SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ पच्चक्खाणं पञ्चक्खाओ पच्चक्खेयं च आणुपुव्वीए । परिसा कहणविही या फलं च आईइ छब्भेया॥१५५५॥ ___ अस्या व्याख्या-ख्या प्रकथने' इत्यस्य प्रत्यापूर्वस्य ल्युडन्तस्य प्रत्याख्यानं भवति, तत्र प्रत्याख्यायते-निषिध्यतेऽनेन मनोवाक्कायक्रियाजालेन किञ्चिदनिष्टमिति प्रत्याख्यानं क्रियाक्रियावतोः कथञ्चिदभेदात् प्रत्याख्यानक्रियैव प्रत्याख्यानं प्रत्याख्यायतेऽस्मिन् सति वा प्रत्याख्यानं "कृत्यल्युटो बहुल"मिति (पा. ३-३-१२) वचनादन्यथाऽप्यदोषः प्रति आख्यानं प्रत्याख्यानमित्यादौ, तथा प्रत्याख्यातीति प्रत्याख्याता-गुरुर्विनेयश्च, तथा प्रत्याख्यायत इति प्रत्याख्येयं-प्रत्याख्यानगोचरं वस्तु, चशब्दस्त्रयाणामपि तुल्यकक्षतोद्भावनार्थ, आनुपूर्व्या-परिपाट्या कथनीयमिति वाक्यशेषः, तथा परिषद् वक्तव्या, किंभूतायाः परिषदः कथनीयमिति, तथा कथन विधिश्च-कथनप्रकारश्च वक्तव्यः, तथा फलं चैहिकामुष्मिकभेदं कथनीयं, आदावेते षडू भेदा इति गाथासमासाथैः । व्यासार्थ तु यथाऽवसरं भाष्यकार एव | वक्ष्यति, तत्राद्यावयवव्यासार्थप्रतिपिपादयिषयाहनामंठवणादविए अइच्छ पडिसेहमेव भावे य । एए खलु छन्भेया पच्चक्खाणंमि नायव्वा ॥२३८॥ (भा०) दव्वनिमित्तं वेदव्वभूओ व तत्थ रायसुआ।अइच्छापच्चक्खाणं बंभणसमणान(अ) इच्छत्ति॥२३९॥(भा०) अमुगं दिजउ मज्झं नत्थि ममं तं तु होइ पडिसेहो । सेसपयाण यगाहा पच्चक्खाणस्स भावंमि ॥२४०॥(भा०)। |तं दुविहं सुअनोसुअ सुयं दुहा पुव्वमेव नोपुव्वं । पुवसुय नवमपुव्वं नोपुव्वसुयं इमं चेव ॥ २४१॥(भा०) नोसुअपच्चक्खाणं मूलगुणे चेव उत्तरगुणे य । मूले सव्वं देसं इत्तरियं आवकहियं च ॥ २४२॥ (भा०) RCANESHRESCARRA %20-% %* JainEducationIXE For Personal & Private Use Only X helibrary.org
SR No.600223
Book TitleAavashyaksutram Part 04
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages208
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy