Book Title: Agam 03 Ang 03 Sthanang Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
१२
स्थानाङ्गसूत्रे
लक्षणो यमाश्रित्य रात्रि स्त्रियामेत्युच्यते, एवं दिनस्यापि । अत्र त्रिस्थानकानुरोधाच्चतुर्थों न विवक्षितः । के ते त्रयो याम ? इत्याह-' पढमे ' इत्यादि, प्रथमो यामः, मध्यमो यामः, पश्चिमो याम इति । ' तीहिं ' इत्यादि, एभिः पूर्वोक्तैरेव त्रिभिर्यामः त्रिषु याभेष्वित्पर्थ आत्मा-जीवः केवलिप्रज्ञप्तं-निनप्रणीतं धर्मश्रवणतया श्रवणविषयीकरणेन लभते-श्रृणोतीत्यर्थः। तानाह प्रथमो मध्यमः पश्चिम इति। एवम्-अनेनैव रीत्या-एभिरेव त्रिभिमिरित्यर्थः, ' जाव' यावत्-यावच्छब्दात्'तोहिं जामेहिं आया केवलं बोहिं बुज्जेजा, तीहिं जामेहिं आया मुंडे भवित्ता अगाराओ अणगारियं पाएज्जा, तीहिं जामेहिं आया बंभचेरवासमावसेज्जा, एवं तीहिं जामेहिं आया संजमेणं संजमेज्जा, नीहि जामेहिं आया संवरेणं संवरेज्जा, तीहि जामेहिं आया आभिणिबोहियनाणं उप्पाडेज्जा, एवं तीहिं जामेहिं आया सुयनाणं, ओहिनाणं, मणपज्जवनाणं उप्पाडेज्जा तीहिं जामेहिं आया' इत्यन्तं संग्राह्यम् । का नाम त्रियोमा हुआ है। इसी प्रकार से दिन के भी पूर्वाह्न मध्याह्न और अपराह्न ये तीन प्रहर जानना चाहिये यहां त्रिस्थानक के अनुरोध से चतुर्थ प्रहर विवक्षित नहीं हुआ है। ये तीन याम यहां पर प्रथमयाम, मध्यमयाम और पश्चिम याम के नाम से प्रकट किये गये हैं। इस तरह इन तीन यामों में जीव केयलि प्रज्ञप्त धर्म को सुनता है, यहां यावत् शब्द से " तीहिं जामेहिं आया केवलं बोहिं बुज्झेज्जा, तीहिं जामेहिं आया मुंडे भवित्ता अगाराओ अणगारियं पव्यएज्जा, तीहिं जामेहिं आया बंभचेरवासमावसेज्जा, एवं तीहिं जामेहिं आया संजमेणं संजमेज्जा, तीहिं जामेहिं आया संघरेणं संवरेज्जा, तीहिं जामेहिं आया आभिणिबोहियनाणं उप्पाરને લીધે રાત્રિનું બીજું નામ ત્રિયામાં પણ છે. એ જ પ્રમાણે દિવસના પણ પૂર્વ મધ્યાહ્ન અને અપરાહ્ય રૂપ ત્રણ પહાર (યામ) સમજવા જોઈએ. અહીં ત્રણ સ્થાનનું પ્રકરણ હોવાથી ચેથા પહેરની વાત કરી નથી તે ત્રણ યામને અહીં પ્રથમ યામ, મધ્યમ યામ અને પશ્ચિમ યામના નામથી પ્રકટ કરવામાં આવેલ છે. એટલે કે અહીં આ પદનો એવો અર્થ સમજવાને છે કે આ ત્રણ यामामा ७५ पलिज भर्नु श्रपा छे. मी " यावत् (पर्यन्त)" ५६ ।। नीयन। सूत्र ५ ४२पानी छ-" तीहि जामेहिं आया केवलं घोहिं बुज्झेज्जा, तीहि जामेहि आया मुंडे भवित्ता अगाराओ अणगारियं पव्व. एज्जा, तीहि जामेहि आया बंभचेरवासमावसेज्जा, एवं तीहि जामेहि आया संजमेणं संजमेज्जा, तीहि जामेंहि आया संवरेणं संवरेज्जा, तोहि जामेहि
શ્રી સ્થાનાંગ સૂત્ર : ૦૨