________________
उरु मे करदिति तदुरूकरं ह वै तदुलूखलमित्याचक्षते - शत. वा. ७।५।९।२२, ४७ - आतोऽनपसर्गे कः - अष्टा. ३।२।४, ४८ - .१।२८।५, ४९ - नि.९३, ५० - अज्यतिभ्यां च - उणा. ४।१३१,५१- प्रधनं कस्मात् ? उच्यते यतोऽस्मिन प्रकीर्णानि धनानि भवन्ति तस्मात् प्रधनं युद्धम् - नि. दु. वृ. ९।३, ५२ . कृपृवृजिमन्दिनिधाञ: क्नुः, ५३ - करणेऽयोविद्रुषु · अष्टा. ३३८२ पूर्वपदात्संज्ञायामगः अष्टा. ८।४।३, ५४- प्रत्तनानाम् सेनानाम् - नि. द. वृ. ९।३, ५५ - मुद्गलोभार्ग्यश्वः नि. दु. वृ. ९।३, ५६ - मुद्गवान् मुद्गलः मत्वर्थे लो नामकरणः - नि. दु. वृ.९।३, ५७ - वाच. - भा - ६ पृ. ४७५७, ५८ - इन निर्वचनों से मुद्गल ऋषि की प्रकृति स्पष्ट हो जाती है। हर्षामर्ष से रहित स्थित प्रज्ञ के रूप में मुद्गल वर्णित है।, ५९ - तवेर्णिद्वा - उणा. १।४८, ६० - यतः सा विशिष्टं स्थानं गच्छति गमयति वा तस्मात् गंगा। . नि. दु. वृ.९३, ६१ . गन्गम्यद्यो: - उणा. १।१२०,६२ - यस्मादियं स्वमदकमन्याभिः नदीमिः प्रयवती मिश्रयती गच्छति ततो यमुना इत्युच्यते - नि.दु. वृ. ९।३, ६३ - अजियमिशीडभ्यश्च • उणा. ३६१,६४ - सरसा उ दकेन तद्वती भवति - नि. दु. ४.९३,६५ - तदस्यास्त्यस्मिन्निति मतुप् - अष्टा. ५।२।९४, ६६ - पावका नः सरस्वती वाजेभिर्वाजिनीवती। यज्ञं वष्ट धियावस्ः।। ऋ. १।३।१० नि. . ११।३,६७ - इगुपधात् कित् - उणा. ४।१२०, ६८ - हलायुध - पृ. १४३, ६९ - मरुवृधाः सर्वा-एक नद्यः मरुदवृधा उच्यन्ते यस्मादेना मरुतः वर्धयन्ति वर्षेण - नि. दु. वृ. ९।३, ७० - व्सु. वे. १३८ तथा वाद का अंश, ७१ - आल्टिण्डिशे लेबेन ११,१२, ७२ - ऋग्वेद का अनुवाद ३।२००, ७३ - वै. इण्डे. भाग २। पृ. १५१, ७४ - वैदेहिको नामाग्निः सोऽन्या नदीः निर्ददाह न वितस्तामिति सामिधेनी - व्राहमणेऽनु श्रूयते। तस्मादियम् अविदग्धेत्युक्ता - नि. दु. वृ. ९।३, ७५ - वै. इण्ड: भाग २। पृ. ३३०, ७६ - सुतमरणशोकार्तः वशिष्ठः मुमूर्षुः आत्मानं पाशैर्वद्धा अस्यां ममज्ज ते च पाशाः अस्यां उदकेन व्यपाश्यन्त। नि.दु. वृ. ९।३, पाशा अस्यां व्यपाश्यन्त वसिष्ठस्य मुमूर्षतस्तस्माद्विपाडुच्यते - नि. ९३३, ७७ . अष्टा. ३।२७६, ७८ - यत एनाम् अत्रिप्रसुवन्ति अन्याः वहुलाः नद्यः अभिगच्छन्ति। - नि.दु.७.९३,७९ - तस्य समूहः - अष्टा. ४।२।३७, ८० - कर्मण्यिधिकरणे च - अष्टा. ३।३।९३, ८१ - नि.६१, ६६, ८२ . तद्धि ग्रामात् अपार्णं - अपगतं भवति - नि. दु. वृ. ९३, ८३ - अतेर्निच्च - उणा. ३।१०२,८४ . अष्टा. ४।१।४९, ८५ . अश्रद्धामनृतेऽदधाच्छ्रद्धां सत्ये प्रजापति - नि.दु.वृ. ९३, ८६ . हलायुध. पृ.६७२ षिभिदादिभ्योऽङ् . अष्टा. ३।३।१०४, ८७ . कमहं तापयामि इत्युद्गतस्तिष्ठति - नि. दु. वृ. ९।३, ८८
४४४:व्युत्पत्ति विज्ञान और आचार्य यास्क