________________
आ० १३९
सिंगाखाय कोदाहरणं - खेत्तरक्खगो सिंगातो खाति, राया णिग्गच्छति, मज्झण्हे पडिगतो, तधावि खायति, रण्णा कोउएणं पोई फालावितं केत्तियाओ खइताओ होज्जत्ति, पवरि फेणो अन्नं किंचि णत्थि एवं भोजन इति गतं । अधुना कर्मतो यत् व्रतमुक्तं तदप्यतिचाररहितमनुपालनीयं इत्यतोऽस्यातिचारानभिधित्सुराह—
कम्मओ णं समणोवा ० इमाई पन्नरस कम्मादाणाई जा०, तंजहा - इंगालकम्मे वणकम्मे साडीकम्मे भाडीकम्मे फोडीकम्मे, दंतवाणिज्जे लक्खवाणिज्जे रसवाणिजे केसवाणिज्जे विसवाणिज्जे, जंतपीलणकम्मे निलंछणकम्मे दवग्गिदावणया सरदहतलाय सोसणया असईपोसणया ७ ॥ ( सूत्र ) ॥
कर्मतो यद् व्रतमुक्तं णमिति वाक्यालङ्कारे तदाश्रित्य श्रमणोपासना मूनि - प्रस्तुतानि पञ्चदशेतिसङ्ख्या कर्मादानानीत्यसावद्यजीवनोपायाभावेऽपि तेषामुत्कटज्ञानावरणीयादिकर्महेतुत्वादादानानि कर्मादानानि ज्ञातव्यानि न समाच रितव्यानि । तद्यथेत्यादि पूर्ववत्, अङ्गारकर्म-अङ्गारकरणविक्रयक्रिया, एवं वनशकटभाटकस्फोटना दन्तलाक्षारसविषकेशवाणिज्यं च यंत्रपीडननिर्लाञ्छनदवदापनसरोहदादिपरिशोषणा सतीपोषणास्वपि द्रष्टव्यमित्यक्षरार्थः । भावार्थ - स्त्वयं - 'इंगालकम्मं 'ति, इंगाला निद्दहितुं विक्किणति, तत्थ छण्हं कायाणं वधो तं न कप्पति, वणकम्मं- जो वणं किणति,
१ शिम्बाखादक उदाहरणं क्षेत्ररक्षकः शिम्बाः खादति, राजा निर्गच्छति, मध्याहे प्रतिगतः, तत्रापि खादति, राज्ञा कौतुकेनोदरं पाटितं कियत्यः खादिता भवेयुरिति, नवरं फेनः, अन्यत्किमपि नास्ति । २ अङ्गारकर्मेति अङ्गारान् निर्दद्य विक्रीणाति तत्र पण्णां कायानां वधस्तन कल्पते, वनकर्म यो वनं क्रीणाति,
For Personal & Private Use Only
sinelibrary.org