________________
-
आवश्यक- क्षेत्रवृद्धिः[ इति -एकतो योजनशतपरिमाणमभिगृहीतमन्यतो दश योजनानि गृहीतानि तस्यां दिशि समपन्ने कार्य || ६प्रत्याख्या हारिभ- योजनशतमध्यादपनीयान्यानि दश योजनानि तत्रैव स्वबुध्या प्रक्षिपति, संवर्द्धयत्येकत इत्यर्थः, स्मृतेभ्रंशः-अन्तर्द्वानं नाध्य द्रीया स्मत्यन्तर्दानं किं मया परिगृहीतं कया मर्यादया व्रतमित्येवमननुस्मरणमित्यर्थः, स्मृतिमूलं नियमानुष्ठानं, तभ्रंशे तु निय
श्रावकत्र
ताधिक ॥८२७॥
मत एव नियमभंश इत्यतिचारः। एत्थ य सामाचारी-उर्दू जं पमाणं गहितं तस्स उवरिं परतसिहरे रुक्खे वा मक्कडो पक्खी वा सावयस्स वत्थं आभरणं वा गेण्हितुं पमाणातिरेकं उवरि भूमिं वच्चेज्जा, तत्थ से ण कप्पति गंतुं, जाधे तु
पडितं अण्णेण वा आणितं ताधे कप्पति, इदं पुण अठ्ठावयहेमकुडसम्मेयसुपतिठ्ठउज्जतचित्तकूडअंजणगमंदरादिसु दापवतेसु भवेजा, एवं अधेवि कूवियादिसु विभासा, तिरिय जंपमाणं गहितं तं तिविधेणवि करणेण णातिक्कमितवं, खेत्तवुड्डी
सावगेण ण कायवा, कथं ?, सो पुबेण भंडं गहाय गतो जाव तं परिमाणं ततो परेण भंडं अग्धतित्तिकातुं अवरेण जाणि जोयणाणि पुवदिसाए संछुभति, एसा खेत्तवुड्डी से ण कप्पति कातुं, सिय जति वोलीणो होज्जा णियत्तियवं, विस्तारिते य
CACANCCCRHARMACANCE
८२७॥
१ अत्र च सामाचारी ऊर्ध्वं यत् प्रमाणं गृहीतं तस्योपरि पर्वतशिखरे वृक्षे वा मर्कटः पक्षी वा श्रावकस्य वस्त्रमाभरणं वा गृहीत्वा प्रमाणातिरेकामुपरिभूमि व्रजेत् , तत्र तस्य न कल्पते गन्तुं, यदा तु पतितं अन्येन वा आनीतं तदा कल्पते, इदं पुनरष्टापदहेमकुण्डसमेतसुप्रतिष्ठोजयन्तचित्रकूटाञ्जनकमन्द.
रादिषु पर्वतेषु भवेत् , एवमधोऽपि कूपिकादिषु विभाषा,तिर्यग् यत् प्रमाणं गृहीतं तत् त्रिविधेनापि करणेन तन्नातिकान्तव्यं, क्षेत्रवृद्धिः श्रावकेण न कर्त्तव्या, १.कथं , स पूर्वस्यां भाण्डं गृहीत्वा गतो यावत्तत्प्रमाणं ततः परतो भाण्डमर्घतीतिकृत्वाऽपरस्यां यानि योजनानि (तानि) पूर्वस्यां दिशि क्षिपति, एषा क्षेत्र
वृद्धिस्तस्य न कल्पते कर्त्त, स्थायद्यतिक्रान्तो भवेत् निवर्तितव्यं, विस्मृते च
Jain Education
For Personal & Private Use Only
anelibrary.org