SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ सर्वमशनं सर्व वा पान सर्वखाद्यभोज्यं-विविधं खाद्यप्रकारं भोज्यप्रकारं च व्युत्सृजति-परित्यजति सर्वभावेन-सर्वप्रकारेण भणितमेतन्निरवशेष तीर्थकरगणधरैरिति गाथासमासार्थः ॥ १५७७ ॥ वित्थरत्थो पुण जो भोअणस्स सत्तरविधस्स वोसिरति पाणगस्स अणेगविधस्स खंडपाणमादियस्स खाइमस्स अंबाइयस्स सादिम अणेगविधं मधुमादि एतं सबं| जाव वोसिरति एतं णिरवसेसं । गतं निरवशेषद्वारम् , इदानीं सङ्केतद्वारविस्तरार्थप्रतिपादनायाहअंगुटमुढिगंठीघरसेउस्सासथिबुगजोइक्खे । भणियं सकेयमेयं धीरेहिं अणंतनाणीहिं ॥ १५७८ ॥ | अङ्गुष्ठश्च मुष्टिश्चेत्यादिद्वन्द्वः अङ्गुष्ठमुष्टिग्रन्थिगृहस्वेदोच्छासस्तिबुकज्योतिष्कान् तान् चिहं कृत्वा यत् क्रियते प्रत्याख्यानं तत् भणितम्-उक्तं सङ्केतमेतत् , कैः ?-धीरैः-अनन्तज्ञानिभिरिति गाथासमासार्थः ॥१५७८ ॥ अवयवत्थो पुण केतं नाम चिंधं, सह केतेन सङ्केत, सचिह्नमित्यर्थः, साधू सावगो वा पुण्णेवि पच्चक्खाणे किंचि चिण्हं अभिगिण्हति, जाव एवं तावाधं ण जिमेमित्ति, ताणिमाणि चिह्नानि, अंगुठ्ठमुहिगंठिघरसेऊसासथिबुगदीवताणि, तत्थ ताव सावगो पोरुसीपच्चक्खाइतो ताथे छेत्तं गतो, घरे वा ठितो ण ताव जेमेति, ताथे ण किर वद्दति अपच्चक्खाणस्स अच्छितुं, तदा विस्तरार्थः पुनर्यों भोजनं सप्तदशविधं व्युत्सृजति पानीयमनेकविधं खण्डापानीयादि खायमानादि स्वाद्यमनेकविधं मध्वादि एतत् सर्व यावद्युत्सूजति एतत् निरवशेष । २ अवयवार्थः पुनः केतं नाम चिहं साधुः श्रावको वा पूर्णेऽपि प्रत्याख्याने किञ्चिचिहं अभिगृह्णाति यावदेवं तावदहं न जेमामि, तानीमानि चिह्नानि अङ्गुष्ठः मुष्टिग्रन्थिह खेदबिन्दुरुच्छ्रासाः स्तिबुको दीपः, तत्र तावत् श्रावकः पौरुषीप्रत्याख्यानवान् तदा क्षेत्रं गतः गृहं वा स्थितः न तावत् जेमति, तदा किल न वर्त्तते प्रत्याख्यानेन स्थातुं, तदा Jain Education a l For Personal & Private Use Only nelibrary.org
SR No.600223
Book TitleAavashyaksutram Part 04
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages208
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy