________________
प्रत्याख्यानं-उक्तलक्षणं भवति-शुद्धं जायते निष्कलङ्कमिति गाथार्थः ॥ १५९५ ॥ ततः प्रत्याख्यानाच्छुद्धाच्चारित्रधर्मः स्फुरतीति वाक्यशेषः, कर्मविवेकः-कर्मनिर्जरा ततः-चारित्रधर्मात् , ततश्चेति द्विरावर्त्यते ततश्च-तस्माच्च कर्मविवेकात् 'अपूर्वमिति क्रमेणापूर्वकरणं भवति, ततः-अपूर्वकरणाच्छ्रेणिक्रमेण केवलज्ञानं, ततश्च-केवलज्ञानाद् भवोपग्राहिकर्मक्षयेण मोक्षः सदासौख्यः-अपवर्गो नित्यसुखो भवति, एवमिदं प्रत्याख्यानं सकलकल्याणककारणं अतो यत्नेन कर्त्तव्यमिति गाथार्थः ॥ १५९६ ॥ इदं च प्रत्याख्यानं महोपाधेर्भेदाद् द्वादशविधं भवति आकारसमन्वितं वा गृह्यते पाल्यते वा, अत इदमभिधित्सुराहनमुक्कारपोरिसीए पुरिमड्डेगासणेगठाणे य । आयंबिल अभत्तट्टे चरमे य अभिग्गहे विगई ॥१५९७॥ दो छच्च सत्त अट्ट सत्तट्ट य पंच छच्च पाणंमि । चउ पंच अट्ट नव य पत्तेयं पिंडए नवए ॥ १५९८ ॥ दोचेव नमुक्कारे आगारा छच्च पोरिसीए उ । सत्तेव य पुरिमढे एगासणगंमि अढेव ॥ १५९९ ॥ . सत्तेगट्ठाणस्स उ अट्ठवायंबिलंमि आगारा । पंचेव अभत्तढे छप्पाणे चरिमि चत्तारि ॥ १६००॥ |पंच चउरो अभिग्गहि निव्वीए अह नव य आगारा । अप्पाउराण पंच उ हवंति सेसेसु चत्तारि ॥ १६०१॥ ___ नमस्कार इत्युपलक्षणात् नमस्कारसहिते पौरुष्यां पुरिमार्द्ध एकाशने एकस्थाने चआचाम्ले अभक्तार्थे चरमे च अभिग्रहे विकृती, किं ?, यथासङ्ख्यमेते आकाराः, द्वौ षट् च सप्त अष्टौ सप्ताष्टौ पञ्च षट् पाने चतुः पञ्च अष्टौ नव प्रत्येकं पिण्डको | नवक इति गाथाद्वयार्थः॥ १५९७-१५९८ ॥ भावार्थमाह-द्धावेव नमस्कारे आकारी, इह च नमस्कारग्रहणान्नमस्कार
Jain EducatioINitional
For Personal & Private Use Only
Mainelibrary.org