________________
(१२९) स्वस्ति :- यह कल्याण का वाचक है- स्वस्तीत्यविनाशिनाम।११८ इस शब्द के निर्वचन में यास्क का कहना है- अस्तिरभिपूजितः सु अस्तीति११८ अर्थात् अस् सत्तायां धातु से अस्ति शब्द बनता है। अस्ति अभिपूजित का द्योतक है सु + अस्ति = स्वस्ति का अर्थ होगा अच्छी सत्तात्मकता। यह निर्वचन ध्वन्यात्मक एवं अर्थात्मक दृष्टिकोण से उपयुक्त है। इसके आशीर्वाद, मंगल , पुण्य आदि कई अर्थ होते हैं।१८६ व्याकरणके अनुसार सु + अस् + क्तिच्१८७ प्रत्यय कर यह शब्द बनाया जा सकता है। भाषा विज्ञानके अनुसार इसे संगत माना जाएगा।
-: संदर्भ संकेत :१. नि.३।२, २. The Elymologies of Yaska, P.४३, ३. कृञो भावे कर्मणि च मनिन् - उणा.-४।१४५,४. पुन्नाम्नो नरकाद्यस्मात् त्रायते पितरं सुतः। तस्मात् पुत्र इति प्रोक्तः स्वमेव स्वयंमुवा।। -मनु स्मृ. ९।१३८, नि. २।११-द्र., ५. अध्यादिः - उणा.४।११२ (वाहुलकाद्यः), ६. अपार्णस्य अपगतार्णस्य अपगतोदक सम्बन्धस्य परकुलजस्य-नि.दु.वृ..३।१, ७. हला. पृ.१८९,८. संभवे स्वजनदुः खकारिका सम्प्रदानसमयेऽर्थहारिका। योवनेऽपि क्हुदोषकारिका हारिका हृदयाहारिका पितुः।। ऐ.वा. १३।१।५ (सा.भा.), ९. नप्त नेष्टुत्व-उणा. २।९५, १०. तं तत्र यापुत्रा यापतिका सारोहति। तांतत्राक्षेराघ्नन्ति सा रिक्थं लभते। नि ३।१, ११. उणा. - ३८६, १२. पृषोदरादीनि यथोपदिष्टानि-अष्टा. ६।३।१०९, १३. नि. 319, 98. The correspondence between F in G is not philologically possible (theEtymologies of Yaska), १५. मितद्रवादित्वात् उः-वा. ३।२।१८० सम्पदादिक्विप्-वा.३।३।१०८, १६. अष्टा. ३।२।७५, १७. The Etymologies of Yaska, P.७७, १८. वाहुलकान्मिः , १९. इझजादिभ्य: वा. ३।३।१०८, २०. अम. को.३।३।१४२ हलायुध कोशः पृ. ३१६,२१.नि.३।२,२२.अष्टा ४।१।१६१, २३.तत्सादृश्यमभावश्च तदन्यत्वं तदल्पता। अप्राशस्त्यं विरोधश्च नार्थाः षड् प्रकीर्तिताः।।कालेहायर संस्कृत ग्रामर -पृ.२३८,२४.तेनासुनाऽसुरानसृजत् तदसुराणाम सुरत्वम् -तै.ब्रा.-३।८।२,२५.ऋ.-३५५।१९,२६.नि.-१०।३,२७. असुरत्वम् प्रज्ञावत्वम् ,अनवत्वम्प्राणवत्वंवा-नि.दु.दृ.,२८.यास्कस् निरुक्त-पृ.३५(राजवाड़े)२९. अवेस्ता में(असुरमहत्)अहुरमज्दा वरूण के लिए प्रयुक्त होता है।वरूण ही उसमें श्रेष्ठ देव माने गये हैं। असुर शब्द ही अवेस्तामें अहुर हो गया है। संस्कृतकी स ध्वनि २३८ : व्युत्पत्ति विज्ञान और आचार्य यास्क