________________
आवश्यकहारिभद्रीया
नाध्य० श्रावकत्रताधि०
॥८३२॥
पडिक्कमति, पच्छा आलोएत्ता वंदति आयरियादी जधारातिणिया, पुणोवि गुरुं वंदित्ता पडिलेहिता णिविट्ठो पुच्छति पढति वा, एवं चेतियाइएसुवि, जदा सगिहे पोसधसालाए वा आवासए वा तत्थ णवरि गमणं णत्थि, जो इड्डीपत्तो(सो) सविड्डीए एति, तेण जणस्स उच्छाहोवि आढिता य साधुणो सुपुरिसपरिग्गहेणं, जति सो कयसामाइतो एति ताधे आसहत्थिमादिणा जणेण य अधिकरणं वद्दति, ताधे ण करेति, कयसामाइएण य पादेहिं आगंतवं, तेणं ण करेति, आगतो साधुसमीवे करेति, जति सो सावओ तो ण कोइ उठेति, अह अहाभद्दओ ता पूता कता होतुत्ति भण(ग्ण)ति, ताधे पुवरइतं आसणं कीरति, आयरिया उद्विता य अच्छंति, तत्थ उठेतमणुढेंते दोसा विभासितबा, पच्छा सो इड्डी|पत्तो सामाइयं करेइ अणेण विधिणा-करेमि भन्ते ! सामाइयं सावज जोगं पच्चक्खामि दुविधं तिविधेण जाव नियमं पजुवासामित्ति, एवं सामाइयं काउं पडिक्कतो वंदित्ता पुच्छति, सो य किर सामाइयं करेंतो मउडं अवणेति कुंडलाणि णाममुई
प्रतिकामति, पश्चात् आलोच्य वन्दते आचार्यादीन् यथारात्रिक, पुनरपि गुरु वन्दित्वा प्रतिलिख्य निविष्टः पृच्छति पठति वा, एवं चैत्यादिष्यपि, यदा स्वगृहे | पौषधशालायां वा आवासके वा तदा नवरं गमनं नास्ति, य ऋद्धिप्राप्तः स सर्वाऽऽयाति, तेन जनस्योत्साहः अपि च साधव आदताः सुपुरुषपरिग्रहेण, यदि |स कृतसामायिक आयाति तदाऽश्वहस्त्यादिना जनेन चाधिकरणं वर्तते ततो न करोति, कृतसामायिकेन च पादाभ्यामागन्तव्यं तेन न करोति, आगतः साधु| समीपे करोति, यदि स श्रावकस्तदान कोऽपि अभ्युत्तिष्ठति, अथ यथाभद्रकस्तदाऽऽहतो भवस्थिति भण्यते, तदा पूर्वरचितमासनं क्रियते, आचार्याश्चोत्थितास्तिछन्ति, तत्रोत्तिष्ठत्यनुत्तिष्ठति च दोषा विभाषितव्याः, पश्चात् स ऋद्धिप्राप्तः सामायिकं करोत्यनेन विधिना-करोमि भदन्त! सामायिकं सावई योगं प्रत्याख्यामि द्विविधं त्रिविधेन यावनियमं पर्युपासे इति, एवं सामायिकं कृत्वा प्रतिक्रान्तो वन्दित्वा पृच्छति, स किल सामायिकं कुर्वन् मुकुटं अपनयति कुण्डले नाममुद्रा
॥८३२॥
Jain Education
Antonal
For Personal & Private Use Only
n
inelibrary.org