________________
सम्बद्धप्रलापित्वमुच्यते, मुंहेण वा अरिमाणेति, जधा कुमारामच्चेणं सो चारभडओ विसज्जितो, रणा णिवेदितं, ताए जीविकाए वित्ति दिण्णा, अण्णता रुटेण मारितो कुमारामच्चो । संयुक्ताधिकरणं-अधिक्रियते नरकादिष्वनेनेत्यधिकरणंवास्तूदूषलशिलापुत्रकगोधूमयन्त्रकादि संयुक्त-अर्थक्रियाकरणयोग्यं संयुक्तं च तदधिकरणं चेति समासः। एत्थ समाचारी-सावगेण संजुत्ताणि चेव सगडादीनि न धरेतवाणि, एवं वासीपरसुमादिविभासा। 'उपभोगपरिभोगातिरेक' इति उपभोगपरिभोगशब्दार्थो निरूपित एव तदतिरेकः। ऐत्थवि सामायारी-उवभोगातिरित्तं जदि तेल्लामलए बहुए गेण्हति ततो बहुगा व्हायगा वच्चंति तस्स लोलियाए, अण्हविण्हायगा व्हायंति, एत्थ पूतरगाआउक्कायवधो, एवं पुप्फतंबोलमादिवि|भासा, एवं ण वट्टति, का विधी सावगस्स उवभोगे पहाणे ?, घरे व्हायचं णत्थि ताधे तेल्लामलएहिं सीसं घंसित्ता सवे साडेतूणं ताहे तडागाईतडे निविट्ठो अंजलिहि हाति, एवं जेसु य पुप्फेसु पुप्फकुंथुताणि ताणि परिहरति । उक्तं सातिचारं
SACACMCSCANSORSCORCACANCE
मुखेन वाऽरिमानयति, यथा कुमारामात्येन स चारभटो विसृष्टः, राज्ञो निवेदितं, तया जीविकया वृत्तिर्दत्ता, अन्यदा रुष्टेन मारितः कुमारामात्यः । | २ अन्न सामाचारी श्रावकेण संयुक्तानि शकटादीनि न धारणीयानि, एवं वासीपादिविभाषा । ३ अन्नापि सामाचारी-उपभोगातिरिक्तं यदि तैलामलकादीनि बहूनि गृह्णाति ततो बहवः खानकारका व्रजन्ति तस्य लौल्येन, अन्येऽस्रायका अपि नान्ति, अन्न पूतरकायकायवधः, एवं पुष्पतांबूलादिविभाषा, एवं न वर्त्तते, को विधिः श्रावकस्योपभोगे स्नाने ?-गृहे स्नातव्यं नास्ति तदा तैलामलकैः शीर्ष घृष्ट्वा सर्वाणि शाटयित्वा ततस्तडाकादीनां तटे निवेश्याञ्जलिभिः स्वाति, एवं येषु पुष्पेषु पुष्पकुन्थवस्तानि परिहरति ।
Educa
For Personal & Private Use Only
nelibrary.org