________________
CANCHAMPCASSOSIA*
पञ्चक्खाणं. जम्हा दोवि जाणति किमपि पच्चक्खाणं णमोकारसहितं पोरुसिमादियं वा, जाणगो अयाणगस्स जाणावे पच्चक्खा(वे)ति, जहा णमोकारसहितादीणं अमुगं ते पच्चक्खातंति सुद्धं अन्नहा ण सुद्धं, अयाणगो जाणगस्स पच्चक्खातिण | सुद्धं, पभुसंदिहा(ई)सु विभासा, अयाणगो अयाणगस्स पच्चक्खाति, असुद्धमेव, एत्थं दिछतो गावीतो, जति गावीण पमाणं सामिओवि जाणति, गोवालोवि जाणति, दोण्हंपि जाणगाणं भूतीमोल्लं सुहं सामीओ देति इतरो गेण्हति, एवं लोइयो चउभंगो, एवं जाणगो जाणगेण पञ्चक्खावेति सुद्धं, जाणगो अजाणगेण केणइ कारणेण पञ्चक्खावेन्तो सुद्धो णिक्कारणे | ण सुद्धति, अयाणगो जाणयं पच्चक्खावेति सुद्धो, अयाणओ अयाणए पच्चक्खावेति ण सुद्धोत्ति गाथार्थः ॥ १६१६ ॥ मूलद्वारगाथायामुक्तः प्रत्याख्याता, साम्प्रतं प्रत्याख्यातव्यमुक्तमप्यध्ययने द्वाराशून्यार्थमाहदवे भावे य दुहा पच्चक्खाइव्वयं हवइ दुविहं । व्वंमि अ असणाई अन्नाणाई य भावंमि ॥१६१७॥ 'दवे भावे'गाहा व्याख्या-द्रव्यतो भावतश्च द्विधा प्रत्याख्यातव्यं तु विज्ञेयं, द्रव्यप्रत्याख्यातव्यं अशनादि, अज्ञा
प्रत्याख्यान, यस्मावावपि जानीतः किमपि प्रत्याख्यानं नमस्कारसहितं पौरुष्यादिकं वा, ज्ञोऽयं ज्ञापयित्वा प्रत्याख्यापयति, यथा नमस्कारसहितादिष्वमुकं त्वया प्रत्याख्यातमिति शुद्धमन्यथा न शुद्धं, अज्ञो ज्ञस्य पार्श्वे प्रत्याख्याति न शुद्ध, प्रभुसंदिष्टादिषु विभाषा, भज्ञोऽज्ञस्य प्रत्याख्याति, अशुद्धमेव, अत्र दृष्टान्तो गावः, यदि गवां प्रमाण स्वाम्यपि जानाति गोपालोऽपि जानाति, द्वयोरपि जानानयो तिमूल्यं सुखं स्वामी ददाति इतरो गृह्णाति, एवं लौकिकी चतुर्भङ्गी, एवं ज्ञो शं प्रत्याख्यापयति शुद्धं, ज्ञोऽज्ञेन केनचित्कारणेन प्रत्याख्यापयन् शुद्धः निष्कारणे न शुज्यति, अज्ञो शं प्रत्यास्यापयति शुद्धः अज्ञोऽझं प्रत्याख्यापयति न शुद्धः ।
Jain Educati
o
nal
For Personal & Private Use Only
nelibrary.org