Book Title: Vyutpatti Vigyan Aur Aacharya Yask
Author(s): Ramashish Pandey
Publisher: Prabodh Sanskrit Prakashan
View full book text
________________
उरु मे करदिति तदुरूकरं ह वै तदुलूखलमित्याचक्षते - शत. वा. ७।५।९।२२, ४७ - आतोऽनपसर्गे कः - अष्टा. ३।२।४, ४८ - .१।२८।५, ४९ - नि.९३, ५० - अज्यतिभ्यां च - उणा. ४।१३१,५१- प्रधनं कस्मात् ? उच्यते यतोऽस्मिन प्रकीर्णानि धनानि भवन्ति तस्मात् प्रधनं युद्धम् - नि. दु. वृ. ९।३, ५२ . कृपृवृजिमन्दिनिधाञ: क्नुः, ५३ - करणेऽयोविद्रुषु · अष्टा. ३३८२ पूर्वपदात्संज्ञायामगः अष्टा. ८।४।३, ५४- प्रत्तनानाम् सेनानाम् - नि. द. वृ. ९।३, ५५ - मुद्गलोभार्ग्यश्वः नि. दु. वृ. ९।३, ५६ - मुद्गवान् मुद्गलः मत्वर्थे लो नामकरणः - नि. दु. वृ.९।३, ५७ - वाच. - भा - ६ पृ. ४७५७, ५८ - इन निर्वचनों से मुद्गल ऋषि की प्रकृति स्पष्ट हो जाती है। हर्षामर्ष से रहित स्थित प्रज्ञ के रूप में मुद्गल वर्णित है।, ५९ - तवेर्णिद्वा - उणा. १।४८, ६० - यतः सा विशिष्टं स्थानं गच्छति गमयति वा तस्मात् गंगा। . नि. दु. वृ.९३, ६१ . गन्गम्यद्यो: - उणा. १।१२०,६२ - यस्मादियं स्वमदकमन्याभिः नदीमिः प्रयवती मिश्रयती गच्छति ततो यमुना इत्युच्यते - नि.दु. वृ. ९।३, ६३ - अजियमिशीडभ्यश्च • उणा. ३६१,६४ - सरसा उ दकेन तद्वती भवति - नि. दु. ४.९३,६५ - तदस्यास्त्यस्मिन्निति मतुप् - अष्टा. ५।२।९४, ६६ - पावका नः सरस्वती वाजेभिर्वाजिनीवती। यज्ञं वष्ट धियावस्ः।। ऋ. १।३।१० नि. . ११।३,६७ - इगुपधात् कित् - उणा. ४।१२०, ६८ - हलायुध - पृ. १४३, ६९ - मरुवृधाः सर्वा-एक नद्यः मरुदवृधा उच्यन्ते यस्मादेना मरुतः वर्धयन्ति वर्षेण - नि. दु. वृ. ९।३, ७० - व्सु. वे. १३८ तथा वाद का अंश, ७१ - आल्टिण्डिशे लेबेन ११,१२, ७२ - ऋग्वेद का अनुवाद ३।२००, ७३ - वै. इण्डे. भाग २। पृ. १५१, ७४ - वैदेहिको नामाग्निः सोऽन्या नदीः निर्ददाह न वितस्तामिति सामिधेनी - व्राहमणेऽनु श्रूयते। तस्मादियम् अविदग्धेत्युक्ता - नि. दु. वृ. ९।३, ७५ - वै. इण्ड: भाग २। पृ. ३३०, ७६ - सुतमरणशोकार्तः वशिष्ठः मुमूर्षुः आत्मानं पाशैर्वद्धा अस्यां ममज्ज ते च पाशाः अस्यां उदकेन व्यपाश्यन्त। नि.दु. वृ. ९।३, पाशा अस्यां व्यपाश्यन्त वसिष्ठस्य मुमूर्षतस्तस्माद्विपाडुच्यते - नि. ९३३, ७७ . अष्टा. ३।२७६, ७८ - यत एनाम् अत्रिप्रसुवन्ति अन्याः वहुलाः नद्यः अभिगच्छन्ति। - नि.दु.७.९३,७९ - तस्य समूहः - अष्टा. ४।२।३७, ८० - कर्मण्यिधिकरणे च - अष्टा. ३।३।९३, ८१ - नि.६१, ६६, ८२ . तद्धि ग्रामात् अपार्णं - अपगतं भवति - नि. दु. वृ. ९३, ८३ - अतेर्निच्च - उणा. ३।१०२,८४ . अष्टा. ४।१।४९, ८५ . अश्रद्धामनृतेऽदधाच्छ्रद्धां सत्ये प्रजापति - नि.दु.वृ. ९३, ८६ . हलायुध. पृ.६७२ षिभिदादिभ्योऽङ् . अष्टा. ३।३।१०४, ८७ . कमहं तापयामि इत्युद्गतस्तिष्ठति - नि. दु. वृ. ९।३, ८८
४४४:व्युत्पत्ति विज्ञान और आचार्य यास्क

Page Navigation
1 ... 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538