________________
४।१२५, ३ - अयं नः सर्वतः शं करोऽस्त्विति सर्वैराशासितव्यो भवति नि. दु. वृ ९१, ४ . दी इटीमौलौजीस ऑफ यास्क पृ. ७१, ५ . भद्रं वद दक्षिणतो भद्रमत्तरतोवद। भद्रं पुरस्तान्नो वद, भद्रं पश्चात्कपिंजलः ।। नि. ९।१, ६ . शकेरूनोन्तोन्त्युनयः - उणा. ३।४९,७ - मंगलं किल स्तुत्यं भवति - नि. दु. वृ. ९।१,८ - अंगानि दधिमध्वक्षतानि अस्य सन्तीति अंगरम् (मत्वर्थेरः) रलयोरैक्यात् अंगलम् मकारोपजननेन मंगलम् - नि.दु. वृ.९।१,९ - नैरुक्ताः पुनः मंगलमज्जयतेः साधयन्ति यस्मान्मंगलं पापं मज्जयति नाशयति। - नि. दु. ७.९।१, १० . मंगेरलच - उणा. ५७०, ११. शलमण्डिभ्यामूकण - उणा ४।२२, १२ . मोदत्यार्थात मदतेः वा साध्याः नित्यमुदिता हि एते - नि. दु.वृ. ९।१, १३ . तृप्त्यर्थात् मन्दतेर्वा स्युः प्रचुरोदकवासित्वात् नित्यतृप्ता हि मे - नि.दु. ३.९।१, १४ - शलमण्डिभ्यामूकण - उणा. ४२२, १५ - इमे विधात्रा नैकचित्राभिः मक्तिभिः मण्डिता भवति - नि.दु. वृ.९।१, १६ - दीव्यन्ते कितवाः यस्मादेतान् हस्तैः अश्नुवते व्यापयन्ति तस्मादक्षाः - नि.दु.७.९।१, १७ - दी इटामौलौजीज ऑफ यास्क पृ.३९, १८ - पचाद्यच् - अष्टा. ३।१।१३४, १९ · वाचस्पत्यम् - भा. २ पृ. ९८३, २० - मनु. स्मृति (द्र.), २१ . वाचस्पत्यम् - भा.६ पृ. ४९१५, २२ - ऋ. १०।३४।१, २३ - अन्येभ्योऽपि. वा. ३।२।१०१ इति ड. , २४ - वाचस्पत्यम् - भाग ६ पृ. ५१५८, २५ - श्लोकस्तु पद्यबन्चे यशस्यपि. - है म. २।२१, २६ - श्लोके षष्ठं गुरूज्ञेयं .....वृत्तरत्नाकर , २७ - शोकः श्लोकत्वमागतः - ध्वन्यालोक,२८ - घोष आभीरपल्यां स्यात् गोपालध्वनिघोषके. मेदि. १६६।११, २९ - वाच. भा. ६ पृ. ४०४७, ३० - अष्टा. ३।३।१९, ३१ - नि. दु. वृ. ९१, ३२ . नि. ९।२, ३३ - दी इटीमौलौजीज ऑफ यास्क पृ. ११०, ३४ - हनिकुषिनीरमिकाशिभ्यः क्थन् - उणा. २।२, ३५ - द्रुमात् पूर्वं परम् मिदेस्तरम्। यत एष द्रमसम्भवः चर्मणा च पिनद्धो भवति - नि.द.तृ.९।१, ३६ - इगुपधात् कित् - उणा. ४।१२०, ३७ - कर्मण्यिधिकरणे च, अष्टा, . ३१३१९३, ३८ . पातेईमसन . उणा. ४।१७८, ३९ . अर्तिपृवपियजितनिधनितपिभ्योनित् - उणा. २।११७, ४० - ईषेः किच्च • उणा. ११३,४१ - आकाश गुणः शब्दः - नि. १४।१'खे मुखे शेते इति खशयासती कशा - नि.दु.दृ. ९।२, ४२ - अष्टा. ३।१।१३४, ४३ - वीची तरंग न्यायेन तदुत्पतिस्तुकीर्तिता। कदम्ब गोलक न्यायात् उत्पत्तिः कस्यचिन्मते।। (सि. मु. - शब्द खंड - का. १६६), ४४ - असिसंजिभ्यां क्थिन् । उणा. ३.१५४,४५ यङ लुगन्तात् अच् - अष्टा.३।१।१३४ (हन्यते: शरीरावयवे द्वे च इत्यच् द्वित्व च अभ्यासाच्च इति कुत्वम् - हला को . पृ. ३०८, ४६ -
४४, व्युत्पत्ति विज्ञान और आचार्य यास्क