SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ द्रीया प्रत्याख्या नाध्य० सम्यक्त्वा धिकार: आवश्यक- लेहसालाओ आगया दो पुत्ता पियंति, एगो चिंतेति-एयाओ, मच्छियाओ संकाए तस्स वग्गुलो वाउजाओ, मओय, बिइओ हारिभ चिंतेइ-न मम माया मच्छिया देइ जीओ, एते दोसा । काङ्गणं काढा-सुगतादिप्रणीतदर्शनेषु ग्राहोऽभिलाष इत्यर्थः, तथा चोक्तं-'कंखा अन्नन्नदसणग्गाहो'सा पुनर्दिभेदा-देशकाङ्का सर्वकाङ्क्षा च, देशकाद्धैकदेशविषया, एकमेव सौगतं ॥८१४॥ |दर्शनं काङ्गति, चित्तजयोऽत्र प्रतिपादितोऽयमेव च प्रधानो मुक्तिहेतुरित्यतो घटमानकमिदं न दूरापेतमिति, सर्वकाङ्क्षा तु सर्वदर्शनान्यवकाति, अहिंसादिप्रतिपादनपराणि सर्वाण्येव कपिलकणभक्षाक्षपादादिमतानीह लोके च नात्यन्तक्लेशप्रतिपादनपराण्यतः शोभनान्येवेति, अथवहिकामुष्मिकफलानि काति, प्रतिषिद्धा चेयमहद्भिरतः प्रतिषिद्धानुष्ठानादेनां कुर्वतः सम्यक्त्वातिचारो भवति, तस्मादेकान्तिकमव्याबाधमपवर्ग विहायान्यत्र काङ्क्षा न कार्येति, एत्थोदाहरणं, राया कुमारामच्चो य आसेणावहिया अडविं पविठ्ठा, छुहापरद्धा वणफलाणि खायंति, पडिनियत्ताण राया चिंतेइ, लड्डयपूयलगमादीणि सबाणि खामि, आगया दोवि जणा, रण्णा सूयारा भणिया-जं लोए पयरइ तं सबं सबे रंधेहत्ति, उवट्ठवियं च रन्नो, सो राया पेच्छणयदितं करेइ, कप्पडिया बलिएहिं धाडिज्जइ, एवं मिट्ठस्स अवगासो होहितित्ति कणकुंडगमंडगादीणिवि १ लेखशालाया आगती द्वौ पुत्री पिबतः, एकश्चिन्तयति-एता मक्षिकाः, शङ्कया तस्य वल्गुलो वायुजर्जातो मृतश्च, द्वितीयश्चिन्तयति-न मह्यं माता मक्षिका दद्यात् जीवितः, एते दोषाः । २ अत्रोदाहरणं राजा कुमारामात्यश्चाश्वेनापहृतावटवीं प्रविष्टौ, क्षुधापरिगती वनफलानि खादतः, प्रतिनिवृत्तयो राजा चिन्तयति-लडकापूपादीनि सर्वाणि खादामि, आगती द्वावपि जना, राज्ञा सूदा भणिताः-यलोके प्रचरति तत् सर्वं सर्वे राध्यतेति, उपस्थापितं च राज्ञे, 8 स राजा प्रेक्षणकदृष्टान्तं करोति, कार्पटिका बलिभिर्धाव्यन्ते, एवं मिष्टस्यावकाशो भविष्यतीति कणकुण्डकमण्डकादीन्यपि ॥८१४॥ dain Education For Personal & Private Use Only N helibrary.org
SR No.600223
Book TitleAavashyaksutram Part 04
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages208
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy