Book Title: Jainendra Laghuvrutti
Author(s): 
Publisher: ZZZ Unknown
Catalog link: https://jainqq.org/explore/090208/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ भूमिका। अयि, अगणितगुणपयः पारावाराः, विद्याविनोद रसिकाः विदितमेव निखिलशास्त्रागा मध्ये शदशास्त्रमेवपुरो वत्ति, तस्यदुरधिगमतया तज्जानार्थमा चार्यवर्य श्रीगुगन दिमि व्युमित्सुजनोपचिकीर्षया जैनेन्द्रप्रक्रिया विरचिता। सात्व तिकर्कशवृत्तिभिग्रंथ्य मानतया मन्दमतीनां सुखबो धायनप्राभूदिति तेषान्दयभाने मान्यपण्डितचरैवशी घरमहाशयः फाचन जैनेन्द्रप्रक्रिया ख्योग्रन्थो व्यरचि। तस्याप्यतिगहनतया ऽतिविपुलतयाच व्युतित्सूनां सुकुमारमतीनाम्म नोरञ्जनी नजाता । अतस्तेषां प्रथम परीक्षार्थमु पस्थानुमिच्छूना सुकुमारमतीनामु पकाराय लघुकौमुसरणिमनुसृत्यैव महता श्रमेणजैनेन्द्र महावृत्ति ग्रन्थादाकृष्यतानेन्द्रलधुवृत्त्याख्यग्रन्थमतिलघुभूतं व्यरचयम् । अस्थाश्च टिप्यणीङ्का शिक स्याद्वाद संस्कृत पाठशालायां व्याकरणाध्यापक पणिहत वेणीमाधवमिथशर्मभिस्तथा पण्डित सुब्रह्मण्यशास्त्रिभिश्चनिर्माम्य पतयो संवलिताचेयङ्का शीस्य चौखम्बा संस्कृत मुद्रणागाराधिपति बाबूश्रीजयकृष्णदास हरिदास गुप्त महोदयस्यहस्ते मुद्रापयितु मपिता । तत्रचकार्य बाहुल्यवशादि यताकालेने यङ्कथमपिपू र्णता माघादितेति तस्योपकृतिम्मु झुः स्मरामि 1 भृशंसम नुकपितश्चास्मिपण्डित वरसुब्रह्मण्यशानिभि येनात्मनोऽमूल्यस Page #2 -------------------------------------------------------------------------- ________________ ( २ ) मयदानेन बहुशः स्थलविशेषेषु निजकृपाङ्गष्ट्येयं समालोकिता संशोधिताचेति । तावतापि सीसकाक्षरयोजक दोषेण मदीय दृष्टिदोषेणचोपनता असन्निवेशिताश्च शुद्धिपत्रेप्यशुद्धयः क्वचि 1) कदाचित्सम्भाव्यन्त पयेति तदर्थं साञ्जलिषन्धं विपश्चितोऽनुनयामि । यधे नामम त्सराः सहृदयवरा निजकृपा दृष्ट्या कृतार्थये संशोध्य मामपि प्रबोधयेयु स्तदात्वात्मानं सफलोद्योगं मन्ये । प्रयतिज्येचास्याः पुनर्मुद्रणसमये यथा दर्शिताशुद्ध्यपाकरणाय । सम्भावयामि चेदानी मियच्छा आणा मतीच मनोरञ्जनी भूत्वा ममपरि श्रमं सफलीकरिष्यति, छात्राऽपि एत. स्याः पठनपाठनादि व्यवहारेण सुखेन जैनेन्द्रव्याकरणमहार्णवं समुत्तीर्य विचक्षणा भवेयुरि त्याशासे । सकलकल्याग हैतुत रागोऽपिममपरिश्रमं सफलीकरोत्वित्यभ्यर्थये । इत्यलमतिपल्लवितेन । फालगुन शुक्ल द्वतीया वीरनिर्वाण संवत् २४४९ ग्रन्थकर्ता-विद्वज्जनकृपाभिलाषुकः पण्डित श्रीराजकुमार शास्त्री । प्रधानधर्माध्यापकः बाभ्वरप्रान्तीय दि० जैन पाठशाला जिला बासवाडा ! Page #3 -------------------------------------------------------------------------- ________________ जैनेन्द्रलघुवृत्ति विषयानुक्रमः । विषयाः १ संशाप्रकरणम् २ अन्सन्धिप्रकरणम् ३ प्रकृतिसन्धिप्रकरणम् ४ हलसन्धिप्रकरणम् ५ विसर्गसन्धिपुकरणम् ... ६ स्वादिसन्धिप्रकरणम् ७ भजन्तपुंलिङ्गप्रकरणम् ... ८ अजन्तस्त्रीलिङ्गप्रकरणम् ... ९ अजन्तनपुंसकलिङ्गप्रकरणम् १० हलन्तपुंलिङ्गप्रकरणम् ... ११ हलन्तस्त्रीलिङ्गप्रकरणम् ... १२ हलन्तमपुंसकलिङ्गप्रकरणम् १३ सिसंशकप्रकरणम् १४ मिडन्तभ्वादिप्रकरणम् १५ मिडन्तादादिप्रकरणम् ... १६ मिडन्तजुहोत्यादिप्रकरणम् ... २७ मिङन्तदिवाविपकरणम् ८१ मिङन्तस्वादिषुकरणम् ... . Page #4 -------------------------------------------------------------------------- ________________ नमोऽनेकान्ताय । है स्वर्गीय पूज्य सिंघई चतुर्भुजात्यस्य पितुः स्मरणार्थी श्रीमद्देवनन्याचार्य विरचित जैनेन्द्र व्याकरणस्य श्रीमदभयनन्दिकृत महावृत्ति माश्रित्प धर्मशाखिपदोपहितेन पण्डित श्री राजकुमारेण विरचिता 1 SALALA147 जैनेन्द्रलघुवृत्तिः । काशीस्थ श्रीस्याद्वाद महाविद्यालयाध्यापकेन पण्डित सुब्रह्मण्यशास्त्रिणा टिप्पण्यादि शोधन पुरस्कारेणसुपरिष्कृता । पर CANASHOGI इपंच पं. गुलाबचन्द्रेण तथा सागरान्तर्गत गौरझामर निवासिना चौधरी महेन्द्रकुमारणच काशीस्थ बाबूश्री. जयकृष्णदास-हरिदास -गुप्त महोदयानां विद्याविलास मुद्रणालये मुद्रापयि.. . त्या प्रकाशिता। वीरनिवाण संवत् २४४९। प्रथमावृत्तिः १००० स्रीष्टान्दः १९२४॥ [मूल्यमेकरून्यकम् । Page #5 -------------------------------------------------------------------------- ________________ ॥ ॐ नमः श्रीपूज्यपादाय ।। ॥जैनेन्द्रलघवृत्तिः॥ || अथ संज्ञाप्रकरणम् ॥ १सक्षमीरात्यन्तकी यख्य निरवद्यावभासते। स्दैनन्दिता जेशे नमस्तस्मै स्वयम्भवे ॥१॥ नत्वा सरस्वती देवीं शुद्धा साध्वी करोम्यहम् । देवनन्दप्रवेशाय जैनेन्द्रलघुचन्ति[३]काम् ॥२॥ अइउ १ । अलक २ । एप्रोङ् ३१ शौच् ४ । यत्ररत् ५ । लए ६ । प्रमाणन गुमं गां पितरौ नत्वा वेणीमाधवशर्मणा । जैनेन्द्रलवत्तेहिं क्रियते रिपरणी मुदा ॥१॥ १ लचमीः श्रीः लैव विशिष्यतेऽन्तमतिकान्तः कालोऽन्यः तत्र भवा आत्यन्तिकी अविनश्वरी आन्मस्थभायाधीना केवलज्ञानादिविभूतिरित्यर्थः । अवद्यात् गर्यानिष्कान्ता निग्वधा निदाषा अवगालते शोभते । यस्य भगवतः । यस्येति सर्वनामपदस्य सामान्यचाचित्वेऽपि अन्यस्यै विधा श्री सम्भवतीति पारिशेप्यादईद्वारकस्य ग्रहणमिति दिक् । २ देवाः सुराः तैनन्दिता अभिवर्द्धिता सा बासौ पूजा च तस्या ऐप इति इर विपि चतुर्थी । ३ स्वार्थ कस्त्यः। ४ अई । Page #6 -------------------------------------------------------------------------- ________________ २ जैनेन्द्रलघुक्त्तौ । म् ७ । भम् । घश ६ । जबगडदश् १० खफछयचटत ११ । कपप १२ । शषसर १३ । हल १४ । इति प्रत्याहारसूत्राणि । एषामन्त्या इनः । हकारादिण्वकार उच्चारणार्थ: । लणसत्रे श्रकार इत् । कार्यार्थोऽपयोगीत् ११२।३॥ शास्त्रेऽन्यस्य कार्याधमाशोपते प्रयोगे च न भूयते यः स इसंज्ञो भवति । अन्ध मित्संझा। पति गच्छति नश्यतीतीशत् इत्यनेनैव तस्य नाशसम्भवात् शास्त्रान्तरेण खं विधामं व्यर्थम् । इति णादानामिन्संझा ॥ नाशः सम् १ । १ । ११॥ प्रसत्तास्य नाशः खसंहो भवति यस्येत्संज्ञा सस्य खम् ] || अन्त्यजेतादि।।७३ ॥ अन्त्ये नेत्संहकेन गृह्य. माग्न आदिस्तग्मध्यपतितानामात्मना सह ग्राहको भवति । बमा अजिति अइउवणानां संज्ञा ।। आकालोऽच प्रदीपः १। १ । ११ ॥ अ आ आइत्येवं काल व कालो यस्य सोऽन् यथासंख्यं प्रदीप १ अधुनत् । २ कार्यार्थ इति किम् । कुलाख: कुलीनः । ३ अप्रयोगीतिति किम् । परमकुलीन: 1 ४ इण धोः शिप । ५.२॥ बिनो नाशस्य संशित्वं संज्ञाऽपि भाचिनीति नेतरतराश्रयदोषः । आचन्ताभ्यामवयवाभ्यामध्यवीसमुदाय आशियत इत्यलम् । Page #7 -------------------------------------------------------------------------- ________________ संज्ञाप्रकरणम् । इत्येवं संज्ञो भयति । स प्रत्येकमुदाशानुदात्तस्वरितभेदेन निधा ___उच्चनीचावुदात्तानुदात्तौ । १।१ । १३ ।। नाल्वादिस्थान ऊर्चभागनिष्पन्न उदात्तसंज्ञो भवति ! नीचभा. गनिष्पनोऽनुदात्तः ॥ व्यामिश्रः स्वरितः १।१।१४ ।। उच्चनीचगुपा व्यामिश्रोऽचस्वरितसंज्ञो भवति । स नवविधोऽपि उसंज्ञको इसंशक इति द्विविधः । नासिक्या ः १।१।४ ॥ नासिकायां भवो षणों इसको भवनि ! नदेवम् अ इजा ल एषां प्रत्येकमप्टादश भेदाः । सन्ध्यक्ष गण प्रान सन्ति, अतस्तानि वांदश प्रभेदानि ॥ संस्थाननिय स्वम् १ ।११२ ॥ साल्वादि. स्थानमाभ्यन्तरक्रिया च यहीये यदीयाभ्यां तुल्ये तम्मियः स्वसंशं भवति । रेफोमा स्था न सन्ति । कारल. कारयोः स्वसंहा बनल्या । अकुहविसर्जमीयाः मराठ्याः । जिदामलोब: जिन । दशावतस्तालयाः । उत्रादायमा नीयाः। लुतुलसा अन्त्याः । नानिक्योऽनुस्वारः। इति स्थानानि । जिया-यनल विधा प्राभ्यन्तरी वाव । आयश्चनुर्धा-कृष्टेपस्पृषद्वित्तत्रिवृतभेदात् । नः स्पृष्टकरण वर्गाः । ईपरयकरगा अन्सस्थाः । ईपशिघुतकरणा ऊनाणः । विवतकरणाः स्वराः । संपतकरणं पश्चममवर्णस्य. स्यके । बाहावाष्टविधः । विधाः संघानः श्वास नादों १ स्थानग्रहणात् तप्ता, कियाग्रहणाच अवश्योततीत्यवाघोषः। Page #8 -------------------------------------------------------------------------- ________________ जैनेन्द्रलधुवृत्तौ। wome nwwwwwwwwwsaneineघोषोऽधोपोऽल्यप्राणो महामाण इति भेदात धर्माणां प्रथमद्वितीयाः शषसा निसर्गश्चैषां श्वासोऽघोषो विवारश्च । बर्माण सृतीयचतुर्थपञ्चमा हकारो यणश्चेषां संवारो नादो घोषश्च । धर्माणां प्रथमतृतीयपञ्चमा यरलबाश्वाल्पप्राणाः । वर्माणां द्वितायचतुर्थी शलश्च महाप्राणाः । कवर्गादयः पञ्चवर्गाः । पालया अन्तस्थाः । शषसहा ऊष्माणः । अचः स्वराः । अं अः इत्यच: परानुस्वार विसौं । कखाभ्यां प्रागर्धषिसर्गाश्चारण ड. पध्मानीयः। अादित्स्वस्यात्मनाऽभाव्योऽतपरः १। १ । ७२ ।। अशुदिच्च गृह्यमाणः स्वस्य ग्राहको भवत्यात्मनासह, भाव्यमानं तपरं च ..वर्जयित्वा ।।इदमणग्रहण परेश कारेण। कु चु दुनु पुपते उदितः । तदेवं श्र इत्यहादशानां संझा। नयकारांकारी । ऋकाराविशतः । तथा सकारोऽपि । रसुवर्गस्य द्वादश । तस्य दीनास्ति । पचों द्वादशानाम् । यवला विधा, नालिन्थेतरभेदात् । तेग प्रयोईयाः संज्ञा ॥ सन्धौ ४ । ३ । ६०॥ संश्लेषः सनिकपः सन्धि संज्ञो भवति । ३हलोन्तराफः १।१।३। अजिभरव्यवहिता हलः म्फसंहा भवन्ति । (६) तस्यादेबीन तपरनिदेशेन परणकारेणाण्यो ध्यः । इदं व्यक्तिपक्ष अन पवाग्नह णमपरिभाष्याकृतिग्रहणात् सिद्धमिति भाग्यम् ।२-तः परो यस्तात्स च तात्पर इति यः सो बोध्या तेन विश्वधाभिरित्यत्र न रमेश्च इत्यत्र चतुर्माना ३--समुदायवाक्यपरिसमाप्तिराधीयते तेन प्रत्येक्रस्य स्फसंज्ञान भवति । अनन्तरा कि पचति । पनसम् । Page #9 -------------------------------------------------------------------------- ________________ असंधिः । सुम्मिङन्तं पदं १ । १ । १०२ । 'सुबन्तम्मि डन्तं च शम्यरूपं पदसंज्ञा भवति । ॥ इति संज्ञाप्रकरणम् । १ ३ ५. प्रथाचसंधिः ॥ अचीको यत् ४ । ३ । ६५ ॥ अवि परतः इकः स्थाने यणादेशो भवति सन्धिविषये । सुधी उपास्य इति स्थिते । for earer पूर्वपरयोः १ । १ । ६० ।। ईवा यत्र निर्दिश्यते तत्र पूर्वस्याऽव्यवहितस्य कार्य भवति । स्थानेन्तरतमः १ । १४७ ।। स्थाने प्राप्यमापानामभ्रतम एवादेशो भवति । अन्तरः प्रत्यासन्नः । यत्रानेकविधमान्तर्य तत्र स्थान कृतमेवान्तयं चलीयः । बुध्य्उ पास्य इति जाते । अनचि ५|४|१२७ ॥ अत्र उसरस्य यरो विभाषया म पतोऽचि तु न । इति प्रकारस्य द्वित्वे सुध् ध् यूउपास्य हति जाते । १--यग्रहणे यस्मात् स विदितस्तदावेस्तदन्तग्रहणमिस्वनेनैव तदन्तलाभे अन्तग्रहणात् संशाविधी त्यग्रहणे तदम्य विधिर्नास्तीति ज्ञापनात् तेन बध्योरणारं घध्यगारम दिसंाभावो दोग्यः । २---प्रत्याहारप्रहणेषु तद्वाच्यवाक्ये मिरु तेन दो इत्यादीनामपि यण सिद्धिः । ३– रूप पूर्वस्य परस्य ण प्रातः अव्यवहितस्यैव Page #10 -------------------------------------------------------------------------- ________________ जैनेन्द्रलघुवृत्तौ । झलां जश झशि ५।४।१२८॥ झलो वर्णानां अशावेशो भवति झशि परतः । इति पूर्वयकारस्य दकारः। स्फान्सस्य खम् १ ।। ६१ स्फान्तस्य पदस्य खं भवति । अन्तेऽलः १।१।४६॥ तानिर्दिष्टस्य यो विधि रुच्यते सोऽन्ते वर्तमानस्यालः स्थाने भवति । इति वकारस्य खंप्राप्तम् । प्रसिद्ध बहिरङ्गमन्तरङ्गे । अन्तरङ्गेखे कर्तव्ये घहिर# यणसिद्धं भवतीति खस भवति । सुद्ध्युपास्यः । सुध्युपास्यः । मध्यपसय । मध्यपनय । पित्रः । लाकृतिः।। एचोऽयचायायः ४।३।६३॥ एषः क्रमादय् अप आय आय पते स्युरचि। यथा संख्यं समाः ११२।४॥समाः शिष्यमाणाः यथासंख्यं भवन्ति । चयनम् । लघनम् । चायकः । पावकः । यित्ये ४६७। 'यकारादी त्ये परे ओदौतोरय् भाव. पतौस्तः। गव्यं । नाप्यं । गोर्यतावश्वपरिमाणे च मव्यतिः ।। प्रदेङप ११ । १६ । अदेको वर्णाः पप संशका भवन्तिः । तात्परं च तत्पूर्व च स्यं न गृह्णाति। मादेप ४।३ । ७५ अवर्णान्नादवि परतः पूर्वपर भवति । देवेन्द्रः । गन्धोदकम् । लणो लकारस्था'प्रश्लेषनिर्देशात् प्रत्याहारग्रहणम् । * विधिस्तदादायल् गृहण इति परिभाषया Page #11 -------------------------------------------------------------------------- ________________ अच्सन्धिः। रन्तोऽण; १।१। ४८ | ऋकारलकारयोः स्वसंज्ञेत्युक्तं ऋवर्णस्य स्थाने प्रण शिष्य 'माणोरन्तो भवति । तवर्सिः । तथल्कारः। यो खं वा ५। ४ । ५ । धकारयकारयोरशि परतो वा खं भवति। सिद्धम् । ५।३।२७। सार्द्ध द्विपादचनुरध्याये कर्तव्ये परं 'शास्त्रं साईपादमसिद्ध भवति । इन उत्तरं च पूर्वमिमन् योगे कर्तव्ये परी योगोऽसिद्धो भवति । त इह । असमा दद्धरति । ___आदेगैप । १ । १ | ४५। पादैचो वर्णा "पेप संज्ञा भवन्ति। एच्या ४।३ । ७६ । आदेचि परे अयोरेक ऐभ यसि । पचपवादः। जिनश्चर्यम् । १-श्रणिति झिं मातापितरौ उरितिर्कि गेयं । २--पूर्वपवेनान परपदस्यानेपो शेयः ३-कार्या सिद्धर तु मनोरथः । अमू इत्यादीनामसिद्धिः, अत उक्तं शास्त्रमिति । ४ प्रत्येकवाफ्यररिसमातिराश्रीयते, प्रत्येकमादैचां वर्णना मै वित्यषी संशा भरति, पारिशेप्यात्संहासंशि सम्बन्धों ज्ञायते । लध्यक्षारा संशा श्रादेयामपा भाषितानामसद्भाविनानाञ्च सामान्येन संशा तद्भाषितानामुदाहरणम् । नाडायनः । अतद्भावितानाम् । मालामयम् । तादपि घरस्तपरस्तेन महीपधिरित्यादिषु त्रिमात्रचतुर्मात्राणां निवृत्तिः । + Page #12 -------------------------------------------------------------------------- ________________ जैनेन्द्र लघुघृत्ती । दर 1 एत्येधत्सु । ३ । ४ । ७७ । एजादौ पति पधत्यूदि च परतो ऽन्तादेव्भवति । उपैति । उपधते । विश्वौ हः । एजादी किम् । उपेतः । माभवान्प्रेदिधत् । अक्षाद हिन्यामैव्वक्तव्यः अक्षौहिणी सेना । | प्रादहोदय वैष्येषु मोहः । प्रौदः । प्रोढिः । प्रैषः । मैन्यः । ते भासे सुखेन ऋतः सुखातः । शेति किम् परमतः । स इति किम् । दशप्रवत्सतकरम्यलवसनानामुखे ऋणा सुखेनर्तः रुम् । दशार्णम् । इत्यादि । किया योगे गिः १ । २ । १२६ ।। क्रियायोगे प्रयोग संज्ञा भवन्ति । प्रपरा अप सम्झनु व निस निर् दुस् दुर् वि आजू नि अत्रे अपि अति सु उत् अभि प्रति परि उप एते प्रादयः । भूवोदयोः १ २ ।१ । अर्थोपलक्षितान् इत्ये माया संज्ञा भवन्ति ॥ १।२ धावृत्ति गः ४ । ३ । ७६ । अवन्तिकारादौ धौ द्वयोरेक पेग्भवति । प्राप्नोति । उपाधनोंति । एङि पररूपम् ४ | ३ | ८१ । अर्णवाह रेखादी धौ पररूप मेकादेशो भवति । उपेल प्रति । उपोपति ॥ अन्त्याद्यचः। १ । १ । ६५ | अच योऽस्त्योऽच तदादिशब्द रूपं दिसं भवति । शकन्यध्वादिषु पररूपम् तच्चदेः २ शकन्धुः । कर्कन्धुः । मनीषा | १ अत्र विषयसप्तमी । २ व्यपदेशिवद्भावेनाथ टिः ! Page #13 -------------------------------------------------------------------------- ________________ अच्संधिः । . . श्रोमाङोः ४।३।२। अवन्तिवोमासिस्थतयो परतः पररूपं भवति । सर्वोकारः। अद्य आ उढ़ा। रतदत् । ४ । ३ । ७५ । सयोरिष तद्वत् । तयोः पूर्वपरयोः यत्कार्य तत्क्षतेऽप्येकादेशे यथा स्यात् । अयोढ़ा । स्वेऽक्रोदीः ४।३ | १८ अकः स्वेऽचिपरे पूर्व परयोरे कोदीभव.ते। लोकायम् । कत्रीद्रः। मधूकम्। पितषभः। एकोऽति २पदान ४ । ३ । ६६ । पङः पदान्तादति परतो क्यारेकः पूर्वो भवति मुनेऽनध । सापोऽनघ। मयाचाऽच्यत्रः५।४।१५ । मयः परस्योगो को वा भवत्यचि परे । रामु अत्र । शम्वत्र । देकोऽसेऽस्वप्रः४३।१०४॥ इकः अस्येऽचि परतःो वाभफ्त्यसे पदे । कुमारि अन । कुमार्यत्र । दधि अत्र दन्यत्रा प्रादेश सामादत्र यण न भवति । सविधौ च न सवपि कुमाय । अस्य इति कि । धोदम् ॥ अचो रहा ५।४।१२६अच उसरी यौ रेफ हकारी ताभ्यानुत्तस्य यरी ने भवतः गिर्यारोहणम् । ऋत्यकः ४ ।। १०५ । प्रकारे परतोऽको प्रादेशी वा भवति । मह ऋषिः । महर्षिः। शित्सर्वस्य १।। ।५२ । शिवादेशः सर्वस्य स्थाने येदितम्यः । --पूर्ण मात्रयत्ति धर्मानति देशोऽनेन योध्यते तेन मालाभि रित्यप । २-पवान्तात् किम् । भो अति भवति -. . .-...- - - Page #14 -------------------------------------------------------------------------- ________________ जैनेन्द्र लघुवृत्तौ। ङित् १।। । ५० । जिद्य आदेशोऽनेकाल सो. ऽन्तेलः स्थाने भवति । गोरिन्द्रवङ ४।३।१०१ गोरन्यस्येन्द्रस्धेऽचि परती देशो भवति । गजेन्द्रः । विभाषाऽन्यत्र ४।३ । १०२ इन्द्रशदादन्यत्रशन्दे योऽच तस्मिन् विभाषया गोरमहादेशो भवति । गोयम् । गोऽयम् । विभाषाग्रहणादिह नित्यं भवति । गवाक्षः । छ ४।३।१४। अकारे परतः प्रस्य तुम्वतिः । देवच्छ । . वा पदस्य ४।३।३४॥ धन्तस्य परस्य छे या तुम्भवति । कुयलीच्छाया 1 कुबली छाया । इत्यच् सन्धिः । अथ प्रकृतिमा। दराद्धते ५। ३ ६२॥ दूरादाहाने वर्तमानस्य वाक्यस्य टेः पो वा भवति । श्रागच्छ भा देवदत्त ३ ।। इदिः । ।।१।२०।। ईदू देत्येवमन्तो पो हि: स दिसो भवति । अग्नी इति । यायू हात । मणीवादिषु नेप्यते । गणोध । झः । १ ।।२॥ कारस्य स्थाने यो मकारस्त. स्मात्परावीतौ १ दिसंशी भवतः ! अमी अन 1 अमू शासाते ॥ भकारात्परस्यैकारस्थासम्भवादेदित्यस्य निवृत्तिः । एत. * दारम्भसामर्थ्याच मकारादीनां सिद्धिः ॥ Page #15 -------------------------------------------------------------------------- ________________ प्रकृतिभावः। चादिरसत्वं । १।२।१२७ ॥ अद्रध्यार्थाश्चात्यो. निसंज्ञा भवन्ति || मादि: ५। २ । १२८ ॥ प्रादयो निसंशा भवान्य. सरो॥ निरंकाजनाङ्ग ।।१।२२॥ श्नाव जितोनिस शा एकाज दिसंज्ञो भवति । अ-अपेहि । इन्द्रं पश्य । उअपसर वाक्यस्मरणयोरडित आ एवं नु मन्यसे । श्रा पर्य किलतत् ।। प्रोत् १।१ । २२ ॥ श्रोदन्तो निर्दिसंज्ञो भवति ॥ अहो इति। की वेतो १।१ | २४॥ कि निमित्तो य प्रोकारस्तदन्त हनी परतः वा दिसंशो भवति ।। लामो इनि। साविति ।। एङनेऽति पदान्तात् ४ । ३ । १२ । पङान्सस्य गोरति वा प्रकति भावः पदान्ते । गो अग्रम गोऽयम् । पन्तस्य किम् । चिंग्यनम् । पादान्ते किम् । गोः ॥ ॥ इति प्रकृति भावः । .. .... ... -. -.- - असत्य इति कि विप्रः । २ एकश्चासौ अश्व एकाच् इति यः सः वैसे तु प्राशनाति इत्यत्र दोषः ।। ३ ईषदर्थे कियायोगे मर्यादाभिविधौ च यः। पतमातं जितं विद्याद्वाक्यस्मरणयोरफित् ॥ पतस्य उदाहरणानि महावृत्ती द्रष्टव्यानि ॥ ४ स्थानिस्त्वेनान गोस्वम् । Page #16 -------------------------------------------------------------------------- ________________ जैनेन्द्रलघुवृत्तौ। अथ हल्सन्धिः ॥ स्तोः १श्चमाथुः ५ । ४ । ११६ ॥ सकारतघर्गयोः शकारनगन्यां यांगे शिकारच्या भवतः । जिनालयशोम ते।धन्यश्चिनाति । तरचयिश्चिनाति । भवाझकारयति । शात ५। ४ । १२३ । शकारस्य तबगस्य यक्त सन्न भवति । प्रसः। मृनाटः ५।४।१२० सकारत वायोः पकार चचगर्माभ्यां योगे पकार वर्गा भवतः । कम्पएन । अश्यीयते। पेटः । वृहकः । पदस्य टोनाम्नवति नगरी ५ ! ४ । १२, पदरूप टाः परेषां नाम्नतिनगरोरणामेव त्वं भवति । पाणाम् । एएणपतिः । षर गरी । पदान्तहोः परस्य ना भवस्येति नियमार्थः तत्वामृतलिट तरनि । पर सन्तः । पदा तात् किम् । ई । टोः किम् । सपिएमम् । ........ --.-- . ... ....... . .. . रश्चाधिति सिद्धेश्चनेति निर्देशः शादिति प्रतिषेधश्च ज्ञापकः गरण पूर्वण च श्वनायोगे श्चत्वमिति सेन राशेत्यादिसिद्धिः। २ निमित्तकार्यिणानयथासंन्यं शादिति शापकात् । सौत्र. स्वात् पुंस्त्वम् । एवमग्रेऽपि । श्योगः संयोगः तेन चितमित्यादी न दोषः । अत्र पदस्पेत्यधि कृतमपि न सम्बध्यते । शादिति सापकात् । तेन योचो सिद्धा । Page #17 -------------------------------------------------------------------------- ________________ हल्स संधिः । न तोषि ४ । ४ । १२२ । तयास् पकारे यदुकं तन्न भवति । तीर्थकृत्पोडशः । झलो जश ५ । ३ । ३७ पदान्ते वर्तमानस्य झला अश् भवति । वागीशः । यरो को विभाषाले ५ । ४ । १२५ । थरः पदान्तरस्य विभाषया ङादेशो भवतिः डे परतः । सुवान यति । सुवागतयति । त्ये नित्यं भवति । त्वङ्मयम् । तोलि ५ । ४ । १३४ | तवर्गस्य लकारे परतः परस्वं भवति तडिल्लोला | भदालोकेशः । स्थास्तम्भोः पूर्वस्योद: ५ । ४ । २२३ उः पर यो ः स्थास्तम्भोः पूर्वस्वं भवति । का परस्यादेः । १ । १ । ५१ ॥ परस्य नियम यं शिष्यमाणमादेरल: स्थाने वेदिष्यम् । इति सस्य थः । झरो झरि स्वे ५ | ४ | १३६ || ह उत्तरस्य भ रो स्वं भरि परतः खं भवति । खारे ५ । १११३ ॥ झलां च भवति खरि परे । दो दस्यतः । उत्थानम् । उत्तम्भितव्यम् । वो ह ५ | ४ | १३६ || झयः पदान्ताङ्कुरस्य हैकारस्य पूर्वस्वं वा भवति । महाप्राणस्योप्मणः स्थानं तादृश १ पदान्तस्येति किम् । श्रेद्मि । बध्नाति । २ परस्य निवृत्यर्थं पर्वस्येति । श्रत्र योगविभागस्तेन स्क न्देरपि रोगे पूर्वस्वम् उत्कन्दो नाम रोगः । Page #18 -------------------------------------------------------------------------- ________________ जैनेन्द्रलघुवृत्ती। एवं पूर्वचतुर्थो भवति । सुयाम्घसति । सुयारहसति । शश्छोदि ५ । ४ । १३७ ॥ मयः पदान्तादुत्तर स्य शस्याटि परतः छझारो भवति । धर्मविद् शेत इत्यत्र दस्य श्चवेन जकारे ते खरोति जकारस्य चकारः । धर्मविच्छते । धर्मविच्ोसे । केचित्----*शश्छोमीति पठन्नि । तच्छलाधनम् । तश्लाघनम् । मोऽनस्वारः ५।४।७॥ मकारान्त पदस्यानुस्वारी भवति रहलि । व्रतं रक्षति । नश्चापदान्तस्य झलिशादा नकारस्थ मकारस्य नामान्तस्यानुम्यारो भवनि झलि परतः । तितं सति । रिं सते । झलीति किम् । राजन्यः । अय्यनस्वारस्य परस्थम् ॥४११३२॥ यथि परतोऽजुस्वारस्य परस्यं भवति । शङ्कितः । अञ्चितः । चा पदान्तस्य५।४।१३३॥ पदान्तस्यानुस्वारस्य या परवं भवति । शुनकरोषि । शुद्धं करोषि । सारा १४६समाडिति निवागन्ते । क्यन्त र जता परतः । समान। हिम्परे वा ५ । ४ । २० ।। हमारे सारे परता मकारस्य बाऽनु स्वागे सति । कमलपति | कायम्हाल यत्ति । -.-...---- १ हनीति सूनावलीपरमानुवतिः । हलौति किम् । जिनमाशय। २ चेन मोऽबुकम्यते ।। अपदान्तस्य किं. ! राजन् पाहि। ३ मः घरो बम्मात समपर इति यः सो नोभ्यः । ....... . ...... Page #19 -------------------------------------------------------------------------- ________________ हल्सन्धिः । १५ I यवल परे हकारे वा यवला भवन्ति किये ह्यः । किं ह्यः । किवँ हलयति । किं लयति । किल ह्रादयति । किं इलादयति । न परे नः ५ । ४ । ११ ॥ न परे इकारे परतो मस्य नो बरस्यात् । किं नुते । किन्ते । नां घुट् सोऽच ५ | ४ | १३ || डकारान्तानका रान्ताच्च परस्य वकारस्य श्रावयव वर्जितस्य वा धुडागमा भवति । विदादिः ६ । १ । ५३ । दिद्यः स बानिर्दिस्यादिर्भवति । किदन्तः १ । १ । ५४ । किद्यः स तानिर्दिष्टस्यान्तो भवति । मधुलित्सीदति । मधुलिट्सीदति । महान्त्साधुः । | महात्साधुः । ङोः कुकटुक्शरि ५।४।१२ ॥ उकारणकारयोः कुटुगागमी स्वः शरि । प्राङ्क देते । प्राशेते सुगण षष्टः । सुगण षष्टः । नश्शि कच्छेते । भवाञ्च | १४ || पन्तस्य नस्य शे तुग्या । भवा भवाशेते । ङमो नित्यं ङमुदप्रात् ५ | ४ | १६ || त्यो उम् तदन्तात्ययात्रा नित्यं मुद् भवति । कुङ्ङास्ते । सुगरिह | कुर्वन्नास्ते । समः स्कुस ५ । ४ । ४ । समुद्रकस्य कृञः सकारो परे समः ससुकौ स्तः । सँस्कर्ता । संस्कर्ता । ३ श्चेति किम् । ऋ श्रोतस २ यथा संख्यं समा इति सूत्रेण यथाक्रमं बोध्यं । Page #20 -------------------------------------------------------------------------- ________________ जैनेन्द्रलघुवृत्तौ । घुमः खय्यम्मरे सीसुक५।४।१। पुम इत्येतस्य यदन्यं पदान्ते वर्तमानस्य एवम् परे खयि परतः सौरदेशः सुचागमः पर्यायेण भवतः । रऍस्कोकिलः । पुस्कोकिलः । नश्छव्यवज्ञान ५।४।२ नकारान्तस्य पदस्थाम् परे छवि स भवत्यनुस्वारपूर्वः प्रशान्तं घर्जयित्वा ! भवास्तरति । छयि ५१ ४१२५ ॥ छथि परतो रेफस्य सकारादेशो भयति । कशिनसि। ननः पिरीरुवा ५1५। ५॥ नन् शब्दस्य पकारे परे रोरावेशी सवागमः पर्यायेण स्तः । न पाहि । न पाहि पाहि। पौ च ५।४। २२ ॥ कुप्योः परतः रेफस्य "का पौ च । इत्येतावादेशी भवतो विसर्जनीयश्च । क करोति । कः करोति । क पचति । कः पचति । परो निः । ५।३॥ २ ॥ प्रकृतयोक्तियोः परोयययो निसंञ्जको भवति । कस्कादिषु ५।४।३६ ॥ कस्कादिषु परतः रेफस्य सकारा देशो भवति । कस्कः । कौतस्कुतः। रोऽसपि ५ । ३। ७८ ॥ अहमित्यल्य रेफादेशों १ अम् किम् । पुंक्षीरं । खपि किं । पुंदासः । २ पुमायासौ कोकिलाश्च पुरकोकिलः । अत्र यः सः ! अप्रशास्किान शान्तनोति । ३ ननिति द्वितीयान्तानुकरण बाध्यातम् । ४ इत एव निर्देशात्पर शब्दोऽषयववाचकः । ५ सुपि किं। अहोभ्याम् । ६ इकारसंशाया भावनात्र राजशोरित्यस्याग्राप्तिः Page #21 -------------------------------------------------------------------------- ________________ विसर्गसन्धि। मप्रति न तु सुपि । अहरहः। इति हलसन्धिः । अथ विसर्गसन्धिः। शर्परेखरि ५। ४।२० । शपरेखरिपरतो रेफान्तस्य दिलजनीयादेशी भवति । पुरुषः सरकः । छधीत्यस्यायमाबादः॥ शरि सश्च।४।२३ । शरि परतो रेफस्य सकारादेशो भवति विसर्जनीयश्च । कः शेते कश्शते । इण: षः ५ । ४।२७॥ इण उत्तरस्य सकारस्य षकारादेशो भवति कवर्गपवर्गादौ त्ये परतः । सर्पिष्कल्पम् । इदु डोऽत्यपम्मुहुसः ५।४।२८॥ इकारोकारो रेफस्य षकारोंदेशो भवति कुप्पोः परतः त्यपुस्मुहसो घर्जयित्वा । निष्कृतम् | दुष्कृतम् । शिरोऽधसोः पद।।५।४ । ३५ पतयो रेफस्य सकागंदेश गति पदशब्दे परत । अधम्पदम् । शिरस्पदम् तिरसो वा ५ तिरसो रेफस्य तिर्वा भवति । तिरस्कृत्य । तिरः कृत्य । इति विसर्गः सन्धिः । अथ स्वादिसन्धिः॥ ससंजुषोरि: ५। ३१ ७६ सकारान्तस्य पदम्य मनुष १शप खरि-शपर इति बहुव्रीहिः । छवीत्यस्यापधादोऽयम् २ पाशकल्पक काम्येषु यो वक्तव्यः। ३ ह{दिनिमिम् । गीः करोति । पूः करोति । ४ स इत्येव नेह । अधः पवम् । शिरः पदम् । फरकारित्वाद्भास्करः । Page #22 -------------------------------------------------------------------------- ________________ जैनेन्द्रलघुवृत्ती स्येतस्य च रिर्रमपति । जश्त्वापवादः। शो४ि।३।१००१ अतः परस्य रेकत्वं भवत्यकारे शिव परतः । जिनोऽचर्य: जिनमें वन्धः । नोदपूर्वस्य योऽशि ५ । ४ । । श्रीकारपूर्व म्यावर्ण पूर्वस्य च रेर्यकारादेशो भवत्यशि परतः । देवा इह, देवा- 1. थिह । अशि किं । देवाः सन्ति ॥ हलि शामव्यानित्यं स्त्र भवत्यशि हलि परतः। देवा यान्ति रोरि ॥५॥४॥१८॥ रेफस्य रेफे परतः कं भवति । खे पूर्वस्याणो दीः ॥४।३।२१६ ढकारस्य रेफस्य च ने सति पूर्यस्थाणो दोर्भवति । पुना रामः। कवी रमते । पटू राजा । धीर भ्यम् इत्यत्र “ वही भल्येत् " इत्यनेन पत्त्रं, सुपि इत्यनेन दीरयं-च प्राप्तम् । प्रासे सति स्पर्दू परम् ।१।२६॥ द्वयोः प्रसायोरल्यार्थयारेकस्मिन् युगपदुपनिपाते स्फ:संघर्षः । पर्ने सति पर कार्य भवति । इत्येवम् । धीरेभ्यः 1 हल्येतत्तदोरनसेऽकोः सु. नम्।। ४।३।१०४॥ अककारयोरेतत्तदो हलि परतः सरळ भवति नसे तु न । एप ददाति । स तरति । अनम्सेकिम् । २ अतीति पर करणं किम् । श्व आगन्ता । २ शाकार पूर्चस्योदाहरणं । भो देवाः । अघोयाहीत्यादि: - ३ अशरूपो यो हुल तस्मिन् परेव्योर्नित्यं त्रं भवतीति फलिसार्थः । नशीति विशेषणं फिम् । वृक्षव करोति । अश्रफी: कोः किम् एपको देवः । Page #23 -------------------------------------------------------------------------- ________________ 警 अजन्तपुंलिङ्गाः १६ I अनेव सति । वाक्येतु भवत्येव । नैष ददाति। छलि किमेषोऽञ ! इति स्वादिसन्धिः । अथ सुबन्तप्रक्रिया । अधुमत् । १ । १ । ५ । धुत्रर्जितमर्थवच्छ्रुञ्वरूपं मृत्संशं भवति । कृदुत्साः । १ । १ । ६ इन्तं हृदन्तं ससंज्ञकं व मृत्संवं भवति ङियाम्सदः | ३|१|१| त्यः २ ।१ । १ । परः२|१|रात्यधिकृत्यास्वौजसमौट्छष्टाभ्यभिस्ङेभ्यां भ्यस्ङसिभ्यांभ्यस्ङसोसाम्ङ्योस्सुप्|३|११२ धतादावन्तान्मृदूपाश्च परे स्वादय स्त्याः स्युः । साधने स्वार्थे शरा १५२ । साधनेविवक्षिते एकाइयां विभक्तयः स्वार्थे भवन्ति । सा ममाप्परास्तद्वलऽचः ११२ । १२५७ | तस्प विभकीशब्दस्यहलोऽचचाकारपकारपरास्तासां विभक्तीनां यथासंख्यं संघ भवन्ति । यथा सुश्री जसिति वा । अम् और शसिति । भ्य मिसिती भा । यां व्यमिति श्रपङसिभ्यां भ्यसितिका । उस श्रसूनामिति ता । ङिओस । सुपञ्च १ । २ । १५५ | सुपत्रिकायेकश एफडि बहु वचन संज्ञानि भवति । विरामे विसर्जनीयः ५६४१६ वर्णस्यानुचरणं न १ अधुकिम् । इन्धी लेङि, अहन इत्यादी न वं भाभूत । अधिकार व स्वदेशवाक्यार्थ शून्यत्वे सत्युत्तर सूक वाक्यता पश्नतया बोधजनकत्वम् । Page #24 -------------------------------------------------------------------------- ________________ जैनेन्द्रलघवृत्ती रामविषये रेफान्तस्य परस्य विसर्जनीयादेशो मधति । वीरः। स्वाभाविकत्वादभिधानस्यक शेषनारम्भाश१०। शब्दः स्वभावत एकशेषमनपत्यकावद्वित्वबाहुरचेषु वसंत इत्येकशेषानारम्भः । सुटि पूर्वस्वम् । ४।३।८६ | अको. ऽचि सुटि पूर्वस्वो व्योरेको दीर्भवति । इति दीत्व प्राप्ते। ने च्यात।।२।श्रवणान्तादिचि मुटि पूर्वस्यो दीन भवति। ऐप । वीरौ । विभक्ती ।१।२।१५६। सशं त्रीणी २ वयनानिविभक्ति संशानि भवन्ति । सम्बोधने चोध्याशा५५ ।। सम्बोधने घाया बोध्यमिति संज्ञा भवति। एकः किं ।। ४।५६ । योध्यसंशोया वाया एफवचनं किसंझं भवति । यस्ये तदादि गुः१।२।१०१ यस्ये परत स्तदादि शब्दरूप गुसंझं भवति । प्रात् । ४१३१५८प्रातात्परस्थ रषयवस्या नचः खं भवति । हे वीर । पूर्वोऽमि।३।१४ श्रकोऽमि पग्लो द्वयोरेकः पूर्वरूपो भवति । घोरम्। नश्च पंसि४।३।११ शसि परतः पूर्वम्घोदीर्मबति मश्चान्तादेशः पुंसि | अटक वाव्यवायेऽपि ५।४।८६ अट कु पु आङित्येतेधेकना नेकेन वा व्यायेऽन्यवायेपि षकारकाभ्यामुतरम्य नस्यणों भवति । अन्तस्मा५ ।४।११५ पदान्तस्य नस्य णो न भवति । चारान् । स्नान उन्स्टाङसः। ५ ।।१०। अकाराम्ता १ भनभि मुनि पुंशो ऽभिमुखी करणं संबोधनम् । तमो- मनाय हे मोरे प्रभृतयः शब्दा प्रयुञ्चन्त(२)अकार उच्चारणार्थः । Page #25 -------------------------------------------------------------------------- ________________ अजन्तपुंलिङ्गाः दुगोः परेषां जप्तटाबासीनां स्य इन आदित्येते प्रादेशा भवति । श्रादेप् । वीरेण । सपि ५। २७ प्रकारान्तस्य गोर्यादी सपि दीमवति । घोराभ्याम् । भिसोडत ऐ अकारान्ताद्गोत्तरस्य भिस पेस् भवति । वीर १।१३। गोरकारान्तात्परस्य देशो भवति । स्थानिवादा शोनालियों १।।५६ आदेशः स्थानीवभवस्यनलाश्रयेषु कार्येषु । इति स्थानियत्वात् सुपीति दीः। धीराय । वही झा त्यंत ५।।८ । गोरकारांतस्य झलादी बघुवचने सुपि पत्वं भवति । चोरेम्यः । विरामे या ५।४ । १३१ : विरामे वर्तमानानां झलां वा चत्वं भवति । श्रोसि ५।२।। ओसिपरतोऽरकारांतस्थ गोरेकादेशो भवति । धीरयाः प्रेलम्बाप् चतुरो नुट् । ५। ६४३६॥ इलमुसंशोभ्य श्राम न्तावामानुडागमो भवति । नाम्य तिसपस ४।३ | ३ 1 नामि परतोऽजन्तस्य गोद वति, न तिसचतम्रोः । श्रीरा. णाम्। स्यादेशयोः ॥४६इणक वर्गाभ्यामुतरस्यादेशरूपस्य त्यावयवस्यैव सस्य पादेशः । धीरेषु । पर्व धर्मा दयः । सर्वादिः सर्वनाम १।१॥ ३५॥ सादयः शन्दाः प्रत्येक सर्मनामशंशा भवन्ति । स विश्व । उभ । उमयट । यही किम् । वीरः 1 मलि किम् । वीराणाम् । २ श्रागमोडपम् उसर्यादिरिति तण संविधानो बुधिडिरयम् । भयोऽसिति लिया। Page #26 -------------------------------------------------------------------------- ________________ २२ जैनेन्द्रलघवृत्ती अन्य । अन्यतर, | इसर । इतर इतम । रुघ । त्वत् । नेम । सम । सिमापूर्षी पर । अवर । दक्षिण । उत्तर । अपरामघरास्व । अंतर त्यत् । तत् । यत् । अदस् । इदम् । पतद् । एक । दि । युष्मद् । भवात् । अस्मद् । किम् । इति सदियः । जश: शी ॥१॥११॥ अकारान्तारसर्वगाम्नो गोः परस्य अस: श्यादेशो भवति । सर्वे । सर्वनाम्नः स्म५।१।१२। अकारान्तासघनाम्नी के स्मै स्थात् । सर्वस्मै । सिङपोः स्मास्मिनी ॥१॥१३॥ अतः सर्पमानो सिङ्योः स्मास्मिनी स्तः । सर्वस्मात् । श्राम्यात्सर्वनाम्नः सद ५११३४। अवन्तिात्परस्य सर्वनासो श्रामः मुहागमः। एवषर। सपाम् । सर्वस्मिन्पत्रमदन्ता विश्वादयोऽपि ॥ उमशब्दो द्विवचनान्तः उमौ । उभाभ्यां ३ । उभयोः २ ॥ इतरडतभी तेन तदन्तानां कारक तम यतर । यसम ततमाततराएकतरारकतम प्रमृतोनी ग्रहणम्॥ , पर्वपरावरदक्षिणोतरापराधराण्यस्वी व्यवस्थायां। ६ । ४२ । इमे व्यवस्थायामसंझायां जसि वा स. र्वनाम संक्षा भवन्ति । पूर्व पूर्वाः । असंझायाम् किम् उत्तराः कुरवः स्वामिधेयापेक्षायधिनियमो व्यवस्था।व्यवस्थायाम् फिम् । दक्षिणागाथकाः कुशला इत्पर्य स्वमझातिधनाख्यायाम् ।१।१ । ३५शातिधान्यषाचिनः स्वशब्दस्य प्राप्ता संक्षा असि बा । स्वे, स्वाः । बहियोगोपसंन्यानेऽपर्युसरं (१) स्वस्व पूर्वादि शब्दस्यामिधे येनापेक्ष्यमाणस्या षधि । नियम इत्यर्थः। ...-..- -.-. ----.... -. Page #27 -------------------------------------------------------------------------- ________________ अजन्तपुंलिङ्गाः १ । १ । ४४ । बाह्ये परिधानीये चार्थेऽम्सरशः असि वा सर्वनामसंज्ञा भवति न पुरियो अन्तरे अन्तराः घा । रा इत्यर्थः । अन्तरे अन्तरा था शादकाः । परिधानीया इत्यर्थः । डिस्पोरत: १ । १ । ४३ । पूर्वादीनि ङिङस्योर्वा सर्वनामज्ञानि भवंति । पूर्वास्मिन् पूर्व पूर्वस्मात् पूर्यात् एवं परवीनां । प्रथमचरमतयाल्पार्धकतिपयनेमाः १ । १ । ४१ । एते जलि वा सर्वनाम संकाः भवन्ति । प्रथमे, प्रधमाः । [तयः स्यः । द्विरा ये द्वितीयाः । शेषं वीरषत् ॥ नेमे, नेमाः । शेषं सर्वयत् तीयस्य दिति १ । १ । ४४ । तीयत्याम्सस्य सर्वनामसंक्षा चा भवति ङिति । द्वितीयस्मै, द्वितीयाय । एवं तृतीयः। निर्जगः । जराया वाऽसङ् ५ | १|१६० | जराशब्दश्यासङङादेशो वः | जादी fariम् । पदयधिकारे तस्य तदन्तस्य च एकदेशविकृतस्यामन्यत्वात् । इति प्रान्तस्यापि सिद्धम् । श्रतिज रसौ अतिजरसः। इत्यादि । पक्षे हलादौ च वीरयत् । क्षीरपाः । यो जसि च ४ । ३ । ६३ । चन्नाज्जसीचिचद्वयोरेकः पूर्व स्वदीर्नभयति । क्षीरपौ । क्षीरपाः । सुडनपः १ । १ । ३२ १। इदं सूत्रं द्वितीयाय भोगायेत्यादी न प्रवर्तते । तस्य लाक्षशिकत्वात् । २। श्रजाद किम् | जराभ्याम् । ३ विभक्या मिति किम् | जराया दर्द जारम् । ४ श्रागमस्य सुत्रे नमहणम् त्याऽत्ययोर्मध्ये त्यस्यैव ग्रहण मितिनियमात् । Page #28 -------------------------------------------------------------------------- ________________ जैनेन्द्रलघुवृत्ती सुइधसंशो भवत्यनपि । स्नादावऽधे १।२ । १०५। भर्जिते स्वादी परतः पूर्व पदसंझं भवति । पचि मः१।२ १०६ । घचर्जित यफारादाजादौ च पूर्व भसंझं भवति । भस्य ४।४।११६ । श्रापादपरिसमाप्तेरधिकारोऽयम् । नातो धो:४।४।१२५ । नाकारतस्य धोर्भस्थ व भवति |शोरपः शीरपा, दोरपाभ्यामित्यादि । एवं कौलालपादयः । धोः किम् । हाहान् । नेभिः नेभी जसि ५, २।१०४॥ प्रान्तस्य गारे भवति नसिनामयः । प्रस्थप ५१ २११०३। प्रान्तस्य गारेभ बति को करेङः।३।६५७ मन्तादुत्तरस्य के रख भवति । हेनेमे । नेमिम् । स्वसखि । १ । १६६ घोः प्रः सुसनो भवति, सखिशवधमन्तरा। श्राहो, नाऽस्त्रियाम् । ५२।११३ सोरुसरस्थाको ना भवत्यस्त्रियाम् । प्राजिति टा संशा 1 नेमिना, नेमिभ्यां, नेमिभिः। सोडिंति । ५१२ । १०६ । सुसंशस्य गोरेग्भवति किति मुनि । नेमये । नेमिया नेभिम्यः । ङसि ङमोः ४।३।७। एक उत्तरयोईसिङसोरति परे द्वयोरेकः पूर्वी भाति । नेमेः २ नेमीनाम् नेमयोः २। औदनसोः ५।२।२ । इयां परस्य रौत्, सारश्च । नेमी ने १ यकारादावितिकिम् । गाग्र्यः। २ धवजित किम् । सुपादो। इत्यादी पदादेशा एत्तः। ३ अस्त्रियां किम् । सिद्धया। ४ सोः किम् । सम्योपडिति । किम् 1 नेमिभ्याम् । . ....................... . ..... ...- -...-..- .. .. । Page #29 -------------------------------------------------------------------------- ________________ काwww. . अजन्तपुंलिङ्गतः भिड । एवं गिरिकध्यादयः । अनङ सौ । ५ ।। ७ । खए युगोरगडङादेशो भवत्यको सौ । उपान्त्योल । १ । १ १७७ अलामतस्य समोपोऽनु उसंशो भवति । घेको।४ ४।४६। शिवजिनेधे परतो नकारान्तरस्य गोरुको दीर्भवति। हलङयापोद्यःससिपत्यनच।४।३१५६। हलन्तादीयो. यो ज्याप्तदन्ताञ्च परेषामनचा सुभिप्तीनां वं भवति । नखं मृदन्तस्याकौ५ । ३।३०। पदस्य धोत्रयया मृदन्तस्प नस्य खं भवति, नतु को । सखा । सख्युरको ५११॥ है। सखिशात्परोऽकि विषयो धोणिद्भवति निणत्यचः । २।३। अजन्तस्य गोरभवति भिति णिति च परे ।सनायो। सखायः । हे सखे । सखायम् सवायो। सनीन् सख्या । सख्ये । ख्यत्यादतः।४।३। 88 खिली तिती शबभ्यः परयोसिसोरत उद्भवति । सख्युः । औदश्च सोः' इति डेरीत् । सख्यौ। शेष भियत् । पति से।।२।१७। पति शब्दः से पत्र मुसंज्ञो भवति । जिनपतिना। सधैं नेमिवत् । से एवेति किम् । पाया, पत्ये 1 पन्युः पत्यौ । कतिशम्दो नित्यंबहुवचनान्तः । हणाल । १ । ३४ 1 पकारन. कागता संख्याकतिशब्दोल्लंजौ भवतः । उयुजस १।१। १ इलङापः किम् । राजा, प्रामणी । धः किम् । निको. शाम्बिः । मुसिपतीति किम् । अभैल्सीत् । मनमः किम् । विभति। Page #30 -------------------------------------------------------------------------- ________________ जैनेन्द्रलघुवृत्ती व २६ समजल ६२ । उप्, उच्, उस्- संज्ञाभिर्भावितस्य नाशम्यैताः पृथक संज्ञा भयंति । उषितः । इहसंकायुत्तरयोर्जासोब t 1 भवति स्पखे स्थाश्रयम् । । १ । ३३ व्यस्य से कृतेऽपि ३ ताश्रितं कार्यं भवति । इति जसः खेऽपि तदाश्रये एपि प्राप्ते | नोमता गोः । १ । १ । ६४ । 'उमताशब्देन नाशितेत्ये गोस्तदाक्षितं कार्य न भवति । 'कति २ । इत्यादि । त्रिशब्दो नित्य बहुवचनांतः । श्रयः । श्रोन् । त्रिभिः । त्रिभ्यः २ ॥ त्रेत्रयः ५ | १ । ३५ । त्रीत्यस्य श्रादेशो भवत्याभिपरे । त्रयाणाम् त्रिषु । गौणत्वेऽपि । परमत्रयाणां । त्रिषु । द्विर्नित्यं द्विवचनांतः । त्यदादेर५ । १ । १६१ । त्यदादीनामकारादेशो भवति विभयाम् [अत्यविधिप्रति द्विपर्यन्तास्त्यदादयः ] । द्वी २ । अभ्या ३। द्वयोः २ पाति लोकमिति पपीः सूर्यः पप्य । पप्यः। हे पपीः पपीम | पपीन् । पप्या | पपीभ्याम् ३ | पपीभिः पथ्ये | पपीभ्यः २। पयः । पृथ्योः २ दीवान नुट् पप्याम् । ङीतु स्वेकोदीः पप पपीषु । एवं वातप्रम्यादयः । खोप्रयारूपौ मुः १ । २ । ६१ । दन्तौ स्त्र्यायो मुसझौ स्तः । श्राख्याग्रहणं स्त्रोत् 'न्यग्भूतेऽपि मुसंशार्थ प्रोऽन्यार्थस्वोः | ५|२| १०२ श्रम्बार्ध याचकानां मुसंज्ञकस्य च नो भवति को परतः । हे प्रतिक्ष्मि F मोः। ५।२।१०७ । मुसंशकाोः परस्य ङितोऽडागमा भवति । अटश्च४|३७८|अटोऽचि परतो द्वयोरेके ऐम्भवति श्रतिलक्ष् १ का संख्याये चामिति विग्रहः । २ उमतेति किम् । कार्यते धार्यते इत्यादि । ३ विशेषणी भूतेऽपीत्यर्थः ★ 4 Page #31 -------------------------------------------------------------------------- ________________ अजन्तपुंलिङ्गाः T . I श्रतिलदम्याः । श्रतिलक्ष्मीणाम् । डेराम् स्वाम्नीभ्यः ॥ १२ ॥ ११० । मुसंज्ञादावन्ता श्रीशब्दांश्च परस्य रामादेशो भवति । श्रतिलक्ष्म्याम् | शेषंपपीवत् श्रतितन्त्र्यादयोप्येवं । बहुप्रेयसी. शब्दे तुहलापति सुलोपो विशेषः । कुमारी । श्नुघुभ्र वां 'खोरचीयुः ४ । ४ । ७७ ॥ श्नुघुभ्रुवांगुनाभिषर्णोधणंयो रियुवादेशौ भक्तोऽचि' इति प्राप्ते | एर्मिवाचादुङोऽसुधियः । ४ । ४ । ७७ । गिवाक् च पूर्वावुङ्ः परस्येवर्णस्य यण भवत्यचि, सुधीशब्दं वर्जयित्वा । कुमार्यौ । कुमार्यम् कुमायः । हे कुमारि । कुमार्यम् । कुभार्या । कुमार्यैः । कुमाध्यि । शेषं पपयत् गिपूर्वादुड: उन्नयतीत्युन्नीः । उन्म्यौ २ | उन्भ्यः २ उभ्याम । पदं परिणी । प्रकृष्टंयायतीति प्रधीः । प्रद्धम् | प्रद्धा वा पूर्वादुङ :- सेनान्यौ । सेनाभ्याम् । गिधाक्चपूर्वादुङ इति किम् ? यधकियौ | नेह-सुधियौ, सुधियः 1 आमि- सुधि. याम् । सुधिय । क्रियायोगे गिः । । २ । १२६ | क्रियायोगे प्रादयोःगिसंज्ञा भवंति [गिसंज्ञकेत्तरपूर्वपदस्य यण नेष्यते ] शुद्धधियौ । सुखमिच्छतीति सुखीः मुख्यौ सुख्यः । सुख्यम् । मुख्युः | मुख्याम् । सुख्यि । सूनं पूनं च्छतितिलुनीः । पूनः । एभान्वादयः । तृज्यत्क्रोः | ११७३ । क्रोएशब्दस्तृजंत★ भवति किधार्जित थे । ऋतो कि ४ । २ । १२५ । - १ व्योरिति किम् चक्रतुः | २ श्रवीति । किम् । अनुयात् । ३ ऋत इति तकपर करण किम् । कृतृ एत योरनुकरणे ऋकारान्त प्राप्तेषु बारवाय तपर करणमाश्य कम् । अन्यथा कुः ऋः । इत्यादावत्ति व्याप्तिः स्पष्टव । Page #32 -------------------------------------------------------------------------- ________________ जैनेन्द्रलघुवृत्तौ 00. 1 ऋकारान्तस्य गोरेग्भवति को घ च परतः । इति प्राप्ते । ऋदुशनस्पुरुदंशाने हसां ५ । १ । ७१ । ऋकारान्तनामुशन सादोनां चानञ्जङादेशो भवत्यकौ सौ स्वसृनप्तृने त्वष्ट्रतृपोपशास्त्रपाम् | ४|४ | ८ | एषामुदीर्भवत्ये कोभै। कोटा कोटारी-कोतून भादिष्वजादिषुबोभयम् । क्रोष्ट्राः कोना को कोट । कोष्टुभ्याम् । कोष्टुभ्यः । ऋत उत् ४ | ३ | ८ | तङसिङसोऽचिपरे द्वयोरेक उद्भवति । रात्सः। ५ | ३ | ४२ / रेफान्तस्य पदस्य स्फे यो रेफस्तस्मा त्परस्य सस्यैव खं भवति । क्रोष्टुः २ कोष्ट्रोः २ । कोनाम् । कोरि | पक्षे व इलादौ च भानुवन् । हः ही हू इम् इत्यादि । अतिचम् श्रतिलक्ष्मीत् । हे श्रतिचम् । श्रतिवस्यै । श्रतिवस्त्राः । श्रतिचमूनाम् ॥ खलपूः । सुप्पोः ४ । ४ । ७८ । गिवाक्वपूर्वादुङः परस्योवर्णस्य यण भवत्यजादी सुधि । खलन्दौ । खलप्यः । खलध्वि । एवं यवत्यादयः । गिवागितिक्रिम् । भूः भुत्रौ भुवः कटः करशुचौ कद्रवः । दृन्करपुनवर्षाभ्यो भुवः । ४ । ४ । ७८ । एभ्य एवोत्तरस्य भुत्रो यण भवत्यचि सुपि भयो । दम्भ्यः । एवंम्भू, करभू । कर्ता कर्तारौ कर्ता को तौङि । इत्येषि हे फलं । इत्यादि । पत्रमुगावृधातृनादयः । नपुत्रादिग्रहणं व्युत्पयत्तिरक्षे नियमार्थं । तेनेह न । पिता । पितरौ पितरः । पितरम् । शेषं कर्तृवत् । भ्राश्राद्योऽप्येवं । ना नरौ। नरः। दुर्वा । ४ । ४ । नृशस्य वा दीर्भवति नामि परे । नृणां । नृणाम् गो पिंत् ५ | १६७ । गोशना द्विहितं धं विद्भवति । I । RI I } २८ Page #33 -------------------------------------------------------------------------- ________________ अजन्तपुंलिङ्गा २६ उसर पर्व, उत्तर पूर्याय । तीय स्येति धा सर्वनाम संज्ञा डिल्स । द्वितीयस्थ, द्वितीयायै । एवं तृतीया।" [प्रोऽम्बा र्थम्धी:") हेअम्ब । हेअक्क । हेअल्ल । जरा जरसौ इत्यादि । पक्षे यावत् । सिद्धोः सिध्या डिति प्रश्चा।।।१५। योर्यः प्रः स्त्रारुप इयुवोच्च स्थानिनी योग्बौ तेषां डिति चामुसंशा भवति । सिद्धय । सिद्धये ।सिद्धय सिद्धेश इदष्ट्याम्।। २११११। मुसंशकाभ्यामिकारोफाराम्यां परस्य उमाम् भव. ति । सिड्याम् । सिद्धौ । शेपं नेमिषस् । पर्व मन्यादयः त्रिचतुरोः स्त्रियां तिसचतस ५ । १ ११५८ । स्त्रीलिक्योरेती स्तो विमक्तौ । रोच्युः। ५ । १ । १५६ ३ तिल चतम्रोः ऋकारस्य रेफादेशो भवत्यचि । तिनः २१ तिसृभिः श्रतिक्षिति प्रतिषेधान्न दीः । निसणाम् । तिसपु । छे २ । द्वाभ्ा ३ । द्वयोः । गौरी, गौयौं, गीर्थः । हे गौरि गौर्य इत्यादि । पर्व नद्यादयः । लक्ष्मीः । शेष गौरीवत् । एवं तरीतंत्र्यादयः ॥ खी। ६ स्त्रि । स्त्रियाः।४।४।७३ स्त्रिया हयादेशो भवत्य जादी सुपि । स्त्रियो स्त्रियः । बाम् शमोः४।७४ । आम शसोः परतः स्त्रिया इयादेशो वा भवति । स्त्रियम् । स्त्रीम् । त्रियः स्त्री लिया। स्त्रिय श्रियाः २ : स्त्रियोः २। परत्वान्नुदि, । स्त्रीणां त्रि. याम् । श्रोः । श्रियो । थियः 1 श्रामीयुवोः१। । चा १।२।१५ । युवोः स्थानिनौ च्याख्यौ श्वौ आम्येव या मुसंझौ भवतः 1 तेन नान्यत्र । है थोः । श्रिय, श्रिये । श्रियाः --- - १अत स्त्रीलानत्वाभाषः । Page #34 -------------------------------------------------------------------------- ________________ जैनेन्द्र लघुटती 1 गश्री, गावः । श्रोतः । ४ । ४ । ७५ । श्रोत आकारादेशो भ त्यम शत्रोः परतः । गाम् गायौ । गाः । गया। गये | गोः । इत्यादि । राम्रो हलि ॥ | ५ | १४४| रेशन्दस्याकारादेशो भवति हलाद सुपि । शः रायौ रायः राम्यामित्यादि । ग्लौः । ग्लाधी ग्लाधः । ग्लोभ्यामित्यदि । इत्यजन्ताः पुंलिङ्गतः । यथाजन्ताः स्त्रीलिंगाः । Fo तंत 1 दया हल्यादिना सोः ग्वं प्रौड आपः ५१॥ १४॥ श्राबन्ताङ्गोः परस्योङःशी भवति । दये दयाः | कौ५|श१०२ ॥ आप एत्यं भवति को परे । केरेडः इति सुखं । हे दये, हेदयाः, हयाम् दये दयाः । श्राङि चापः । ५ । २ । १०० श्रावन्तस्य गोरेर भवति आउयोसि च परतः । दयया । दद्याभ्यां । ग्राडापः ॥५॥ २ । १०८ ।। श्रमन्तादुत्तरस्य ङितो याडागमो भवति । एचयै । दयायै दयाभ्यां दयाभ्यः, दयायाः दयोः दयानाम् व्यायाम् दयालु | एवं तांराहारादयः । सर्वनाम्नः स्याट् प्रश्न ४ । २ । १०६ ॥ आगन्तात्सर्वनाम्नः परस्य ङितः स्या डाममो भवति प्रश्चापः । सर्वस्यै । सर्वास्याः सर्वासाम् सर्वस्याम् । शेषं दयावत् । एवं चिश्वादयोऽपि । वा दिकसबे ॥ २ ३६ ॥ दिपदि वसंज्ञके से सर्वादीनि सर्वनामसंशानि बा १ शसा साहचर्यात्सुवेया । गृहाते नेह अचि नवम् । २ ग्ली मुंगाङ्कः कला निधि रित्यमरः । Page #35 -------------------------------------------------------------------------- ________________ अजन्तपुंसकलिङ्गाः श्रियः [ आमि वा सुः । श्रीणां श्रियाम् । श्रियम् । श्रियाम, श्रियि । श्रीषु । एवंसुधीः। धेनुः सिद्धिवत् उगिनाङी ३२१ |६ उगिदन्तादृकारान्तान्नकारान्ताच्च खियां घर्तमानान्दो डीयो भवति। क्रोष्ट्री सप्खोवत् | सुभ्रूः श्रीवत् । स्वयम्भूः षुवन् नेल्स्वखादेः ३ । १ । ८ । इत्संज्ञकेभ्य स्वस्त्रादिभ्यश्च स्त्रियां यदुकं तत्र भवति । स्वसा तिस्रश्चतस्रश्च ननन्दा दुहिता तथा याता मातेति सप्तैते स्वत्रादय उदाहृताः । स्वनादयः प्रायः कर्तृवत् । स्वसृः। एकारान्तादयः पुंवत् इत्यजन्तः स्त्रीलिंङ्गाः प्रथाजन्तनपुंसकलिङ्गाः । नपः स्थमोः ५ | १२० । नप उत्तरयोः स्वमभवति । इतिप्राप्तमपचाद्य । अतोऽम् ५ । १ । २१ । अकारान्तान्नपः पगयी, स्वमोरम् भवति । ततः " पूर्वोऽमि ” ज्ञानम् । प्रालू । हें ज्ञान नपः ५। ६ । १६ ।नपो गोरुत्तरस्योङः शी भवति । 'हेच्यात' बाने अस् शसोः शिः || ५ | १ | १७| नः परयोर्जस् शखः शिर्भवति । शिवम् ॥ १ । १ । ३१ ॥ नपि शि धसंज्ञं भवति । नपोऽ इकलः ५ । १ । ५१ । भलन्तस्या जन्तस्य च तपोनुम् भवति । परोऽचो मित् । १ । १ । ५५ ३ मिधः स तानिर्दिष्टस्यान्त्यादचः परी भवति [asht | शानानि । भादौ वीत् । एवं धनचन फलादयः । उत्तरादेः पञ्चकस्य ५ । २ । २२ । उतरादेः 4 Y पञ्चकस्य युगागमो भवति त्रोः परतः । "नपः स्वमोः" कृतरत् कतरद् कतारे | कतराणि शेत्रं क्षत् । एवं तत् । Page #36 -------------------------------------------------------------------------- ________________ जैनेन्द्रलघुवृत्त अन्यत् । अन्यतरत् । अनित्यामागमशासनमित्येकतरस्य न पकत्तरम् । उत्तरेण सिझे पुनरन्यतरपाहणाघान्यतमस्यदलमास्तस्मात् दुक सर्वनामसंज्ञा च । 'अन्यतमन् । प्रोनपि । ।।७। (मदिति वर्तमानमर्थात्तान्तं संपद्यते) नपि धर्त मानस्य मदोन्त्यस्याचः प्रादेशोभवतिकीलालझानवतावारि। सपीकोऽचि ।५।११५२। अजादी सुपि परे इगन्तस्य नुम् भवति । पारिणि । बारीरिणालोमत्तागोरित्यस्यानित्यत्वज्ञाप. नात् । हे वारे । पूर्व विप्रतिपेधेनैयो चाधनानम् वारिणे । पारिणः घारिणोः । वारीणी। इलादौ नेमियत् । सक्थ्यस्थि दध्यक्षणमन५, | ५४ । एषांनपामनङलादेशो भवति अजादौ । भादौ । अनोखमवस्फात ४।२०/ अन्नंतस्य स्या । कारस्य खं भवति मकारवकाः रांतात् परं मुस्वा सक्थना, सक्ने । या डिश्योः॥४।४१२२ । अनी कारभ्य खं. या स्यात् हो शीशदे च परे । मयशनि सापथ्नो एवं ...अभियध्यक्षोणि । सुधि, सुधिनी सुधीनि । हे सुधं 1 हे मुधि । भादौ वोक्त पुस्कं पुंचत् ५। । । ५३ । भादाबजादो मुपि, तुल्ये प्रतिनिमित्ते उक्त पुंस्कमिगन्तं नया घुबद्भवति । सुधि था, सुधिने त्यादि । मधु, मधुनी, मधूनि । हे मधो, मधु । मुलु. मुलुनी, सुलुनि । मुलुनेइत्यादि । कम । कतणी, कत. गि । हे कर्तः हे फतु । कतणाम् । पचं विधात्रादयः १ नोमता गोरित्यस्या नित्यन्चे प्रमाणं सुवीकोडचीति सूत्रस्थानिग ग्रहणमेव । .. २भादौ किम् । दधिनी । Page #37 -------------------------------------------------------------------------- ________________ 7 अजन्तनपुंसकलिङ्गः । ३३ प्रोनपि । ६ । १ । नपि वर्तमानस्य मृदः प्रभवति । एचः प्रकर्तव्ये "स्थानेन्तरतमः" इति परिभाषा सूत्रेणेकारोकारी भवतः । प्रतिशिअतिरिणी । श्रतिरीणिश्रतिरिणा । एकदेश विकस मनन्यवत् । अति राभ्यां । श्रतिरीखां । उपगो शब्दस्य प्रादेशः उपगु । उपगुनी । उपगृनि । उपनेत्यादि । श्रतितु । श्रतिगुनी । श्रविनूनि । श्रतिसुनेत्यादि । इस्यजन्तानपुंसकलिङ्गाः वहलन्तपुंलिङ्गाः । : होढः | ५ | ३ | ४८ | हकारान्तस्य हस्य ढकारादेशो भवति झलि पदान्ते च । दामतिद्- । हे दामलिट् ड् । कामलि हो । दामलिहः । दामलिभ्याम् | दामलिखु । दामलि दत्सु । दादे धौर्घः | ५ | ३ | ४ | धुपाठे दकारादेर्हिस्य वोभवति झलि पदान्ते च । इति घरदे कृते । एकाचो दशी भव झषः स्वोः । ५ । ३ । ५४ ॥ एकाचोअन्तस्य धीयों ऽवयवी चश् तस्य भष भवतिसकारे ध्वशब्दे पदान्ते । गोधुक - | गोदुहौ | गोदुहः । गोत्रुग्भ्याम् । गोनु वा द्रष्ट मुहष्णुहष्पिहाम् । ५ । ३ । ५० । एषां हस्य वा श्रो G भलि पादान्ते च । ध्रुक-ग, ध्रुट् ड् । भुग्भ्याम् ध्रुड भ्याम् । धुन्च, घुट्सु, बुटत्सु । एवं मित्र हहादयः । श्रादेः १ दाम लिहमात्मन इच्छिति दाम लिह्यति । ततः चिपि बामनिट् । इत्यादि । ३ Page #38 -------------------------------------------------------------------------- ________________ जैनेन्द्र लघुवृत्ती णोऽष्ट्यष्ठिव वस्त्रः स्नं । ४ | ३ | ६२६ष्ट्यादि वर्जित 24 स्य धोरादिभूतस्य पकारस्य सकारस्य च सकारनकारी भवतः । स्नुक्--ग् । स्नुद् - ड् । एवं स्निक - ग् । स्निट् - विश्व बाट-ड | विश्ववाहो । विश्ववाहः । इग्यणोजिः । १११ ४५ । य इऋ यणः स्थाने भूतो भावी वा स जिज्ञको भवति । } । शङ च || ४|४ | १७ | स्पष्टम् । इत्य् । जेः । ४३६४ जिरचि परतः पूर्व रुपमेकादेशो भवति । एत्येधन्यू स्वित्यैषु । विश्वहः।विश्वौत्यादि । चतुर नडुहो व ५१ ७२ । अनयोरुकारस्य वा भवति थे परतः । सावनडुहः ५ । १ । ६० अस्य नुम् भवति सौ परे । अनडान् । वः कौ। ५ । १ । ७३ | तो रुकारस्य वो भवति कौ परतः । हे अनडुन् । श्रनड्डाौ । श्रनडुहः । श्रनाहम् | शसि अनडुहः । श्रना । वसुत्र सुध्वंसुन हान्द: 11 २७६ । एष दका रान्तादेशो भवति पदान्ते । श्रनडुद्भयाम् । सान्तेति किम् । विद्वान् । पदान्तेति किम् । स्रस्तम् । ध्वस्तम् । दिबत् ७ । ४ । ४ । दिवो वस्यौकारादेशो भवति सौ परतः । दुर्योः। दुर्दिवौ । दुर्दिवः । दिव उस् | ४ | ३ | १० | दिवः पदस्यो कारा देशो भवति पदान्ते । दुर्द्युभ्यामित्यादि । चत्वारः । चतुरः ॥ चतुर्भिः । चतुर्भ्यः । [ प्रेस् म्याप चतुरो नुट् । षोनोण: ३४ . समाने पदे । ५४८ प्रकाररेफाभ्यामुत्तरस्य नस्य २ अत्रम् विधि सामर्थ्याद्वसु सत्र स्थिति दर्शन । २ अल्बिधित्वेन स्थानिवत्या भावाद्धल ज्याबिति सोः खन भवति । Page #39 -------------------------------------------------------------------------- ________________ अजन्तपुंलिङ्गाः कारा देशो भवति समाने पेद (अचोरहाद्धे) चनुगगाम् । रेश्च सपि । ५।४। २४ । ईबहुचने परतो रेरेव सकारादेशी ___ भवति विसर्जनीयश्च । पत्यम् । षस्य छित्वे प्राप्ते । शरः ५।४ । २५ । शरोऽचि परे द्वे रुपेन भवतः ! चतुषु। मोनः । ५।३।३ । धोमस्य नो भवति पदान्ते 1 प्रतान् । प्रनाम् । किमः कः । ५। १६२ । किमः का देशो भवति विभकन्याम् । कः। को । के । शेषं स घंवत् । इदमोमः ५ १ १ १ १६६ ! इदमीमान्ता देशो भवति सौ परतः । अव बाधनार्थ मिदं वचनम् । पंसीदोऽय ५१ १ । ६६ । इदम इदोऽय स' पसि । अयम् पदाद्यये एप्तोऽयदे।४।३।। अकारस्य परण्यं भर र पदे एपि परतः । ६ः। ५। १ । १६७। इदमो दस्प मादेशो भयति विभक्त्याम् । इमो। इमें इमम् । इमो। अनायक। ५। १ । १७ । अककारस्येम इपस्यान इत्ययमादेशो भवत्यापि विभक्त्याम् । अनेन । हलि स्वम् । ५ । १ ३।७३ अकारस्येदमदपस्प खं भवत्यापि हलादी विभक्त्यौ। (नानर्थ केऽन्ते ऽल्लो विधिः)। श्राभ्याम् । इदमदसोः सकोः। ५ । १॥ १ निमित्ता न धिकरण निर्मिसमपदा धस्तित्व समान पदत्वम्। . २ श्रापिति दा इत्यारभ्य सुपः पकारण प्रत्याहार स्वीक्रियते नातु टाप । विभक्त्यामितिविशेषणातू । ३ यमपुखि किम् ।। __ Page #40 -------------------------------------------------------------------------- ________________ जैनेन्द्रलधुवृत्ती ११ । कसहितयोरिदमदसोरेव मिस पेस् भवति । इमरत्यादि। नेह । पभिः । अस्मै । एभ्यः । अस्मात् । अस्य । अनयोः ए. षाम् । अस्मिन् । अनयोः । एषु ! टौसियोनदेतदश्च ४३शरा अन्यादे। एतद इदमश्च घनदादेशो भएति टा ओस इपरत्येतेषु परेषु।अनेन छामेण न्यो अधीतमारनं ध्याकरण मध्यापय । अनयोः खानयोःशीभनं शीलम्।एनयोः सपमपिापनम् । एनौ ! पनान् 1 एनेन । पनयोः । शेष पूर्घघ । राजानः को। ५।३।४४ । पदान्तस्यनकारस्य खं न स्यात् को परे । है राजन् । राजानी।। राजानः । अनोऽखमम्ब स्फात् राज्ञः । न खंस विधि तुकं कृति । ५ । ३। २८ | दुपः स्थाने सुपिचविधि कति विहितं च तुकं प्रति मनमसिद्धं भवति नान्यन इति नखस्या सिद्धत्यादात्यमेत्यमैत्वं चन स्यात् । राजभ्याम् । राजभिः। राशि राजनि । राजमु । यज्धा यज्यानी यम्बानः । यञ्चनः । यधना । अश्मनः । अश्मना । इपयादि। इन्न् है न् पूषार्थम्णम् ४१ ४18 शौ।४।४। ३० 1 शाधेवेन्ना ... दीनामुले दीपति नान्यत्र । इति निषेधे प्राप्त । प्राप्त ४४ ११। इन्नादीनामुखोदीमपत्य को सौ परे। वृत्रहा! हे वृत्रहन् । .. .- -. .--. ----- .--. १ क्रियागुण द्रव्यः पूर्व गृहीतस्य क्रिया गूण इब्यान्तरण सम्पन्धे पुनरपि कथनमन्वादेशः । २ सुव विध्यादि मिन्ले न खमसिझन भवतीति फलितार्थः । श्रतएव राजाश्व इत्यादी दी सिद्धम् । ३ अाकारस्य व न अम्बस्फादिति निषेधात् । ४ घ हतयानिति विग्रहः ४ कृत्त ५ सिधेशद्राहर पत्रहन्या मित्यादि । Page #41 -------------------------------------------------------------------------- ________________ 4 ३७ हलन्त पुंलिङ्गाः ! एकाज्यौणः ।।४७६ एकाचि यौ स्थितस्य मृद नुम्नकारस्य यो भवति । वृत्रहणौ । वृत्रहणः । शसि । श्रमः खे कृते हो हन्तेनि ५२ । ५६ । दन्ते हंकार रूप कृत्यं भवति प्रिति खिति त्येनकारे च परतः । वृत्रघ्नः शा शार्ङ्गिणी । शाङ्कियः । एवमर्यमन् पूषन् । इत्यादि । मघवा चहुल मित्यनेन वातृचत्यः । उमिदांधेऽस्य दे: । ४१४८ उगितामभ्वादीनामञ्चतेश्थ घे परतो नुम् भवति । दीत्वम् । म घवान् । मघवन्तौ । मघवन्तः । हे मघवन् । मघवद्भयाम् पक्षे मघवा । सुदि राजवत् । श्वयवमघोनोऽद्दति ४ । ४ । ११८ | भकानामन्नन्तानामेषा जिर्भवति न तु हृति । स्थान कृतान्तर्याह्नस्योकारः । मघोनः । मधीना मघवस्याम् एवं शव युवन् । अनन्त्यविकारोऽन्त्य सदेश त्येति परिभाषामाि स्य परस्यैव जिर्भवति न तु यस्य यूनः । यूना । युवभ्यामि त्यादि । पथिमथ्य भुक्षामात् ५ ।। ६२ । एषामकारो इन्तादेशः स्यात्सी । एधें । ५ । ६३ । पध्यादीनामिकारस्या कारादेशो भवति में परतः । थोन्थः । ५ । ३ ३ ६ ४ । पथिमथोस्थस्यग्यादेशो भवति धे परे । पन्थाः पन्थानी | पन्थानः । भस्पटेः खम् ||६५ भ संक्षकस्य पथ्यादे प्रेषं भवति । पथः पथा । पथिभ्याम् एवंसधिन्, ऋभुक्षिन् प्यान्तिल । पञ्च पञ्च पञ्चभिः पञ्चभ्यः । नोङ: 1818 14.1 1 [१] भाविनः खुट्टो निवृत्यर्थं समुद्क निर्देशः । (२) भस्येति किम् । उदग्खौ | Page #42 -------------------------------------------------------------------------- ________________ जैनेन्द्रलघुवृत्ती 2525 नान्तस्योको दीर्भवविनामिपरे । पश्चानाम् । पञ्चसु विभ क्त्यामाष्टन: 1५११४३ । श्रष्टन आकारान्तो देशो वा भवति विभक्त्याम् । अष्टाभ्य औश् ५।१ [१] आत्य पक्ष प्रूमः परयोर्जस शसोरोश् भवति । अष्टभ्य इति सिद्धे कृतात्व स्वाच्चारणं यत्रैवात्वं तत्रैवशिति । भ्रष्टौ अष्टौ अष्ठामि श्रष्टाभ्यः अष्टानाम् । श्रष्टासु । आत्वाभावे पञ्चचत् । ऋत्विग्दग् द्विगुष्णिमञ्युजिकुंश्चः । २।१।५७ । ऋत्विगादयः कर्यतानिपात्यन्ते, अञ्चुयुजिकुञ्चिभ्यस्तु विर्विधीयते । कृदमिङ् । २ । १ । ८० । श्र धोरधिकारे मिङ्वर्जितास्याः कृत्संज्ञा भवन्ति । कित्यस्यकुः | ५|३७५ | किरुत्यो यस्मात्तस्य कब गौऽन्तादेशो भवति पदान्ते । ऋत्विक । ऋत्विजो । ऋत्विजः । ऋत्विग्भ्यामित्यादि । युजेर से । १ । ४० | योगार्थस्य युजेरसे तुम भवति परेमुखे फान्तस्य खे नाकृते नस्य कुरुथेन का | युजी युखः । युग्भ्याम् । श्रोः कुः 1 ! ↓ १२:३० च वर्गस्य कवर्गः स्याज्झति पदान्ते च भिषक- भिषजौ । भिषजः 1 भित्रग्भ्याम् । खन् 1 खओ 1 खजः सम्स्यामित्यादि ब्रश्वभ्रस्जसृज्मुज्जाज् श्रजखशांषः ५ ५३ एषाऽशान्तयोश्च षो भवति झलि पदान्ते च जश्श्वच यें ] 1 राट् 1 राड् । राज । राजः । राड्भ्याम् । राट्सु 1 परिवाठ ५३६६ । परिवाद् शब्दस्य क्रिवन्तस्य कृतदीत्वस्व पदान्ते षत्वं निपात्यते । एवं कर्मपरिभृद्देवेद विश्वसूद सृजियज्योः कित्यस्येति कुत्वमपचाद्यपत्यमनवकाश Page #43 -------------------------------------------------------------------------- ________________ हलन्तपुंलिङ्गाः ----- mwww . त्वात् तेन विश्वसह्यादौनकुत्वम्।परिवाद परिबाजी परिवाजा विश्वस्य वसराटर। ४ । ३ । २१६ । विश्वस्य दीर्भवतिधसुमारित्येतयोः परतः । विश्वारा हा विश्वराजी । विश्वरा. जः । विश्वाराड्भ्याम् । स्फादेः स्कोन्ते च । ५ : ४३६ पदस्पाययो यः स्फस्तदाद्यो सिकारककारयोः खं भवति झलिव दान्ते च । भूट-ड । सस्यशस्ततोजरत्वेनजः । भूज्जी । भुज्जः भृभ्यामित्यादि । तोः सःसायनंते । ५५ ६४ स्यदादीनामनन्तेवर्तमानस्य संघर्गस्य सकारोदेशो भवति सौ परो स्यः । त्यो । त्ये । सः 1 तौ। ते 1 यः ! यौ । ये । एषः । एतौ 1 पते । सुटोरम् ।५।१ । २४ । युष्मदस्मद्भ्यामुत्त. स्य ॐ इत्येतस्प सुरधामादेशोभवति । स्वाही सी । ५ । १।१५३1 युष्मदस्मदोर्मावथेस्त्व आह इत्येता या देशी भवतः सो । खमादेशे। ५ । १४६ आदेशविभक्त्यां परतो युष्मद स्मदोः खं भवतिात्यम् । अहम् । युवावौदी।५।१५१ 1 द्वित्त्वे .-..---..-. ... ... परित्यज्य सघं व्रजतीति विग्रहः । राडिशि पदान्तोपलक्षणम् अत एष पदान्त विषये दी भवति नान्यत्र । २ झलि किम् । भृज्जतीति भूटा ३ अनन्स्यति किम् । हेसः । अत्र परत्वादत्वं वाधिस्वादश्य सका रेसस इति जाते ततो इलरूपादिना सुखरित्यविसर्जनीयो म्यातां तथा च हे सः इति रूपं स्पात किन्तु नियों सेति रूपं न स्यात् । Page #44 -------------------------------------------------------------------------- ________________ I "खनादेशे" इति 1 ३ | १५६ | एक जैनेन्द्रलघुघृतौ वर्तमानयोर्युष्मदस्मदोर्माविधेर्युवायस्तोषिभःक्काम् आविनः। = वाया ओडि एतयोरात्वं भवति । युवाम् 1 आवाम् धूपवपौजसि ।।१५२। श्रनयोमाबधे येयवादेशौभवतोजसि । खम् | यूयम् वयम् स्वावेके वर्तमानयोर्युष्मस्मदोमाव धेस्त्वमादेशौ भ व्रतः । इषि ११४६ | अनयो रात्वं स्यादिपि। त्वाम् । माम् । शसो नः १५२५ ओभ्यां सोनः स्यात् । "परस्यादेः " स्फान्तस्य णं ↓ युष्मान् । अस्मान् यः४|४|१४= | अनयोर्यकारादेशः स्यादनादेश विभक्त्यां परतः 1 स्वायायुष्मदस्मदोः । ५१ । १४४ अनयोरात्स्याद्र लादी विभक्तौ युवाभ्याम् । आवाभ्याम् | युष्माभिः । अरमा भिः । तुभ्यमह्यौ कपि । । १ । १५४ | श्रानयोमात्रधेस्तुभ्य मयादेशौ भवत यो ङयि । “खमादेशे" । तुभ्यम् मम् यसोऽभ्यम् ।१ २६ आर्ध्या परस्य भ्यसोऽभ्यमादेशो भवति । युष्मभ्यम् । अस्मभ्यम् । ङ सेः । ४ । १ । २८ ३ श्रभ्यां परस्य उसेरत् । यत् । मत् । यत्कायाः ३५१।२० आभ्यां कायाभ्यसोऽत् स्यात् । युष्मत् । अस्मात् । तवाममो सि५ १५५ अनपोमावस्तवममौ स्तोङसि । युमदस्मदोर्डसोऽस् । ५ । १ । २३ | तब | भम । युवयोः । आवयोः साममाकम् । ५१ १२६ श्रभ्यामुत्तरस्य साम आकं भवति । युष्माकम् अस्माकम् | त्वयि मयि। 1 Page #45 -------------------------------------------------------------------------- ________________ " more हलन्तपुंलिङ्गाः युधयोः । श्रावयोः । युष्मास् । अस्मासु । युष्मदस्मदोऽविप्तास्थस्य वाम्नायो ।५।३ । १६ । पदात्परयो रपादादौ वर्तमानयो युष्यदस्मदोरण इप ता विशिष्टयोवन्निा- . धा देशी स्तः । वहो वस्न सौ ५ । ३।१०। पूधीक्त विशिययोरनयोर्यस्न सौस्तः। एकस्य ते मे ५ । ३३ १८ । अप्तकान्तयो पंपमद स्मदो स्थामा इत्येतावा. देशौ भवतः ! ज्ञानं वां रक्षतु । शीलं नौ रक्षतु । सानं वो रक्षतु । शीलं नो रक्षतु । शानं ते दीयते।शील में दीयतेोशानंत्या रक्षतु । ज्ञानं मा रक्षतु । समाने पाक्ये युप्मद स्मदोरा देश विधि रिष्यते : तेनेह न ! ओदगं पत्र तव भविष्यति । आनतादेश । ५३ । २२ । एतयोरते आदेशा या भवन्ति नतु कथितानु कथने । तेनान्वादेश तु नित्यो विधिः ! सानं ते दीयते । शानं तुभ्यं का दीयते । तस्यते इदं कर्मत्येव । पादः पत्।४।४।११७ । पादान्तस्य गोर्भस्यावयवय पाच्छ द्वस्य पदा देशो भवति । सुपदः । सुपदा । सुपद्भयाम अग्नि मत् । श्रानिमद् ! अग्निमयो । अग्निमथः । हलुडः किडत्यनिदितः। ४ । ४ १२२ । अनिद्तो हलन्तस्य गोरुडनेनकारस्य खं भवति डिउति परतः । उगिददिचा धेऽभ्वादेरिति नुम् । कि त्यस्य कुरित्यनेन नस्यः ! प्रार। प्राओं । माञ्चः । अचः । ४।४। १३ । नष्ट न कास्थाञ्जते भस्या कारस्य खं भवति । चि ।४।३।२३३ । नन कारे ऽश्वती पर पूर्वस्याको दी भवति प्राचः । प्राचा । प्राग्भ्याम । प्रत्यङ्ग । प्रत्यर्यो । प्रत्यञ्चः । प्रतीच: । प्रत्याभ्याम् १३ह तु भवत्येव शालीनां ते ओदन दास्यामि । Page #46 -------------------------------------------------------------------------- ________________ जैनेन्द्रलघुवृत्तौ ४ ४ १२४ उदः परस्य न नकारस्याञ्चते र्भस्याकार स्येद्भषति । उदङ् । उदीची| उदश्वः । उदीचः । उदग्भ्यामित्यादि । ४२ 1 श्रीचः । सहस्व सत्रिः । ४ । ३ । २०१ । कव्यन्तेऽश्चतौ । सङ् । समः समि । ४ । ३ । १६६ | कन्यन्तेऽञ्चतौ । सम्यङ् । समीचः । सम्यम्यम्। तिर सस्तिर्यखे ४ । ३ । २०० । सिरसस्तिर्यादेशो भवति अत्रे अनाकार पच्यन्तेऽञ्चतौ । तिर्यङ् । तिर्यञ्चौ । तिर्यञ्चः । तिर्यग्भ्याम् । नाम्चेः पूजे । ४ । २८ । श्रञ्चतेर्नस्य खं न भवति पुजेऽर्थे प्राड् । प्राञ्चौ । नखाभावाद खं न । प्राञ्चः । प्राङ्भ्यां । प्राक्षु । एवं पूजार्थे । प्रत्यादयः । क्रुङ् । कुञ्चौ । क्रुभ्याम् । पयोमुगु । पयोमुचौ । पयोमुखः । पयोमुग्भ्याम् । " सांत स्फेति धेः । उगितत्वान्तुम् | महान् । महान्तौ | महान्तः । हे महन् । महद्भवाम् । अत्सोऽधोः । ४ । ४ । १२ । अस्वतस्यवयव वर्जितस्या सन्तस्य यो हो दीर्भवत्यको सौ। उ गितत्वातुम् | धीमान् । धीमन्ती । धीमन्तः । हे धीमन् । श सादौ महद्वत् । भातेर्डवतुः । डिल सामर्थ्यादभस्यापि दे खम् । भवान् । भवन्तौ । भवन्तः । शत्रस्तस्य भवन् । थः । ४ । ३ |४| तयोर्द्विरुकयोः समुदितयोस्थसंज्ञा भवति । नथात् । १ | १ | ५६ | धादुत्तरस्य शतुर्नुस् भवति । श्रदत् – द् । वदतो । ददतः । जक्षित्याव्यः पञ्चयसंज्ञा भवन्ति । जक्षन् द् । [१] नटन का स्येति किम् । पूजायाम् । उदश्यः । १ सत्वात्पुंस्त्वं बोध्यम् । २ शत्रन्तस्यात्यन्तस्याभावान दीत्रम् | Page #47 -------------------------------------------------------------------------- ________________ हलन्तपुंलिङ्गा: ४३ " जक्षती । अक्षतः । एवं जाग्रत् चकासत् दरिद्रत् शासत् । गुदु-- | गुपौ । गुरुः । गुरुभ्याम् । स्यदादौना लोकेट छ | २|२| ४ | त्यादादिष्ठ वातुरशेधरनालोके - 1 [s] भवति विश्व । श्रा सार्वनाम्नः । ४ । ३ । ११६७ ॥ } सर्वनाम्न प्रकारान्तादेशः स्यादुद्दगादिषु परतः । तादृक्-गे । तादृशौ । तादृशः । "वश्चेति" यः । जश्त्व चन् । विद - | विशौ विशः । विभ्याम्। नशे व । ४ । १०१ । नशेः कषणऽन्तादेशो वा पदान्ते । नक्ग् । नट - ड | नशौ । नेशः । I नग्भ्याम् । नड्भ्याम् । स्पृशोऽनुदके कि: । २ । २०० | अनु दके सुपिधाचि स्पृशेः कर्मयति । घृतस्पृक्क ग्। घृतस्पृशौ । घृतस्पृशः । दधृक्--ग् । दध्रुवौ । दधृषः । दधृग्भ्याम् । रत्नमुटडं रक्षमुषी । रक्षषः । रत्नसुभ्याम् । पटू । षड | पद्भिः । षड्भ्यः । षण्णाम् । पदसु । रत्वं प्रतिषत्वस्यासिद्धत्वात्सस जुषारिरितिरिश्वम् । इको दीर्वोरुङः । ५ ८५। रेफवशन्तस्य घोरोङ इकोन्दोर्भयति । पिपठोः । पिपटिबी । पिपठीम् " नुम्शत्र्यंवायेऽपि” इति षः पूर्वस्य दुत्त्वेन पः । पिपी पिपठीःषु । तितीः । तितीष । तितोर्भ्याम् । विद्वान् । द्विद्वांसी । हे विद्वन् । वसोजिः । ४ । ४ । ११८ ॥ वस्वन्तस्य भस्य जिर्भयति । विदुषः । वा स्थितिः । विपाम् । पुम्सोऽसुङ । | १ | ६६ | पुंसोऽस्रुङ्ङादेशो भवति धे परतः । पुमान् । हे १ स इव पश्यतीति विग्रहः । २ अनुदके किम् । उदकं स्वशतीति उदकस्पर्शः । Page #48 -------------------------------------------------------------------------- ________________ जैनेन्द्रलघवृत्ती पुमन् । पुमांसो । पुमांसः । पुम्भ्याम् । पुर। ऋदुशनस्पुरुइंश इ. त्यनह । उशना। योशनोशनन् ।५ । १ । २ । एतौ निपात्यो को वा । हे उतन् । हे उशनन् हे उशनः हे उशनसो । उशनोभ्याम् । उशनसमु ! उशनसुः अनेहा अनेह सौाई अनेहः । घंधा वेधसी। हे देधः । वेधोभ्याम् । असो।५।१ । १६५ । अदसोऽसा. रिति निपात्यते सो । असो। त्यदाघरचे “पय्यतोऽपदे" इति पररुप पर च कृते मूवं भवति, प्रकृतित्यकार्यस्यान्तरंगत्वात् । अम् । जशः शीने पनि च कले। बहावीरतः । ५ होम बहाथ धर्तमानस्यादसोदात्परस्यैत ईकारावेशो भघत्ति दस्थ चमः | अमी । पूर्वोमि ततो मुन्वं । अमुम् । अमून् । मुमुत्य कृते सुसंशां प्रतिमुत्यस्यासिद्धस्वात् । न मुदायिधी ५।२।२९। कर्तव्ये कृते च मुभावो नासिद्धः । अमुना । अम् भयाम ३ मीभिः । अमुम्भ । अमुष्मात् । अमुण्य । श्रमुयोः २ अमोषाम् अमुरिमन् अमीषु । इति हलन्ताः पुंलिङ्गाः। अथहलन्तस्त्रीलिङ्गाः । नहो धः । ५।३ । ५१ । नहो हस्य धो भवति झलि पदान्ते च । नहितिवृषिव्यधिसचिसहितनिषु कौ।४। ३२२१६ ॥ विशन्तेषु परेषुपूर्वपदस्य वीः । उपनयत इति विग्रहः । उपानत्-द् । उपानहौ । उपानहः । उपानसु "कित्यस्येति हस्य कुस्खेत घाउषिणका । उगिहो। उठिरणहाउष्णिगभ्याम् । धौः। दियौ। दिवः। धुभ्याम् ! पोः। गिरी 1 गिरः । एवं पू: ५ चतस्रः Page #49 -------------------------------------------------------------------------- ________________ हलन्तस्त्रीलिङ्गाः ४५ चतसृणाम् । का । सर्वावत् ॥ यः सौ | ५ | १ | १६ | इमो द यो भवति सौ | "इदमोमः " इयम् । त्यदाद्यत्त्वेटाए । "द" इति मः । इमे २ । इमाः २ । इमाम् । अनया 'हलि खम् अभ्या म् । श्राभिः । अस्यै । अस्याः । अनयोः । श्रासम् अस्याम् । आ सु। त्यदाद्यत्वं टाप् । स्या । त्ये त्याः । एवं तद् एतद । वाक् यात् । वाचौ, वायाम् वा । अपशब्दों नित्यं बहुवचनान्तः स्ववा श्री तिदीः । आपः । भ्यपः | ५ | २ | १५० | अपस्तकारी भवति भादौत्ये परोश्रद्भिः श्रद्भः । श्रपाम् । अप्सुः विक, न् । दियौ । दिशः । दिग्भ्यम् । ऋत्विगादि किः । कुच ग्दशः दृग्भ्याम् । विट् विड् । त्रिष । विषः। विभ्याम्। ससज्जुरिः" को इकोन्दोरितिदः जः सजुषो । सजूपम् । श्राशीः 1 आशिषौ आशिपः । आशिर्थ्याम् । सौ उत्वभवं । श्रम् । श्रम्ः । अनुया श्रमभ्याम् । भूमिः । अमुष्यै । श्रमुभ्यः २ 1 असूप्याः । श्रमुयोः 1 अमूषाम् । श्रमुख्याम् । ז ॥ अथ हलन्त नपुंसकलिङ्गाः ॥ 7 Į “ नपस्वमोः " । दत्यम् । स्थनडुत, स्वनडुद् स्वनी २ | " । चतुरनडुहोय" । नपोज्भलः " इति नुम् । स्वनाहि । शेष पुंवत् । वाः । यारी | चारि। दार्भ्याम् ॥ चत्वारि ॥ क्रिम के कानि । इदम् इमे इमानि । इव्यत्वादेशी नामतेति प्रतिषेधं प्राने दकारान्तरोचारणं नपि प्रयोजयति । एनत् । एते । धनानि । एन । एनयो: : अहः । "वा डिश्यो: " श्रहनी, नी । अहानि अहन् । ५ । ३ । ७७ । अहमित्यस्य पदस्य रिति । अहोभ्याम् । दण्डि | दरिटनी । दण्डी निडिना हरिभ्यां ॥ पथि । Page #50 -------------------------------------------------------------------------- ________________ ४६ . जैनेन्द्रलघुवृत्ती भत्त्यादि खे-सुपथी । सुगन्धानि । ऊर्फ , ऊर्ग। ऊनी । अजि. । नरजानां स्फः ।। तस् । ते । तानि । यत् । थे। यानि । पसत्। पते । एतानि ॥ शकृत् । शकतो । शान्ति । ददत् । ददतो। या य नपः शिश६७ । थादुत्तरस्य नपुंसकस्य शतुरययष स्य नुम् वा भवति धे। ददन्ति । ददति । शीम्बोरात । ५। १।५८ । अवर्णान्तादोः परस्य शनुखयवस्यनुम्वा भवति शीम्बोः परतः । तुदन्ती, तुदती। तुदन्ति । श्घरापः५११५६। श्यशभ्यामुत्तरस्यं शतुनित्यं नम् भवति शीम्बोः परतः । पचव पचन्ती । पचन्ति ॥ दीव्यन । दीव्यन्ती। दीव्यन्ति । धनुः । धनुषो । सन्ततिदीः ! धपि | धनपा | धनु ाम् । पचं व दुरादयः ॥ पयः पयसी 1 पयांसि । पयसाः । पयोभ्याम ।। सुपुम् । सुपुंसी । सयुमांसि ॥ अदः । अमू । अमूनि शेषं पुंयत् । इति हलन्तनपुंसकलिङ्गाः । असंख्य झिः।१।१।७४ । असंख्य सिसंश भवति । मुपो झः।१।४।१५० । झिसंक्षकाउत्तरस्य सुप उ. भति! स्वर अन्तर । पुनतर सनुतर् ! उच्वैस् । नीकैस् । शनैस् अथक् । ऋते । युनपस् । आरात् । पृथक | हासू । श्वस । दिवा रात्री ! सायम् चिरम् मनोक् । ईषत् । जोषम् । तृप्णिम् । घहिस् ! ऐचस् । श्राधस् । समया । निकषा स्वयम् वृथा । नक्ताम् । न । नत्र । हेतौ इद्धा । श्रद्धा । सामि ! यत्त । राजयत् । सत्रिग्वत् ।। सना । उपथा। सनत् । सदाम् । तिरस् । अन्तरा। अक्सरेण । ज्योक ! कम् । शम् । सहसा । बिना । नाना । स्वस्ति । स्वद्या। अलम् । वषट् । श्रौषट् बौरन । अन्यत् । अस्ति Page #51 -------------------------------------------------------------------------- ________________ ४ अव्ययप्रकरणम् । उपांशु | क्षमा । विहायसा । दोषा मृषा । मिथ्या । मुधा | पुरा । मिथो । मिथसु । प्रायस् । मुहुस् । प्रपाहुकप् । प्रवाहिका । आ यहसम् । अर्भीक्ष्णम् ॥ साक्रम् | सार्धम् । नमस् | हिंरुच् धिक् । अथ । अम् । आम् । प्रताम् । प्रशाम् । मा । माङ अक्रिति गणोऽयं । निसंज्ञाश्च सर्वे च वा आह । अह । एय । एवम् । नूनम् । शश्वत् । युगपत् । भूयस् । कूपत् । सूपत् । कुवित् । नेत् चैत । चण् । यत्र । कश्चित् । नह । हम्त । माकिम् । नकीम् । नकिः । माङ । नज् । यावत् तावत् । स्वै । न्वै । है । रे । श्रोषट । स्वैना । नेहा । षट् । तुम् । तथाहि खलु । किल । अथो । अथो । सुष्ठ । स्म । आदः । [ गिविभक्तीवरप्रतिरूपकाध ] अवदत्तम् । अहंयुः । भवति । अ | आ | इ | ई | उ | ऊ । ए ऐ । ओओ पशु | शुकम् । यथाकथाच । पाद् । प्याट । अङ्गा । है । हे । मोः अये । थि । चिषु । एकपदे । युत् आयः चादिरप्याकृतिगणः ॥ कायास्तसित्यारभ्य प्राक् एधात् । [ तस्सात्नाशः कृत्वस्द् धाऽऽवतुमइत्येतदन्ताः किसंज्ञा भवति । तस्- सर्वतः । सात् भस्मसाद् भवति । त्रा- राजत्रा वसति । शस्- बहुशः । कृत्वस्–शतकृत्वः । सुय्-द्भिः । वतराजद्वृत्तं । धा-बहुधा । आम्—कासांचक्रे । क्त्पा—कृत्वा अम् पूर्व भोजम् । तुम् कर्तुम् प्रजति । | सदृशं त्रिषु लिङ्गेषु सर्वासु च विभक्तिषु ॥ वचनेषु सर्वेषु यश्न व्येति तत्रध्ययम् ॥ १ ॥ केषां चिदाचार्याणां मते हलन्त शब्दानामा त्यो भवति - यथा निशा यात्रा दिशा इत्यादि । इति झिसंज्ञकानि ॥ Page #52 -------------------------------------------------------------------------- ________________ ॥ अथ मिङङ धिकारः ॥ देव देवं जिनं नत्या, सर्व सखा भय प्रदम् ।। शब्द शास्त्रस्य सूत्राणां, लबुवृत्तिरिच्यते ॥१॥ । तत्रादौम्वादयः । लट् । लिट् । लुट् ।(१)लुट् । लेट।लोट् । लङ्। लिङ्। लुङ्। लुङ् । एषु पञ्चमो लकारः २ छन्दो मात्र गोचरः ॥ लः कर्मणि च. भावेच धेः २१४१५४।२)सकर्म काद्धो लकाराःकर्मणि कर्तरि च भवन्ति(३)घे र्भाचे कर्तरि व भवन्ति। सम्प्रति । २ ।२। १०१ । सम्प्रति काले धो लट् स्यात् । भू सत्तायाम्॥१ अटा विती । उच्चारण सामर्थ्यालस्य नेत्वम् । भूल इति स्थिते। मिव्वस्त्रम्, सिप्पम् थ, सिप्तम झीङ्, वहि महि, थासा थां ध्वं, तातां झङ्। २।३, १६३ । मिवादयां लस्यादेशा भवन्ति । लोमं। १ । २॥१४९ । लादेशो भसंशो भवति । अनुदात्ते तोदः।१।२६ । कारतोऽनुदात्ते तश्च धोद एव भवति । अस्वरितेता काप्चेफले ११२। (१) लेट् लकार स्योदाहरणम्-जोपिपत्-इत्यादि। (२) फलव्यधिकरणव्यापारवाचकत्वम् सकर्मकत्वम् । (३) फलसामानाधिकरणब्यापार वाचकत्वम्।अकर्मकत्वम्। , Page #53 -------------------------------------------------------------------------- ________________ . भ्वादिप्रकरणम् । mmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmnnarrammamraana ६७। मितः स्वरितेतश्चधोर्दोभवति कर्तृगामिनिक्रियाफले मिङस्त्रित्रोऽस्मयुष्मयन्याः ।।१२१५॥ मिङोमदसंशानिशीणिश्रीणिवत्रनानि अस्मद्युपमद् अन्य इत्येवं संभानि भवन्ति । एकोधियश्चैकशः । १।२ । ७५४ । यान्यस्मधुमदन्य संज्ञानां संशित्वेनोपात्तानि षट् त्रिकाणि तान्येकश एक हि बहु इत्येवं संशानि भवन्ति साधनेखार्थे । १ : १५२ । स्वार्थे साधनेऽस्मदादयो शेयाः । मिङ्ग शिनः । २।४ | ९२ । थो विहिता मिऊ शितश्च त्या ग संज्ञका भवन्ति । कर्तरि श(१) । २१ । ६४ । कर्तृ वाचिनि गे परतः शब भयति । गायोः । ५।३ । ८१ । गेडगे च परे गोरे भवति । अवादेशः। भवति । भवतः सोऽतः । ५।१।। त्याधयवस्य झकारस्यान्ता देशो भवति । एण्यतोऽपदे। भवस्ति । भवसि । भवथः। भवथ । ययतो दी।५।२। ९६ । यजादौ गे परे अकारां तस्य गो दीर्भवति । भवामि । भवावः। भवामः | सभवति । सौभवतः । ते भवन्ति । त्वम् भवति । युर्वा भवथः । यूयं भवथ । अहं भवामि । आवां भघायः । वयं भघामः । परो(२)ले लिटू ।२।२९५ । भूतानद्यतने परोक्षे वर्तमानाधो लिट् स्यात् । मानांणल (१) शपत्योमध्येभवति विकरणत्वात् । (२) परोक्षत्वं च । साक्षातमित्येतादशविषयताशालिसा. माविषयत्वम् । Page #54 -------------------------------------------------------------------------- ________________ जैनेन्द्रलघुकृत्ती वमथाऽथुमपालतुसुसः । २ । ४ । ६८ । लिटो मानां नधानां णलादयो भवन्ति । भू अ इति स्थिते।ललिटी वक । ४।४। ८० | लुङ् लिटो रवि परतो भुवो युग भवति । लिड्डु कचि धोः । ४ । ३ । ७। लिटि उचि कचि च परतो धोरादेरेकाचो हैं स्तः । भूत्र भू अ इति स्थिते । पूर्वश्वः । ४ । ३ । ६ । द्विरुक्तयोः पूर्वोऽवयवश्व संमो भवति । हलोनादेः ।५।२।१६। चस्य सम्बन्धिनो हलोऽनादेरुन् भवति । इति वकारस्योप । प्रः । ५१२। ५७५ । चस्थ सम्बधिनोऽचः प्रादेशो भवति । भवेतरः ।।२।१७२ । भवतेश्च स्योफारस्याकारो भवति लिदि। (१) झलो जशितिभकारस्य बकारः। बभूव । बभूचतुः । बभूवुः । लिट्र।५।४।९५ । लिट् चाग संशोभ- धति । वलाद्यगस्ट । ५।१।८।४। वलादेर गस्ये. डागमो भवति। बभूविथ । यभूषथुः। बभूव । बभूव । बभूविव । बभूचिम। अन(२)चतनेलद । २ ।३।१४। मत्स्यत्यनद्यसनेऽर्थे धो लुंड भवति । स्यतासी ललुटोः । २।१।३० । घोः स्यतासीत्येतौ त्यो स्तो ललुटोः । शपापपवादः। इति लुइलुटो ग्रहणम्। शेषोऽग एव । (१) अपदान्तेऽपिक्वचित् प्रवर्तते लक्ष्यानुरोधात् । (२) अतीतायारान्स्यार्धनागामिन्याः पूर्वार्धेन च सहितः कालोऽद्यतन:-तभिन्नो ऽनद्यतनः। 1 Page #55 -------------------------------------------------------------------------- ________________ स्वादिप्रकरणम् । ५१ २ । ४ । ९४ । मिङ शिभ्यामन्यः शेषः अगसंशक एव भवति । इट् । लुटोऽन्यस्य डारौरसः | १ | ४१६४ | लुटोऽन्यसंज्ञकस्य डारौरसो भवन्ति । भविता । रि १५ । २ । १५३ | तालेरस्तेश्च धोः रेफादौ सकारस्य खं भवति । तासस्त्योः स्वं । ६ । २ १५४ | तालेरस्तेश्व सकारस्य तं भवति सकारादौ त्ये । भवितारौ । भवितारः । भवितासि । भवितास्थः । भवितास्य । भवितास्मि भवितास्वः । भवितास्मः । लृट् । २ । ३ । ११ । ४ (१) त्र्यत्यर्थे वर्तमानाद्धोल'द भवति । स्यः । इट् । भविष्यति । भविष्यतः । भविष्यन्ति । भविष्यसि । भविष्यथः । भविष्यथ । भविष्यामि । भविष्यावः । भविष्यामः । लोट् । २ । ३ । १५३ | विध्यादिष्वर्थेषु घी लोट् भवति । आ (२) शिपि लिङ् लोटौ २ । ३ । १४९ । आशिष्यर्थे धो लौर् भवति लिङ्_च । एरुः । २ । ७५ | लोट इकारस्य ऊः । भवतुः । तुह्यास्तात वाशिषि । ५ । १ । ३० । आशिथि तुह्योस्तातङ् वा । परत्वात्सर्वादेशः । भवतात् । लोटो लड् चत् । २ । ४ । ७२ । लोटो लडिव कार्य स्यात् । मिक थस् थतसोऽतंतलाम् । २ । ४ । ८२ । तां लांमि ( १ ) भविष्यदर्थे - इत्यर्थः । भविष्यत्वं च । वर्तमान काळ वृत्ति प्रागभाव प्रतियोगित्त्वं । (२) भावीष्ठार्थ शंसनमाशी: Page #56 -------------------------------------------------------------------------- ________________ १५२ जैनेन्द्रलधुवृत्ती बादीनाममादय आदेशा भवन्ति । भवताम् । भवन्तु । सद्यपि च । २।५। ७४ । लोटः सेहि सोऽपिश्च । अतो है। ४।४।१०३ 1 अतः परस्य हेरुव । भव, भवतात् । मधतम्। भवत । मेनिः। २।४ । ७७ । लोटो मेनिः स्यात् । पिचाऽस्मदः । २।४। ७८ । लोटोऽस्मद आडागमो भवति मिश्च । प्रारधी स्ते। १।२। १४० । ते गिति संशकाः थोः प्रागेव प्रवक्तव्याः । आनि । ५ । ४ । १०३ । प्रादिभ्यः परस्यानीत्त्यस्यनस्य णो भवति। प्रभवाणि । (दुरषत्त्वणत्त्वयो गित्वप्रतिषेधो वक्तव्यः । दुः स्थिति । दुर्भवानि | छिता सर्ख । २।४।८। अस्मद् संशकस्य डिन्तः सकारस्य खं भवति । अन्तेल इति सकारस्य खं । भवाय मवाम ! अनद्यतने लछ् । २।२।१०९ । अनद्यतने भूते धो लङ् भवति । लुङ्ल ङ् लजयऽट् । ४।४।। ६९१ धोरडागमो भवति लुङादिषु परतः । एम्म । २। ४। ८१।डितो लस्येक्रारस्य खं भवति म विषये । अभवत् । अभवताम् । अभवन् । अभवः । अभवतम् । अभवत । अमघम् । अमचाव । अभवाम । विधिनिमन्त्रणा मन्त्रणाधीष्ट सम्प्रश्नप्रार्थने लिङ्२ । ३ । १३७ । एप्वर्थेषु धोलिंङ् स्यात् । या मुण्मो डित् । ३।४। ८४ । लिङो म विविषयस्य या सुडागमो भवति ङिच्च । लिङोऽनन्त्य सखं ।५।१।१५३ । लिडोऽनन्त्यस्य सकारस्य खं स्यादु गे। " इति प्राप्ते । अतो येयः। ५।। १३९ । गोरतः परस्य Page #57 -------------------------------------------------------------------------- ________________ भ्वादिप्रकरणम् । यास् इत्येतस्येय् भवति । एप् । वलि ठयोः खं । ४ । ४ । ६५ | बकार यकारयोः खं भवति वलि क्वौ च परतः । भवेत् । भवेताम् । झेर्जुम् । २ । ४० । ८८ । लिले केर्जुस् । स्यात् । भवेयुः । भवेः । भवेतम् । भवेत । भवेयम् । भवेब | भवेम । लिङ्गाशिषि । २ । ४ । ९३ । आशिषि लिङ् अग संशो भवति । किदा शिषि । २ । ४ । ८५ । आशिव्यर्थे लिखो या सुद द्विदुभवति । स्फादेः स्कोन्ते चेति स खं । क्ङिति । १ । १ । १९ । किति गिति ङिति च परत एवैगौ न स्तः । भूयात् । भूयास्ताम् भूयासुः । ५३ भूयाः । भूयास्तम् । भूयास्त । भूयासम् । भूयास्व । भूयास्म । लुङ् । २ । २ । ३८ | धोर्भूते काले लुङ् स्यात् । सिलु ङि । ३ । १५२ । घोर्लुङि परतो सिस्त्यो भवति । पिथ भुभूभ्यः सेम्मै । १४ । १४९ । भूसंज्ञेभ्योन्यादिभ्यश्व सेरुब्भवतिमेपरतः । सुभवत्योर्मिङि५॥२॥८६॥ सुभू एतयोः गे मिङि परे एब्न । अभूत् । अभूताम् । अभूवन् । अभूः अभूतम् । अभूत । अभूवम् । अभूष । अभूम । माङि लुङ् । २।३ । १५१ । माङि वाचि घोलुई भवति । सर्वलकारापादः । सस्मे लुङ् 'च । २ । ३ । १५२ | स्मेनसह माहि याचि धोर्लुङ् भवति लज् च । न माङ्योगे | ४|४|८० | अणु न स्यात् । मा भ वान्भूत् मास्म भवत्, । लिङ हेसो लुङ् क्रियावृती |२| ३ | ११५ । लिङ हेतौ वत्स्र्यति घोलू'द स्यात् कियाया अप्रसत्याम् । अभविष्यत् । अभविष्यताम् । अभविष्यन् । तौ Page #58 -------------------------------------------------------------------------- ________________ जैनेन्द्रलघुवृत्ती अभविष्याः ! भविष्यतम् । अभविष्यत । अभविष्यम् | अभविष्याय ! अभविध्याम । सुवृतिश्चंद भविध्यत्तदा सुभिक्षम भविष्यत् । इत्यादि क्षेयम् । अत सातत्यगमने । २ । अतति । आ(१)ग्रतः। ५१२१ १६९ । चस्यादेरतो दी भवति लिटि । आत । आसतुः । आतुः । श्रातिथ आतथुः । आत । आतिछ । आतिम । अतिता। अतिष्यति । अततु । अरश्चेत्यैप । आतत्। अतेत्।अत्यात्। अत्यास्ताम्।लुङि सिचि इडागमे च कृते । हल्यस्से।।५।२२९३। अस्तेस्सेश्च परस्य (२)केवल हल ईङभवति इटीटः।।४१ १९ । (३)इटः परस्य सेः खं स्यादीटि परे । आतीत् । आतिष्टाम् । विसः।२। ४ । ८५.। एभ्यः परस्य झेर्नुस् स्यात् । आतिषुः । आतीः। आतिष्टम् । आतिष्ट । आतीषम्। आतिप्व । आतिष्म । आतिष्यत् । पिघु गतौ ।३। प्रो घिच । ।। ८९ । स्फरुः । १.२ १९१ । स्फ संझके परे प्रो रसुंभको भवति । दीश्च ११२।१०० ! दीश्च र संशो भवति । घेसङः । ५१२। ८३ । घेरुक एव भवति गागयोः परतः । भ्वाइरिति स ! सेधति । पत्यम् । सिषेध। (१) आदेः किम् । पपाच । (२) केवलं किम् । अस्ति। (३) इटः किम् । अकार्षीत् । ईटि किम् । अलाविशम् । ७ संझकस्योदाहरणम् । अधिभयुः । वेतेस्तु । अविदुः । चेतेर्लङधेवेति केचित् । अविदन् । Page #59 -------------------------------------------------------------------------- ________________ भ्वादिप्रकरणम् । ५५ -nirmanennanorrenunnnnnnnnnnnnnnnnnnrnerrrrrrrrrrrrnamenrnnanon लिड स्फात् (१)कित ।१।१।७९ । अस्फान्तात्परोऽ पिल्लिद किरभवति । सिषिधतुः । सिषिधुः । सिषेधिय । सिविधथुः। सिषिध । सिषेध : सिषिधिव । सिषिधिम । सेधिता। सेषिष्यति । सेधतु । असेधत् । सेधेत् । सिव्यात् । असेधीत् । असेंधियत् । एवम् चिती संझाने । ४ । शुच शोके । ५। गद ध्यक्तायां चाचि । गदति । न(२)दनद पतपदभुमास्य ति हन्ति पातिवातिनालिस्पानि अपसियहतिः शाम्यतिचिनोति देग्धिषु । ५। ४ । १७० । गेः परस्य नर्णत्वं भवति गदादिषु परतः। गदति । कुही श्चुः । ५। २ । १६३ । चस्य कवर्गहकारयोश्चुत्र भवति । उडानः | ५।२।४ । उ(३)डोऽकारस्यैभवति णिति परतः । अगाद । जगदतुः। जगतुः। जगदिथ । जगदथुः । जगद 1 जगाद, अगदबाऽस्मपणल । १९६८। अस्मदो पल वा गित्स्यात् । जगाद जगद जगदिव जिगदिम ! गदिता । गविप्यति । गदतु ।। अगवत् । गदेत् । गद्यात् । अतोऽनादेर्यैः । ५ १ १ । ८३ । अनादेरतो धेरैप स्पादिडादौ मसौ परे । अगावीस् , अगदीन् । अगदिष्यत् । पद अध्यक्त शब्दे । ७ पोनः४।३ । ५४ । (११) अस्फात्किम् । सरसे । अपित्किम् । बिभेनिथ । (२) नेर्णत्वमकन्यवायेऽपीति वचनात् । प्रत्यग्दस् । इत्यपि सिध्यति। (३) उङः किम् । सयति । अतः फिम्। भेदयति । Page #60 -------------------------------------------------------------------------- ________________ ५६ जैनेन्द्रलघुवृत्तौ I घोरादे (१)र्णस्य तो भवति । गैरसेऽपि विकृतेः | ५|४| ८१ । गेर्निमित्तात्परस्य विकृते नंस्य णो भवत्य सेसेऽपि । प्रणदति । प्रणिनदति । नदति । ननाद । अतो हमध्येऽनादेशादेर्लिटि । ४ । ४ । १०८ । लिग्निमित्ता देशदिकं न भवति यद्गुस्तदवयस्यास्क हल मध्यस्थ स्यात पत्वं अस्य च खं भवति किति लिटि । नेदतुः । नेदुः । सेटि । ४ । ४ । ११८ | प्रागुक्तं स्यात्से (७)टि लिटि । नेदिथ । नेदथुः । नेद। नमाद ननद । नेदिव । नेदिम । नदिता । नदिष्यति । नदतु । अनइत् । नवेत् । नद्यात् । अनादीत् । अनदीस् । अनदिष्यत् । दुनदि समृद्धौ । 1इदिद्धार्नुम् ||३७| दित्ती धोर्नुमागमो भवति । नन्दति । ननन्द । नन्दिता । नन्दिष्यति । नन्दतु । अनन्दत् । नन्वेत् । नन्द्यात् । अनन्दीत् | अनन्दिष्यत् । अर्च पूजायाम् । ९। अर्चति । ततो नुट् । ११२ । ७० । द्वि हल् घोरातः परस्य नुद स्यात् । आनचं ! आनर्चतुः । आनर्युः । अचिंता । अर्चिष्यति अतु । आर्यत् । अर्चेत् । अर्यात्। आत् । आविध्यत् । ब्रज गतौ । १० । व्रजति । घमाज । प्रजिता । वजिष्यति । अम जत् । व्रजेत् । व्रज्यात् । व्रज्वल्लोऽतः । ५११८७ । व्रजि दोलंकार रेफान्तस्य च गोरत क्षेत्र भवति भवरे सौ परतः । (१) आदेरिति किम् । शब्दार्थ अगघोर्लटि । अणति । सुवधोस्तु न । णकारीयति । (२) सेटि किम् । पपथ । धोः किम् । अत्सत्-सेरिदिश्वेऽपि न नुम् उच्चारण सामर्थ्यात् । 3 Page #61 -------------------------------------------------------------------------- ________________ भ्वादिप्रकरणम् । १७१ अब्राजीत् । अवजिष्यत् । कटे वर्षावरणयोः । ११ । करति । चकाट । चकटतुः। कदिता। करिष्यति । करतु । अकटत् । कटेत् । कट्यात् । ह(१)म्यक्षणश्वसजागाणि श्वेदि. ताम् ।५।१।८१ । हमयान्तस्य क्षणादेपर्यन्तस्यश्वयतेरेदिताम्वन् न स्यादिडादौ सौ। अकटीस् । अकटिप्यत् । गुपू रक्षणे । १२ । गुपूब्धिच्छपणि (२)पनेरायः २ । १। २६ । एभ्य आयस्त्यो भवति स्वार्थे । तदन्तर धषः ।२।१।४४। येऽनुक्रांताः सन्नादयस्तदंता शब्दा धु संशाभवन्ति । धुल्लाल्लडादयः । गोपायति बाडगे । २१॥ २७ अगे परत आयादयो चा भवन्ति । आमो मस्प नेत्वम् । उच्चारण सामर्थ्यात् ।कास्यानेकाच त्यालिट्याम् । २।१।३१ । कासेरनेकाजभ्यश्चाम् स्याल्लिटि। सूत्रे स्य ग्रहणे स्पधार्थम् । अतः खम् । ४ । ४ । ४९ । अकारान्तस्य खं भवत्यगे परतः । आमः।१।४। ४९ । आमः परस्य खं भवति । लिङ्गवत्क्रनि । २।१।२६ । कृत्रिति प्रत्याहारेण कम्वस्तीनां ग्रहणम् । लिड्दामन्तात् भ्वस्तयोऽ नुप्रयुज्यन्ते । उरः।५।२।१६ । १६५। चस्यवर्णस्य अका (१) अग्रहीत् । अधमीत् । अयीत् । अक्षणीत् । अश्वसीत् । अजागरीन् । औनयीत् । अश्वयीत् । अकटीत् इति सूत्रो. दाहरणानियानि । (२) गोपायति । धूपायति । विच्छायति । पकायति । पनायति । पणेस्तुतायेव आयस्त्यः । व्यवहारेतुन । Page #62 -------------------------------------------------------------------------- ________________ ५८ जैनेन्द्रलघुवृत्ती रादेशो भनति । ऐप् । गोपायाञ्चकार । द्वित्वापरत्वाणि प्राप्थे । द्विवेऽथि । १ । १ । १९ । द्वित्व निमिऽचि योऽ जादेशः सस्थानिषद्भवति द्वित्वे कर्तव्ये । गोपायाञ्चक्रतुः। (१)एकाचोऽनुदात्तात।५।११११५ 1योधुरेकाजनुदात्तश्च ततः परस्यागस्येण न भवति। गोपायाश्चकर्थ । गोपायाञ्चकथुः । गोपायाश्चक्र । गोपायाञ्चकार, गोपायाशकर । गोपायाञ्चकव । गोपायाश्चम । गोपायाम्बभूव । गोपायामास। जुगोप। स्वरनिषू धू मृत्यूदितः । १११। ९२ । स्थरत्यादेशदितच परस्य घलादेर गस्ये या स्यात्। झुगोपिथ जुगोप्थ । गोपायिता गोपिता गोप्ता। गोपायिष्यति, गोपिष्यति, गोप्स्यति । गोपायतु । अगोपायत् । गोपायेत् । गोपाय्यात् । अगोपायीत् । मेटि।५।१ ८० । इडादौ सौ परे ऐन्न भवति ।अगोपीत् अगोप्सीत्।झलोझलि। ५। ३ । ६२ । स(२)लः परस्य सस्य खं भवति झलि। अगीसाम् । अगौप्सः। अगौप्सीः। अगौप्तम् । अर्गप्त । अगौप्सम् बगोप्स्व । अगोपस्म । अगोपायिष्यत् अगोपिप्यत् अगोप्स्यत् क्षि क्षये । १३ । क्षयति । चिक्षाय चिक्षियथुः । बिशियुः । एकाच इति निषेधेप्राप्ते। (३)कृसभृवस्तुस्नुश्रुवो लिदि।५।११ (१) एकाचः किम् । अवधीत्। अत्रपबनिवृत्यर्थमदं तोवधिः। (२) झलः किम् । अमंस्थाः । झलि किम् । अभिस्साताम् । (३) वव सस्व । बभृव वधूव । तुष्टुष । दुद्रच सुनुव । प्रति सूत्रोदाइ णानि। Page #63 -------------------------------------------------------------------------- ________________ स्वादिप्रकरणम् | 423 ११९ । एभ्य एव लिटि नेड् भवत्यन्यस्नादनिटोऽपि भवति । वौपदेशेses दाच सृजि दृशस्तामौ नित्यानिटस्थेऽव्यादः । ५ । १०८ । नित्यानितारभ्य अकारवद्भ्योऽ अंतेभ्यः सृजदृशिभ्यां च ये वेड भवति । चिक्षयिथ । चिक्षेr । चिक्षियथुः । चिक्षिय विक्षाय, चिक्षय । चिक्षियिव । चिक्षि यिम | क्षेता । क्षेष्यति । क्षयतु | अक्षयत् । क्षयेत् । दीरकृते । ५। २ । १३४ । गोरजन्तस्यदीर्भवति यादौत्येपरे नतु कृतिगेच । श्रीयात् । साम्मे । ५ । १ । ७७ । इगन्तस्य गोरैष्भवति मपरे सौ परे । अक्षैषीत् । अक्षेष्यत् । तप संतापे । १४ । तपति । तताप । तेपतुः । तेपुः । तेपिथ । ततप्थ । तेपिच । तेपिम । सप्ता । तप्स्यति । तपतु । अतपत् । तपेत् । तप्यात् । असात्सीत् । अताप्ताम् । अतप्स्यस् । क्रमुपाद विक्षेपे | १५ | वा भ्राशभ्लाशभ्रमुमुखसित्रुटिलषः । २ । ११६६ | एभ्यो गे परतः श्यो वा स्यात् । पक्षेशप् । क्रमो (१)मे । ५ । २ । ७४ कमः शिति म निमित्ते दी भवति । क्राम्यति । कामति । चक्राम । कमिता | कमिष्यति । काम्यतु, कामतु । अकाम्यत्, अकामत् । काम्येद। क्रामेत् । क्रम्यात् । अक्रमीत् । अक्रमिष्यत् । पा पाने ११६ | पाघ्राध्मास्थान्नादाणूदृश्यर्तिसर्तिशदसदां पिबजिघधमतिष्ठमनयच्छपौशीयसीदाः । ५१२ ७६ | पादीनां पिचादयो भवन्ति शिति त्ये परे । पिवादेशो ऽद के यह (१) मे किए। आक्रमते । Page #64 -------------------------------------------------------------------------- ________________ जैनेन्द्रलघुवृत्ती न्तस्तेन न एप । पिवति । आलोणल औ ।