SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ द्विधा, शल्यमपीत्यर्थः। तत्र द्रव्यशुद्धिः रूपादिना वस्त्रादेर्भावशुद्धिः प्रायश्चित्तादिनाऽऽत्मन एव, द्रव्यशल्यं कण्टक-8 | शिलीमुखफलादि, भावशल्यं तु मायादि, सर्व ज्ञानावरणीयादि कर्म पापं वर्तते, किमिति ?-भ्राम्यते येन कारणेन तेन कर्मणा जीवः संसारे-तिर्यग्नारकामरभवानुभवलक्षणे, तथा च दग्धरजुकल्पेन भवोपग्राहिणाऽल्पेनापि सता केवलिनोsपि न मुक्तिमासादयन्तीति दारुणं संसारभ्रमणनिमित्तं कर्मेति गाथार्थः ॥ १५०९ ॥ साम्प्रतम् 'अन्यत्रोच्चसितेने'त्यवयवं विवृणोतिउस्सासं न निरंभइ आभिग्गहिओवि किमुअचिट्ठा उ?। सज्जमरणं निरोहे सुहमुस्सासं तु जयणाए॥१५१०॥ कासखुअजंभिए माहु सत्यमणिलोऽनिलस्स तिव्वुण्हो। असमाहीय निरोहेमा मसगाई अतो हत्थो॥१५११॥ वायनिसग्गुड्डोए जयणासहस्स नेव य निरोहो । उड्डोए वा हत्थो भमलीमुच्छासु अ निवेसो ॥१५१२॥ वीरियसजोगयाए संचारा सुहुमबायरा देहे । बाहिं रोमंचाई अंतो खेलाणिलाईया ॥ १५१३ ॥ आ(अव)लोअचलं चक्खू मणुव्व तं दुक्करं थिरं काउं । रूवेहिँ तयं खिप्पइ सभावओ वा सयं चलइ ॥१५१४ ॥ न कुणइ निमेसजुत्तं तत्थुवओगेण झाण झाइज्जा। एगनिसिं तु पवन्नो झायइ साहू अणिमिसच्छोऽवि ॥१५१५॥ अगणीओ छिदिज व बोहियखोभाइ दीहडको वा । आगारेहिं अभग्गो उस्सग्गो एवमाईहिं ॥१५१६॥ ___ ऊर्ध्व प्रबल: श्वास उच्छासः तं 'न निरंभइ'त्ति न निरुणद्धि, 'आभिग्गहिओवि' अभिगृह्यत इति अभिग्रहः अभिग्रहेण निवृत्त आभिग्रहिकः-कायोत्सर्गस्तदव्यतिरेकात् तत्कर्ताऽप्याभिग्रहिको भण्यते, असावप्यभिभवकायोत्सर्गकार्य Jain Education a l For Personal & Private Use Only www.jainelibrary.org
SR No.600223
Book TitleAavashyaksutram Part 04
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages208
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy