________________
आवश्यक- क्रिया, तत्र निसर्गः-स्वभावः अधिगमस्तु यथावस्थितपदार्थपरिच्छेद इति,आह-मिथ्यात्वमोहनीयकर्मक्षयोपशमादेरिदं भवति ६प्रत्याख्या हारिभ- 18 कथमुच्यते निसर्गेण वेत्यादि ?, उच्यते, स एव क्षयोपशमादिनिसर्गाधिगमजन्मेति न दोषः, उक्तं च-"ऊसरदेसं दड्डिल्लयं नाध्य० द्रीया च विज्झाइ वणदवो पप्प । इय मिच्छस्स अणुदये उवसमसम्म लभति जीवो ॥१॥ जीवादीणमधिगमो मिच्छत्तस्स तु श्रावकत्रखयोवसमभावे । अधिगमसम्म जीवो पावेइ विसुद्धपरिणामो ॥२॥"त्ति, अलं प्रसङ्गेन, इह भवोदधौ दुष्प्रापां सम्य
ताधि० ॥८३९॥
४ क्त्वादिभावरत्नावाप्तिं विज्ञायोपलब्धजिनप्रवचनसारेण श्रावकेण नितरामप्रमादपरेणातिचारपरिहारवता भवितव्यमि-15
त्यस्यार्थस्योक्तस्यैव विशेषख्यापनायानुक्तशेषस्य चाभिधानायेदमाह ग्रन्थकारः 'पश्चातिचारविसुद्ध'मित्यादि सूत्रं, इदं च सम्यक्त्वं प्रागनिरूपितशङ्कादिपञ्चातिचारविशुद्धमनुपाल नीयमिति शेषः, तथा अणुव्रतगुणव्रतानि-पानिरूपितस्वरूपाणि दृढमतिचाररहितान्येवानुपालनीयानि, तथाऽभिग्रहाः-कृतलोचघृतप्रदानादयः शुद्धा-भङ्गाद्यतिचाररहिता एवानुपालनीयाः, अन्ये च प्रतिमादयो विशेषकरणयोगाः सम्यक्परिपालनीयाः, तत्र प्रतिमाः-पूर्वोक्ताः "दंसणवयसामाइय' इत्यादिना ग्रन्थेन, आदिशब्दादनित्यादिभावनापरिग्रहः, तथा अपश्चिमा मारणान्तिकी संलेखनाजोषणाराधना चातिचाररहिता पालनीयेत्यध्याहारः, तत्रैव पश्चिमैवापश्चिमा मरणं-प्राणत्यागलक्षणं, इह यद्यपि प्रतिक्षणमावीचीमरणमस्ति तथाऽपि
॥८३९॥ ऊपरदेशं दग्धं च विध्यायति वनदवः प्राप्य । एवं मिथ्यात्वस्यानुदये औपशमिकसम्यक्त्वं लभते जीवः ॥ १॥ जीवादीनामधिगमो मिथ्यात्वस्य पक्षियोपशमभावे । अधिगमसम्यक्त्वं जीवः प्राप्नोति विशुद्धपरिणामः ॥२॥
Jain Education
For Personal & Private Use Only
M
ainelibrary.org