________________
तवं. अण्णोवि ण विसज्जितबो, अणाणाए कोवि गतो होज जं विसुमरियखेत्तगतेण लद्धं तं ण गेण्हेजत्तिा [ग्रं० २१००० ] उक्तं सातिचारं प्रथमं गुणवतं अधुना द्वितीयमुच्यते, तत्रेदं सूत्र
उवभोगपरिभोगवए दुविहे पन्नत्ते तंजहा-भोअणओ कम्मओ अ । भोअणओ समणोवा इमे पञ्च०सचित्ताहारे सचित्तपडिबद्धाहारे अप्पउलिओसहिभक्खणया तुच्छोसहिभ० दुप्पउलिओसहिभक्खणया७॥ | उपभुज्यत इत्युपभोगः, उपशब्दः सकृदर्थे वर्त्तते, सकृद्भोग उपभोगः-अशनपानादि, अथवाऽन्तर्भोगः उपभोगःआहारादि, उपशब्दोऽत्रान्तर्वचनः, परिभुज्यत इति परिभोगः, परिशब्दोऽत्रावृत्तौ वर्त्तते, पुनः पुनर्भो मः वस्त्रादेः परिभोग इति, अथवा बहिर्भोगः परिभोग एवमेव वसनालङ्कारादेः, अत्र परिशब्दो बहिर्वाचक इति, एतद्विषयं व्रतं-उपभोगपरिभोगव्रतं, एतत् तीर्थकरगणधरैर्द्विविधप्रज्ञप्तं, तद्यथेत्युदाहरणोपन्यासार्थः, भोजवतः कर्मतश्च, तत्र भोजनत उत्सर्गेण निरवद्याहारभोजिना भक्तिव्यं, कर्मतोऽपि प्रायो निरवद्यकर्मानुष्ठानयुक्तेनेत्यक्षरार्थः ।इह चेवं सामाचारी-भोर्यणतो साक्गो उस्सग्गेण फासुगं आहारं आहारेजा, तस्सासति अफासुगमवि सचित्तवज्जं, तस्स असती अणंतकायबहुबीयमाणि परिहरितवाणि,
CACASSACROSAGAROBASE
न गन्तव्यं, अन्योऽपि न विसर्जनीयः, अनाज्ञया कोऽपि गतो भवेत् यद्विस्मृतक्षेत्रे च गतेन कब्धं तम गृहीयात् इति । २ भोजनतः श्रावक उत्स* गेंण प्रासुकमाहारमाहरेत् , तसिनसति अप्रासुकमपि सचित्तवर्ण, तखिमसति अनन्तकाचबहुवीजवानि परिहर्तव्यानि,
Jain Education
For Personal & Private Use Only
NALnelibrary.org