________________
निरक्त कोश ७४२. तित्थ (तीर्थ)
तिज्जइ जं तेण तहिं तओ व तित्थं ।' (विभा १०२६) तीर्यते तार्यते वा तीर्थम् ।
((उचू पृ १८०) जिससे तरा जाता है, वह तीर्थ है । ७४३. तित्थ (त्रिस्थ)
त्रिषु क्रोधाग्निदाहोपशमलोभतृष्णानिरासकर्ममलापनयनलक्षणेषु तिष्ठतीति त्रिस्थम् ।
जो क्रोध, लोभ और कर्ममल के अपनयन में स्थित है, वह त्रिस्थ/तीर्थ है। ज्ञानादिलक्षणेषु वा अर्थेषु तिष्ठतीति त्रिस्थम् । (स्थाटी प ३०) ___जो ज्ञान, दर्शन, चारित्र- इन तीन अर्थों में वास करता
है, वह त्रिस्थ/तीर्थ है। ७४४. तित्थ (व्यर्थ)
कोहाग्गिदाहसमणादओ व ते चेव जस्स तिण्णत्था । होइ तियत्थं तित्थं तमत्थसद्दो फलत्थोऽयं ॥
(विभा १०३६) क्रोध का उपशमन, लोभ का निरसन और कर्मों का अपनयन-ये तीन जिसके अर्थ फल हैं, वह व्यर्थ तीर्थ है। १. (क) तरति पापादिकं यस्मात् (तत्तीर्थम्) । (शब्द २ पृ. ६२५) (ख) देहाइतारयं 5 बज्झमलावणयणाइमत्तं च ।
गंताणच्चंतियफलं च तो दव्वतित्थं तं ॥ (विभा १०२८) जं नाणदंसणचरित्तभावओ तन्विवक्खभावाओ ।
भवभावओ य तारेइ तेण तं भावओ तित्थं ॥ (विभा १०३३) २. तहकोहलोहकम्ममयदाहताहामलावणयणाई।।
एगंतेणच्चंतं च कुणइ य सुद्धि भवोघाओ॥ (विभा १०३४) दाहोवसमाइसु वा जं तिसु थियमहव दंसणाईसु । तो तित्थं....
.....॥ (विभा १०३५)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org