________________
सावएण कथं कायबंति ?, इह सावगो दुविधो-इड्डीपत्तो अणिढिपत्तो य, जो सो अणिढिपत्तो सो चेतियघरे साधुसमीपे वा घरे वा पोसधसालाए वा जत्थ वा विसमति अच्छते वा निवावारो सबत्थ करेति तत्थ, चउसु ठाणेसु णियमा कायवं-चेतियघरे साधुमूले पोषधसालाए घरे आवासगं करेंतोत्ति, तत्थ जति साधुसगासे करेति तत्थ का विधी?,8 जति परं परभयं नत्थि जतिवि य केणइ समं विवादो णत्थि जति कस्सइ ण धरेइ मा तेण अंछवियछियं कजिहिति, जति य धारणगं दडूण न गेण्हति मा णिज्जिहित्ति, जति वावारंण वावारेति, ताधे घरे चेव सामायिक कात्रणं वच्चति, पंचसमिओ तिगुत्तो ईरियाउवजुत्ते जहा साहू भासाए सावज परिहरंतो एसणाए कडं लेटुं वा पडिलेहि पमज्जेत्तुं, एवं आदाणे णिक्खेवणे, खेलसिंघाणे ण विगिंचति, विगिचंतो वा पडिलेहेति य पमज्जति य, जत्थ चिति तत्थवि गुत्तिणिरोधं करेति । एताए विधीए गत्ता तिविधेण णमित्तु साधुणो पच्छा सामाइयं करेति, करेमि भन्ते ! सामाइयं सावज जोगं पच्चक्खामि दुविधं तिविधेणं जाव साधू पजुवासामित्ति कातूणं, पच्छा ईरियावहियाए
श्रावकेण कथं कर्तव्यमिति ?, इह श्रावको द्विविधः-ऋद्धिप्राप्तोऽनृद्धिमाप्तच, यः सोऽनृद्धिप्राप्तः स चैत्यगृहे साधुसमीपे वा गृहे वा पौषधशालायां वा यत्र वा विश्राम्यति तिष्ठति वा निर्व्यापारः सर्वत्र करोति तत्र, चतुर्यु स्थानेषु नियमात् कर्त्तव्यं-चैत्यगृहे साधुमूले पौषधशालायां गृहे वा| sऽवश्यकं कुर्वन्निति, तत्र यदि साधुसकाशे करोति तन्त्र को विधिः?-यदि परं परभयं नास्ति यदि च केनापि साधं विवादो नास्ति यदि कस्मैचिन्न धारयति मा तेनाकर्षविकर्ष भूदिति, यदि वाधमणं दृष्ट्वा न गृह्येय मा नीयेयेति, यदि व्यापार न करोति, तदा गृह एवं सामायिकं कृत्वा व्रजति, पञ्चसमितस्त्रिगुप्त ई-धुपयुक्तो यथा साधुः भाषायां सावध परिहरन् एषणायां लेष्टुं काष्ठं वा प्रतिलिख्य प्रमृज्य एवमादाने निक्षेपे, श्लेष्मसिद्धाने न त्यजति, त्यजन् वा प्रतिलिखति च प्रमार्टि च, यत्र तिष्ठति तत्रापि गुप्तिनिरोधं करोति, एतेन विधिना गत्वा त्रिविधेन नत्वा साधून पश्चात् सामायिकं करोति-करोमि भदन्त ! सामायिकं सावध योगं प्रत्याख्यामि द्विविधं त्रिविधेन यावत् साधून पर्युपासे इतिकृत्वा, पश्चात् ऐर्यापथिकीं
0-%E0%ANCSC-SCARRORSC0-0CACC
Jain Education
For Personal & Private Use Only
nelibrary.org