SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ आवश्यकहारिभद्रीया प्रत्याख्या नाध्य० १०प्रत्या. ख्यानानि ॥८४२॥ सार्थः॥ १५६८॥ स इदानीं तपःकर्म प्रतिपद्यते तदतिक्रान्ते काले एतत् प्रत्याख्यान-एवंविधमतिक्रान्तकरणादति| क्रान्तं भवति ज्ञातव्यमिति गाथासमासार्थः ॥ १५६९ ॥ भांवत्थो पुण पजोसवणाए तवं तेहिं चेव कारणेहिं न करेइ, जो वा न समत्थो उववासस्स गुरुतवस्सिगिलाणकारणेहिं सो अतिकते करेति, तथैव विभासा । व्याख्यातमतिक्रान्तद्वारं, अधुना कोटीसहितद्वारं विवृण्वन्नाह-प्रस्थापकश्च-प्रारम्भकश्च दिवसः प्रत्याख्यानस्य निष्ठापकश्च-समाप्तिदिवसश्च यत्र-प्रत्याख्याने 'समिति' त्ति मिलतः द्वावपि पर्यन्तौ तद् भण्यते कोटीसहितमिति गाथासमासार्थः ॥ १५७० ॥ भावत्थो पुण जत्थ पच्चक्खाणस्स कोणो कोणो य मिलति, कथं?-गोसे आवस्सए अभत्तट्ठो गहितो अहोरत्तं अच्छिऊण पच्छा पुणरवि अभत्तई करेति, बितियस्स पठ्ठवणा पढमस्स निठवणा, एते दोऽवि कोणा एगठा मिलिता, अट्ठमादिसु दुहतो कोडिसहितं जो चरिमदिवसे तस्सवि एगा कोडी, एवं आयंबिलनिवीतियएगासणा एगट्ठाणगाणिवि, अथवा इमो अण्णो विही-अभत्तहँ कतै आयंबिलेण पारितं, पुणरवि अभत्तहँ करेति आयंबिलं च, एवं एगासणगादीहिवि संजोगो कातबो, णिवीतिगादिसु सबेसु सरिसेसु विसरिसेसु य । गतं कोटिसहितद्वारं, इदानीं नियन्त्रितद्वारं न्यक्षेण निरूपयन्नाह-मासे २ भावार्थः पुनः पर्युषणायां तपस्तैरेव कारणैर्न करोति, यो वा न समर्थ उपवासाय गुरुतपस्विग्लानकारणैः सोऽतिक्रान्ते करोति, तथैव विभाषा। २ भावार्थः पुनर्यत्र प्रत्याख्यानस्य कोणः कोणश्च मिलतः, कथं, प्रत्यूषे आवश्यकेऽभक्तार्थो गृहीतः अहोरात्रं स्थित्वा पश्चात् पुनरपि अभक्तार्थ करोति, द्वितीयस्य प्रस्थापना प्रथमस्य निष्ठापना, एतौ द्वावपि कोणी एकत्र मिलितौ, अष्टमादिषु द्विधातः कोटीसहितं यश्चरमदिवसः (स) तस्याप्येका कोटी, एवमाचामाम्ल निर्वि कृतिकैकासनकस्थानकाम्यपि, अथवाऽयमन्यो विधिः-अभक्तार्थः कृत आचामाम्लेन पारयति, पुनरप्यभक्तार्थ करोति आचामाम्लं च, एवं एकासनादिभिरपि |संयोगः कर्त्तव्यः, निर्विकृत्यादिषु सर्वेषु सदृशेषु विसदृशेषु च । ॥८४२॥ Jain Education For Personal & Private Use Only Jainelbrary.org
SR No.600223
Book TitleAavashyaksutram Part 04
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages208
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy