________________ ऽङ्कः] अभिनवराजलक्ष्मी-भाषाटोका-विराजितम् . . ( नेपश्ये-) इदो इदो 'पिअसहीओ / [इत इतः प्रियसख्यौ] / राजा--( कर्ण दत्त्वा ) अये ! दक्षिणेन वृक्षवाटिकामालाप माश्रमस्थानं, शान्तम् = कामविकारानुचितं, शृङ्गाररसाननुगुणम् / बाहुः = मम दक्षिणो भुजः / च = पुनः / स्फुरति = स्फुरन् कान्तालाभमादिशति / अस्य = भुजस्फुरणस्य, इह = अस्मिन्नाश्रमे, फलं कुतः ? = कथमस्य साफल्य भवितुं युज्यते 1 / अथ वा = किं वा.। अलं चिन्तया / भवितव्यानाम् = अवश्यम्भाविना, द्वाराणि = अभ्युपायाः। 'अभ्युपाये, निर्गमने द्वारमित्यभिधीयते' इति विश्वः / सर्वत्र = सर्वेषु प्रदेशेष्वपि / भवन्ति = जायन्ते / [ सामान्येन विशेषस्य समर्थनादर्थान्तरन्यासः। अनयाऽऽर्यया 'परिकर'नामकं मुखसन्धेर्द्वितीयमङ्गं च सूचितं / तल्लक्षणन्तु-समुत्पन्नार्थबाहुल्यो ज्ञेयः परिकरः' इति दर्पणे / सङ्केपेण सूचितस्यार्थस्य बाहुल्येन सूचनं हि परिकर इति च तदर्थः / औत्सुक्यं बीजमत्र वृद्धिं गतम् ] // 16] नेपथ्ये = जवनिकायाम् / इत इतः = अस्यामन्यां दिशि / प्रियसख्यौ = अयि अनसूया-प्रियंवदे ! 'आगच्छतं युवा मिति शेषः। 'नायिकानां, सखीनां च शौरसेनी प्रकीर्तिता' इति भरतोक्रासां प्राकृतभाषाऽत्र प्रयुज्यते। कर्णं दत्त्वा = श्रुत्वा / तादृगभिनीयेत्यर्थः / वृक्षाणां वाटिका, तांभुजा फड़क रही है, जो कि सुन्दर स्त्री के लाभ को सूचित करती है। भला, इस शकुन का फल इस शान्त तपोवन में कैसे हो सकता है ? / अथवा, भवितव्यता को तो कोई रोक नहीं सकता है, भावी के द्वार ( मार्ग ) तो सर्वत्र ही रहते हैं। अर्थात् होनहार सब जगह ही हो सकती है। अतः यहाँ भी सुन्दर स्त्री का लाभ सम्भव है हा // 16 // [नेपथ्य में -] अरी प्रिय सखियों! इधर आओ, इधर / राजा-( कान देकर) इस वाटिका के दाहिनी ओर कुछ शब्द सा सुनाई 1. 'इदो इदो सहीओ' / 2 'प्रियेति' कचिन्न /