SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ LOCALCOHOLARSAMASSAMAMALS च तपः अमुक अमुके-अमुकदिवसे एतावत् षष्ठादि हृष्टेन-नीरुजेन ग्लानेन वा-अनीरुजेन कर्त्तव्यं यावदुच्छासो यावदायुरिति गाथासमासार्थः ॥ १५७१॥ एतत् प्रत्याख्यानमुक्तस्वरूपं नियन्त्रितं धीरपुरुषप्रज्ञप्त-तीर्थकरगणधरप्ररूपितं यद् गृह्णन्ति-प्रतिपद्यन्ते अनगारा-साधवः 'अनिभृतात्मानः' अनिदाना अप्रतिबद्धाः क्षेत्रादिष्विति गाथासमासार्थः ॥ १५७२ ॥ इदं चाधिकृतप्रत्याख्यानं न सर्वकालमेव क्रियते, किं तर्हि ?, चतुर्दशपूर्विजिनकल्पिकेषु प्रथम एव वनऋपभनाराचसंहनने,(अधुना तु)एतद् व्यवछिन्नमेव, आह-तदा पुनः किं सर्व एव स्थविरादयः कृतवन्तः आहोश्विजिनकल्पिकादय एवेति?, उच्यते, सर्व एव,तथा चाह-स्थविरा अपि तथा(दा.)चतुर्दशपूादिकाले, अपिशब्दादन्ये च कृतवन्त इति गाथासमासार्थः॥१५७३॥भावत्थो पुण नियंटितं णाम णियमितं, जथा एत्थ कायवं, अथवाऽच्छिण्णं जथा एत्थ अवस्सं कायबंति, मासे २ अमुगेहिं दिवसेहिं चतुत्थादि छट्ठादि अट्ठमादि एवतिओ छटेण अहमेण वा, हहो ताव करेति चेव, जति गिलाणो हवति तथावि करेति चेव, णवरि ऊसासधरो, एतं च पच्चक्खाणं पढमसंघतणी अपडिबद्धा अणिस्सिता इत्थ य परस्थ य, अवधारणं मम असमत्थस्स अण्णो काहिति, एवं सरीरए अप्पडिबद्धा अण्णिस्सिता कुवंति, एतं पुण चोदसपुवीसु भावार्थः पुनर्नियन्त्रितं नाम नियमितं यथाऽन कर्त्तव्यं, अथवाऽच्छिन्नं यथाऽत्रावश्यं कर्त्तव्यमिति, मासे २ अमुष्मिन् दिवसे चतुर्थादि षष्ठादि अष्ट. मादि एतावत् , षष्ठेनाष्टमेन वा, हृष्टस्तावत् करोत्येव, यदि ग्लानो भवति तथापि करोत्येव, परं उच्छ्रासधरः, एतच्च प्रत्याख्यानं प्रथमसंहन निनोऽप्रतिबद्धा |अनिश्रिताः, अन्न चामुन्न च, अवधारणं ममासमर्थस्वान्यः करिष्यति, एवं शरीरे प्रतिवद्धा भनिश्रिताः कुर्वन्ति, एतत् पुनश्चतुर्दशपूर्विभिः JainEducation For Personal & Private Use Only nelibrary.org
SR No.600223
Book TitleAavashyaksutram Part 04
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages208
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy