________
आवश्यक
हारिभ
द्रीया
॥८५२॥
सहितं गृह्यते, तत्र द्वावेवाकारौ, आकारो हि नाम प्रत्याख्यानापवादहेतु:, इह च सूत्रं 'सूरे उग्गए णमोक्कारसहितं पच्चक्खाइ' इत्यादि सागारं व्याख्यातमेव, षट् चेति पौरुष्यां तु, इह च पौरुषी नाम - प्रत्याख्यान विशेषस्तस्यां पटू आकारा भवन्ति, इह चेदं सूत्रम् -
पोरुसिं पचखाति, उग्गते सूरे चउव्विपि आहारं असणं ४ अण्णत्थऽणा भोगेणं सहसाकारेणं पच्छन्नकालेणं दिसामोहेणं साधुवयणेणं सव्वसमाहिबत्तियागारेणं वोसिरह ।
अनाभोगसहसाकारसंगतिः पूर्ववत्, प्रच्छन्नकालादीनां विदं स्वरूपं पच्छण्णातो दिसा उ रएण रेणुणा पचएण वा अण्णएण वा अंतरिते सूरोण दीसति, पोरुसी पुण्णत्तिकातुं पारितो, पच्छा णातं ताहे ठाइतबं ण भग्गं, जति भुंजति तो भग्गं, एवं सधेहिवि, दिसामोहेण कस्सइ पुरिसस्स कम्हिवि खेत्ते दिसामोहो भवति, सो पुरिमं पच्छिमं दिसं जाणति, एवं सो दिसामोहेण - अइरुग्गदंपि सूरं दहुं उस्सूरीभूतंति मण्णति णाते ठाति, साधुणी भांति - उग्घाडपोरुसी ताव सो पजिमितो, पारित्ता मिणति अन्नो वा मिणइ, तेणं से भुञ्जंतस्स कहितं ण पूरितंति, ताहे ठाइदबं, समाधी णाम तेण य पोरुसी
१ प्रच्छन्ना दिशो रजसा रेणुना पर्वतेन वाअन्येन वाऽन्तरिते सूर्यो न दृश्यते, पौरुषी पूर्णेतिकृत्वा पारितवान् पश्चात् ज्ञातं तदा स्थातव्यं, न भ यदि भुङ्गे तदा भग्नं, सर्वैरप्येवं, दिग्मोहेन कस्यचित् पुरुषस्य कस्मिन्नपि क्षेत्रे दिग्मोहो भवति, स पूर्वी पश्चिमां दिशं जानाति, एवं स दिग्मोहेन अचिरोद्रत मषि सूर्य दृष्ट्वा उत्सूर्यभूतमिति मन्यते ज्ञाते तिष्ठति, साधवो भणन्ति उद्घाटा पौरुपी तावत् स प्रजिमितः पारयित्वा मिनोति अन्यो वा मिनोति, तेन तस्मै भुञ्जानाय कथितं न पूरितमिति, तदा स्थातव्यं । समाधिर्नाम तेन च पौरुषी
Jain Educationonal
For Personal & Private Use Only
६प्रत्याख्या नाध्य०
१० प्रत्या ख्यानानि
॥८५२ ॥
inelibrary.org