________________
दिवसे असहू होति, विजेण वा भासितं अमुगं दिवसं कीरहिति, अथवा सयं चेव सो गंडरोगादीहिं तेहिं दिवसेहिं असह भवतित्ति, सेसविभासा जथा गुरुम्मि, कारणा कुलगणसंधे आयरियगच्छे वा तथैव विभासा, पच्छा सो अणागतकाले काऊणं पच्छा सो जेमेजा पजोसवणातिसु, तस्स जा किर णिजरा पन्जोसवणादीहि तहेव सा अणागते काले भवति । गतमनागतद्वारम् , अधुनाऽतिक्रान्तद्वारावयवार्थप्रतिपादनायाहपज्जोसवणाइ तवं जो खलु न करेइ कारणजाए । गुरुवेयावच्चेणं तवस्सिगेलन्नयाए वा ॥ १५६८॥ सो दाइ तवोकम्म पडिवज्जइ तं अइच्छिए काले । एयं पचक्खाणं अइकंतं होइ नायव्वं ॥ १५६९॥ पट्ठवणओ अदिवसोपचक्खाणस्स निट्ठवणओ अ।जहियं समिति दुन्निवि तं भन्नइ कोडिसहियं तु॥१५७०॥ मासे २ अ तवो अमुगो अमुगे दिणंमि एवइओ । हटेण गिलाणेण व कायव्वो जाव ऊसासो ॥ १५७१॥ एयं पच्चक्खाणं नियंटियं धीरपुरिसपन्नत्तं । जं गिण्हंतऽणगारा अणिस्सि(भि)अप्पा अपडिबद्धा ॥ १५७२ ।। चउदसपुवी जिणकप्पिएसु पढमंमि चेव संघयणे । एयं विच्छिन्नं खलु थेरावि तया करेसी य ॥१५७३ ॥ पर्युषणायां तपो यः खलु न करोति कारणजाते सति, तदेव दर्शयति गुरुवैयावृत्त्येन तपस्विग्लानतया वेति गाथासमा
दिवसेऽसहिष्णुर्भवति, वैयेन वा भाषितं अमुष्मिन् दिवसे करिष्यते, अथवा खयमेव स गण्डरोगादिभिस्तेषु दिवसेषु असहिष्णुर्भावीति, शेषविभाषा यथा गुरौ, कारणात् कुलगणसङ्केषु आचार्य गच्छे वा तथैव विभाषा, पश्चात्सोऽनागतकाले कृत्वा पश्चात् स जेमेत् पर्युषणादिष, तस्य या किल निर्जरा पर्युप-16 णादिभिस्तथैव साऽनागते काले भवति ।
Jain Education
For Personal & Private Use Only
Ne
elibrary.org