________________
आवश्यकहारिभ
६प्रत्याख्या नाध्य प्रत्याख्यान निक्षेप
द्रीया
॥८०३॥
मूलगुणावि यदुविहा समणाणं चेव सावयाणं च। ते पुण विभन्जमाणा पंचविहाहुंति नायव्वा ॥१॥ (प्र.) पाणिवहमुसावाए अदत्तमेहुणपरिग्गहे चेव । समणाणं सुलगुणा तिविहंतिविहेण नायव्वा ॥२४३॥ (भा०)
व्याख्या-नामप्रत्याख्यानं स्थापनाप्रत्याख्यानं 'दविए'त्ति द्रव्यप्रत्याख्यानं, 'अदिच्छत्ति दातुमिच्छा दित्सा न दित्सा अदित्सा सैव प्रत्याख्यानमदित्साप्रत्याख्यानं 'पडिसेहे'त्ति प्रतिषेधप्रत्याख्यानं, 'एवं भावे'त्ति एवं भावप्रत्याख्यानं च, 'एए खलु छन्भेया पच्चक्खाणंमिनायब'त्तिगाथादलं निगदसिद्धमयं गाथासमुदायार्थः। अवयवार्थ तु यथावसरं वक्ष्यामः, तत्र नामस्थापने गतार्थे ॥२३८॥अधुना द्रव्यप्रत्याख्यानप्रतिपादनायाह-'दबनिमित्तं' गाथाशकलम्, अस्य व्याख्या-द्रव्यनिमित्तं प्रत्याख्यानं वस्त्रादिद्रव्यार्थमित्यर्थः, यथा केषाश्चित् साम्प्रतक्षपकाणां, तथा द्रव्ये प्रत्याख्यानं यथा भूम्यादौ व्यवस्थितः करोति, तथा द्रव्यभूतः-अनुपयुक्तः सन् यः करोति तदप्यभीष्टफलरहितत्वात् द्रव्यप्रत्याख्यानमुच्यते, तुशब्दाद् द्रव्यस्य द्रव्याणां द्रव्येण द्रव्यैर्द्रव्येष्विति, क्षुण्णश्चायं मार्गः, 'तत्थ रायसुय'त्ति अत्र कथानक-एगस्स रण्णो धूया अण्णस्स रणो दिण्णा, सो य मओ, ताहे सा पिउणा आणिया, धम्मं पुत्त ! करेहि त्ति भणिया, सा पासंडीणं दाणं देति, अण्णया कत्तिओ धम्ममासोत्ति मंसं न खामित्ति पच्चक्खायं, तत्थ पारणए अणेगाणि सत्तसहस्साणि मंसत्थाए उवणीयाणि, ताहे
॥८०३॥
१ एकस्य राज्ञो दुहिताऽन्यसै राज्ञे दत्ता, स च मृतः, तदा सा पित्रानीता, धर्म पुत्रिके ! कुर्विति भणिता, सा पापण्डिभ्यो दानं ददाति, अन्यदा कार्तिको धर्ममास इति मांस न खादामीति प्रत्याख्यातं, तंत्र पारणकेऽनेकाः शतसहस्त्राः (पशवो) मांसार्थमुपनीताः, तदा
Jain Education
For Personal & Private Use Only
Vegelibrary.org