________________
प्रत्याख्य नाध्य १०प्रत्या. ख्यानानि
आवश्यक
दस एते सबे बातालीस दोसा णिच्चपडिसिद्धा, एते कंतारे दुर्भिक्षादिसुण भजंतित्ति गाथार्थः ॥ २५० ॥ इदानीं भावशु- हारिभ- द्धमाह-रागेण वा-अभिष्वङ्गलक्षणेन द्वेषेण वा-अप्रीतिलक्षणेन, परिणामेन च-इहलोकाद्याशंसालक्षणेन स्तम्भादिना वा द्रीया
वक्ष्यमाणेन न दूषितं-न कलुषितं यत् तु-यदेव तत् खल्विति-तदेव खलुशब्दस्यावधारणार्थत्वात् प्रत्याख्यानं भाववि॥८४८॥
शुद्धं 'मुणेय'ति ज्ञातव्यमिति गाथासमासार्थः ॥ अवयवत्थो पुण-रागेण एस पूइजदित्ति अहंपि एवं करेमि है तो पुज्जिहामि एवं रागेण करेति, दोसेण तहा करेमि जहा लोगो ममहुत्तो पडति तेण एतस्स ण अड्डायति एवं दोसेण,
परिणामेण णो इहलोगहताए णो परलोगट्टयाए नो कित्तिजसवण्णसद्दहेतुं वा अण्णपाणवत्थलोभेण सयणासणवत्थहेतुं
वा, जो एवं करेति तं भावसुद्धं ॥२५॥ एभिर्निरन्तरव्यावर्णितैः षभिः स्थानैः श्रद्धानादिभिः प्रत्याख्यानं न दूषितं-न F कलुषितं यत् तु-यदेव तत् शुद्धं ज्ञातव्यं । तत्प्रतिपक्षे-अश्रद्धानादौ सति अशुद्धं तु-अशुद्धमेवेति गाथार्थः॥ २५२॥
परिणामेन वा न बदूषितमित्युक्तं तत्र परिणाम प्रतिपादयन्नाह-स्तम्भात्-मानात् , क्रोधात्-प्रतीतात्, अनाभोगात्-विस्मृतेः अनाच्छातः असन्ततेः (तातः) परिणामात् अशुद्धः अपायो वा निमित्तं यस्मादेवं तस्मात् प्रत्याख्यानचिन्तायां विद्वा
दश, एते सर्वे द्विचत्वारिंशत् दोषा नित्यं प्रतिषिद्धाः, एते कान्तारदुर्भिक्षादिषु न भज्यन्ते इति । २ अवयवार्थः पुना रागेणैष पूज्यते इत्यहमपि एवं करोमि ततः पूजयिष्ये एवं रागेण करोति, द्वेषेण तथा करोमि यथा लोको ममायत्तौ पतति तेनैनं नाद्वियते एवं द्वेषेण, परिणामेन नेहलोकार्थाय न परलोकाथाय न कीर्तिवर्णयशःशब्दहेतोर्या अन्नपानवलोभेन शयनासनवखहेतोर्वा, य एवं करोति तत् भावशुद्ध ।
SANGANA
॥८४८॥
MC+
dain Educatio
For Personal & Private Use Only
tainelibrary.org