५।२।३७ । अदन्ताद्धोर्णल औकारादेशः स्यात् । पपौ । इटि चारखं ४१४।४। इय्यजादौ कित्यगे परत आकारांतस्य खं भवति । पपतुः पपुः। पपिथ । पपाथ । पपथुः पप। पपौ। पपिव । पपिम | प्राता । पास्यति । पिघतु अपिवत् । पिवेत् । लिङयेत् । ४१४६५ । भ्वादीनामेदभवत्यगे किति लिछि । पेयात् । भुभूस्थेत्यादिना से रुप । अपात् । अपाताम् । उस्थ. पदे । ४।३। ८३ । अचन्तिादुसि परतः परो भवत्य(१)पदे। अपुः। अपास्यत् । ग्लै.१) हर्ष क्षये। १७ । ग्लायति । एचीशिल्पाः । ४ । १३ ३८ । (२)एजंतस्य धोरात्त्वं भवति न तु शिति । अग्लो । ग्लाता ! ग्लास्यति ! ग्लायतु । अग्लायत् म्लायेत् । वाऽस्थ: स्फादेः । ४।४६६१ आकारान्तस्य३) स्फादेःस्थाहीनस्थ लियेद्वास्यात्। ग्लेयात् ।ग्लायात्। यमरम नमात सकच । ५।१।३२ । एषां सक्सेरिट च भवति मे। अग्लासीत् । अग्लास्वत् । वृ कौटिल्ये ! १८ हरति । स्फाधु दर्तेरेप । ५। २ । ३८ | स्फा ऋतोऽर्तश्च लिटि परत एव भवति । उड ऐप ! जहार । जहरतुः । जहरूः । जहरथुः 1 जहुर । असार, जङ्गर । जसरिय | साहरिम । इर्ता । ---- . . . . .-- (१) अपदेकिम् । का उसा, कोला। (२) एचः किम् । कर्ता । अशिति किम् । गायति । (३) स्फादेः किम् । यायात् । Page #65 -------------------------------------------------------------------------- ________________ स्वादिप्रकरणम् । ६१ ऋन इसे १५ । १ । ४४ | तो हन्तेचागे स्टे भवति । हरिष्यति । हरतु । स्फार्तेर स्कुरे ५। २१ १५१ । स्फादेः स्वर्जितस्य ऋतोऽर्ते वैभवति । हुर्यात् । अयस् । श्रु श्रवणे । १९ । श्रोः शृः । २३१ । ८८ । श्रोः श्रुरित्य देशः श्नुस्त्यश्च स्यात् । शृणोति । गोपिन् । १ । १७८ । पिहूजिते गे परेङिद्वषु भवति । शृणुतः। ( ४ ) हुइनुबोर्गे यः । ४ । ४। ८१ । हुश्नुवोरनेकाचोऽस्कपूर्वस्योवर्णस्य यण् स्याद जादौ में परतः । शृण्वन्ति । शृणोषि । शृणुथः । शृणुथ । शृणोमि । वा खं । ४ । ४ । ९६ । अस्का (५) दुतः खं वा स्यात् मकारवकारयोः परतः । शृण्वः शृणुवः । ऋष्मः शृणुमः । शुश्राव । शुश्रूषतुः । शुश्रुवुः । शुश्रोध । शुश्रुवथुः । शुश्रुव । शुआव, शुभ्रव । शुश्रुव । शुश्रुम । श्रोता । श्रोष्यति । शृणोतु । शृणुतात् शृणुताम् । शृण्वन्तु (६)उतरत्यादस्फात् |४| ४ १२५ | अस्कपूर्वात् त्योतो हेरुप् । शृणु, श्रृणुतात्। शृणुसम् । शृणुत । एव् वादेशौ । शृणवानि शृणचाव । शृणघाम! अशृणोत् । अश्रृणुताम् | अशृण्वन् । अश्रृणोः। अशृणुतम् । अश्रृणुत । अणवम् । अत्र । अश्रृणुत्र । अण्म अणम । शृणुयात् । शृणुयाताम् । शृणुयुः । शृणुयरः । शृणुयाताम् । शृणुयात । शृणु(४) हुश्नवोः किम् । यो युवति । गे किम् । जुहुवतुः । अस्फादेः किम् अप्नुवन्ति । (५) अस्फात्किम् । शन्कुवः । त्ये किम् । शुषः । (६) उतः किं । लुनीहि । त्यात्किम् । युहि । Page #66 -------------------------------------------------------------------------- ________________ ६२ जैनेन्द्र याम् । शृणुयाव शृणुयाम । श्रूयात् । अश्रौषीत् । अश्रोष्यत् । गम् गती । २० । गमिषु यम छः | ५ | २ । ७५ । एव छोम्सादेशः स्याच्छिति । गच्छति । जगाम । गम्हन्जन् स्वन्घसोऽनाङ | ४ | ४ | १४ | गमादीना मुङः खं भवत्यजादी (७)ङ्किति न त्वङि । जग्मतुः । जग्मुः । जगमिथ । जगन्थ । जग्मथुः । जग्म । जगाम, जगम । जग्मिव । जग्मिन । गन्ता । (८)गमेरियमे । ५१ । १०६ । गमेर्मनिमित्तस्य सकारादेरिड भवति । गमिष्यति । गच्छतु । अगच्छत् । गच्छेत् । गन्यात् । द्युत्पुषादिलित्सर्तिशास्त्पतेंमें | २|१| ४८ । द्युतादिभ्यः पुषादिभ्यः लकारेद्भ्यः सस्त्यतिभ्यश्च लुङि मे परतोऽङ् स्यात् । अगमत् । अगमिष्यत् । ॥ इति मपदिनः ॥ अथ दपदिनः । धै वृध्दौ ॥ १ ॥ (१) टिइटेरेः । २ । ४ । ६५ दितां लकाराणां दस्य टेरेस्वं स्यात् । एते आतो (२) प ।५।१। (७) किति किम् । गमनम् । अचिकिम् । गम्मते । अङि किम् । अगमत् । I (८) गमेः किम् । चेप्यति । मे किम् । सस्यते । (१) सादिनादरस्य विशेषितत्त्वात् पचमान इत्यादौ पवन । (२) आतः किम् । पचन्ते । पिद्वजिवेति किम् । पचावदे | अतः किम् । चित्याते । 4 Page #67 -------------------------------------------------------------------------- ________________ भ्वादिप्रकरणम् । १३। अतः परस्य विजितस्यास इय भवति । एधेते एधन्ते । धामः स 1 २।४।६८ । रितो लस्य थासा से स्यात् । एधसे । एघेथे । एधध्ये। पप्यतोऽपदे । एधे । पधाचहे। पधामहे ॥ मरोरिजादः । २ । १।३२ । सरोरिजादे| राम् भवति लिटि परतः॥ आम्बत् तस्कमा। २८ आमंतस्येव धोस्तत्तमो दो भवति॥ लिटस्त झयोरेशिरे ।२०।६७। लिडादेशयो स्तझयोरेश हरे च पतौ स्तः । पधाश्च के । एधाञ्चक्राते । एधाञ्चक्रिरे । हणः पीध्वं लङ लिटा धो दुः । ५.४ ६०। इणः परेषां पौध लक लियो घस्य ढो भवति । एधाश्च स्वे । एधाशके । यधावयो । प्रधाञ्चश्महे । एधाम्बभूव । एधामास । पधिता। एधितारौ । एधितारः। एधितासे। पधितासाथे। धि।५। ३।४३ । धादौ त्ये परे सस्य खं स्यात् । एधिताध्वे । एति ह:1५।२११५४ । तासस्त्योः सस्य हः स्यादेति परे । पधिताहे । एधितास्वहे । एधितास्महे । एघिप्यते । एविष्यते । पधिप्यन्ते। एधिष्यसे । एधिष्येथे । पधिष्याधे । पधिष्ये । यधिप्या. बहे । पधिप्यामहे ॥ आमेतः। २१॥ ७६ । लोट एकारस्याम् भवति । एषताम् । एघेताम् । एघन्ताम् ॥ स्वोयामी । २१४।७७ । सचाभ्यां परस्य लोडेतः क्रमाद्वामी स्तः। पघ. स्त्र । एधेथाम् । एयध्वम् । एत ऐ । २।४ । ७९ । लोड स्मदः एकारस्यत्वं स्यात् । पधै। पधावहै । एधामहै । अटश्च । पेघत ! ऐधेताम् । पेधन्त । ऐवधाः। ऐघेथाम् पेघ Page #68 -------------------------------------------------------------------------- ________________ जैनेन्द्रलधुवृत्ती ध्वम् । ऐधे। मेधावहि । ऐधामहि ॥ लेसीयट । २१४। ८३। लिङङादेशानां सीयुडागमो भवति । सखं । पधेत पिधेयासाम् । रन्नझंटः । २।४ । ८६। लिङो झस्य इरञ्च रन अत् इत्येताथादेशौ भवतः । एधेरन् । एधेथाः। पधेयाथाम् । एधेध्यम् । एधेय । एधेयर्वाह । एधेमहि । सुदतधोः ।२।४। ८७। लिङस्तथोः सुट स्यात् । यत्रं । अगत्त्वात् सखं नएधिशीष्ट । एधिषीयास्ताम् । एधिषीरन् । एधिषीष्टाः। एधिषीयास्थाम् । पधिपीध्वम् । एधिषीय । एधिषीयहि । एधिषीमहि । ऐघिट ऐधिषाताम् ।।(३)देऽनतः५१५दविषयेऽनतः परस्य झस्याद् भवति । ऐधिषत । ऐधिष्ठाः । ऐधिषाथाम् । ऐघिदयम् ऐधिषि ऐधिवहि । पेधिष्महि । पंघियत । ऐधिष्येताम् । ऐघिप्यन्त । ऐघिष्यथाः । ऐधिष्येथाम् । ऐधिष्यध्वं । ऐधिष्ये । पेधिष्यावहि । ऐधिप्पामहि । कमु कान्तौ । कसते . र्णिलीघ १२१ । ४ अभ्यां यथासंख्य णि ईया इत्येतो त्यौ भवतः । डित्वात्त । कामयते । (४)अयामन्ताल्पारयत्नुषु ।४।४।४५1 आम् अन्त आलु इरनु पषु णेरयादेशः स्यात् । कामयाञ्चके। "या गे" इति णिया । चकमे । चकमाते । चकमिरे। चकमिपे । चकमाथे। चकमिध्वे । चकमे । चकमिघहे । चकमिमहे । कामयिता । ___ (३) कारयाञ्चकार । मभयंतः। स्पृहयालु। स्पृहयाय्यः । सनयिरनुः । इमानि सूत्रोदाहरणानि । (४) दे किम् चिम्बन्ति । Page #69 -------------------------------------------------------------------------- ________________ : . स्वादिप्रकरणम् | ६५ कामयिताले । कमिता । कामयिष्यते । कमिष्यते । कामयताम् | अकामयत । कामयेत । कामयिषीष्ट ॥ बेटः | ५ | ४ | ६१ । इ(१)णः परो य इद् ततः परेषां घी लुङ लिटी धस्य वा दः । कामयिषीद्वम् । कामयिषीध्वं । कमिषीष्ट । कमिषीध्वं विकिः कर्म (२)रि कच् । २१४५६ | व्यन्तेभ्यः श्रादिभ्यश्च कर्तृवाचिनि लुङि परे कच् भवति ॥ णेः । ४ । ४ । णेः एवं भवत्यगे परतः ॥ जो कच्युङः प्रो शास्वक्यूदितः | १२ | १२८ । कन्स् परे णौ (३) उङः प्रो भवति । लिहुच्कखि धोरितिक्षित्यम् । चौकच्यन सन्वत् ॥ १ ॥ २ । १८९ । अस्यक उपरेधी सनीचकार्य भवत्यनकखे । सन्यतः । ५ । २ । १७६ । चस्यातइभ घतिसनि । घंर्दाः ॥५॥ २ । ११० । चस्यचेदीर्भवतिल स्वभावविषये । अधीकमत | मिङभावपक्षे । अचकमत । अकामथिष्यत । अकमिप्यत । अय गतौ ॥ ३ ॥ अपते । गेरौ ५। ३ । ५२ । गेर्यो रेफस्तस्य लादेशो भवत्य ऽयतौ परेलायते । पलायते || दयावासः २ । १ । ३३ । दय् मद् आस् एभ्व आम् स्याल्लिटि ॥ अयाञ्चके । अयिता । अ (१) इणः किम् | आसिषीध्वम् । (२) कर्तरिकिम् | अकारयिषता देवदत्तेन । I (३) णाविति किम् | अलीलवदित्यादौ वचन सामर्थ्यादस्तरङ्गमपि पेव वाधित्वामः स्यात् । ततश्चो घादेशे अलीलुव दित्यनिष्टं स्यात् । ५ Page #70 -------------------------------------------------------------------------- ________________ A जैन्द्रलधुवृत्ती यिष्यते । अयताम् । आयत । अयेत । अयिपीट "वेट.' । अयिपोदाम , अयिपीयम्। आयिट आयिढ वम् । आयिध्वं । आयिप्यत। युतदीप्तो॥४॥द्योतते ॥ युति स्वाप्यो जि५। २ । १६६ । अनयी चस्य इक त्याल्लिटि। दिद्युते ॥ अद्भयो लङि। . १।२१८६। द्युतादिभ्यो लुङि परे वा मनपति । (१)अद्युतत् । अयोतिष्ट । अधोतिन्यत । एवं विताइ घणे ॥ ॥ निमिदाङ स्नेहने ॥ ६॥ निम्चिदाङ् स्नेहनमोचनयोः ॥ ७ ॥ रुच अभित्रितौ च ॥ ८॥ घुटै परिवर्तते ॥२॥ शुमो दीप्तौ ॥१०॥ क्षुभै संक्षामे ॥ ११ ॥ संसुङ भ्रसुङ अवसे ॥ १२ ॥ यमुङ गतौ च । १३ । सम्भुङ् विश्वासे । १४ । घृतु वृत्तौ । १५ ॥ धर्तते । यवृते यसिता ॥ स्थमनो- यः । १ । २१ ७७। वृतादिभ्यः सनि स्येच वा में भवति । न वृद्धयः 1५।१। । ११६ । वृतादेः परस्य मस्य नेह भवति ॥ वत्स्यति । यतिघ्यते। . अर्तताम् । अवर्तत । वत्तेत । वतिषीष्ट । अवतिष्ट } अवत्स्यत् । भवतिष्यत ।दै दाने । १५ । ददते ॥ (२)शसदवादीनाम् । ४१४१ ११५ । शसेवं दे दीनां लिट्यत्वे चस्य खच न स्यात् । इददे। दददाते। दददिरे । बदिता । ददिष्यते । पदताम् । अददत । ददेत । ददिषीष्ट । अददिए । अददिष्यत। । अपूलजायाम् ॥२०॥अपते। फलिभजोः । ४।४।११०॥ (१) अत्र शत्युषादिनाऽङ (२) शशसतुः । दददे ववमतु । शशरतुः। इति सूत्रोदाहरपानि । Page #71 -------------------------------------------------------------------------- ________________ शादिप्रकरणाम् । तत्रमाः। ४।४१११ । एषामतपत्वं चस्य च खच भवति किति लिटि सेटेथेवरतः।। श्रपिता, ञप्ता | षिष्यते, अस्थते । प्रपताम् । अत्रात येत । प्ररिपीट । वसीर! . अरिष्ट । अन्नत । अत्रयिष्यत, अनस्यत । ॥ इति दपदिनः ॥ ॥अथोभययदिनः ॥ श्रि सेवायाम् । १ । श्रयति, श्रयते। शिवाय, शिश्रिये । श्रयि तासि । श्रयितासे। श्रयिष्यति । श्रयिष्यते । श्रयतु । श्रयताम् । अश्रयत् । अश्रयत 1 श्रयेत्, । श्रयेत । श्रीयात् , । अयिपीट । कच् । अशिश्रियत् । अशिनियत । अश्रयिप्यत् , | अयिष्यत भृञ् भरणे २। भरति, भरते । वभार बनतुः बनः बभर्थ बभृ चबभृम बने धभृषे मतासि भर्तासे भरिष्पति, भरिष्यते भरतु, भरताम् अभरत् अभरत भरेल, भरेत । रिङ्ग यग लिड शे५।२१३७ । अकारांतस्य रिङ् भवति यादगे(१) लिङि च रिड विधानसामर्थ्याही नं । सियात्। उ १५१।१।८६ । ऋषन्तस्य धो सकारादो सिलौ दे कि वद् फाथै भवति । भृषीट भृषीयास्ताम् अमार्षीत् । प्रा(२)द्वोः । ५३०५५। शंताद् गोः परस्य सकारस्य खं स्यात् झलि। अमृता अभृषातामा अमरिष्यत्। अमरिष्यत्ताह (१) अगे किम् । विभृथयात् । यादौकिम् । कृषीष्ट । (२) प्रारिकम् । अच्योष्ट । गोः किम् । अलाविपष्टाम् । झलिकिम् । अपाताम् । -...--.- ... .. -- Page #72 -------------------------------------------------------------------------- ________________ जैनेन्द्रलघुवृतौ www I हरणे ३1 हरति, हरते । जहार ! अहर्थ । जह्निष। जहिम । अड़े हर्तासि । हर्तासे । हरिष्यति । हरिप्यते । हरतु । हरताम् । अहरत । हरेत् । हरेत । हियात् । हृषीष्ट । हृषीयास्ताम् । अहार्षीत् । अद्भुत । अ हरियत्, अहरिष्यत ॥ धृञ्धारणे ॥४॥ धरति, धरते । णी प्रापणे ॥५॥ नयति, नयते । डुपचीम् पाके । ६ । पचति, पचते । पपाच । पेचिथ, पपक्थ । पेचे। पक्तासि, पक्तासे । भजी सेवायाम् ॥७॥ भजति, भजते । बभाज भेजे । भक्तासि, भक्तासे । भक्ष्यति, भक्ष्यते । बभाक्षीत् । अभक्त । अभक्षाताम् । यजौत्र देवपूजासकृतिकरणदानेषु । ८ । यजति यजते ॥ चस्यैषां लिटि । ४ | ३ | १३ | चस्येग्भवति बच्यादीनां प्रादीनां चलिटि । श्याज ॥ वचि (१) स्वपियजादीनां किति । ४ । ३ । ११ । चविस्वप्यो यज्ञादीनां चेक स्याकिति लिटि । ईजतुः । रेजुः । इयजिथ, श्यष्ठ । ईजे ! यष्टा । पढोः कसि । यक्ष्यति, यक्ष्यते । इज्यात्, यक्षीष्ट । अपाक्षीत् । अयष्ट । वहप्रापणे । ९ वहति, बहते । उवाह । ऊहतुः ऊडुः । उचहिथ । थोऽधः १ । ३ । ५६ । अद्धानेः झषन्तात्तथो र्भषु स्यात् ॥ दुस्खे पूर्वस्याणो दीः । सहो वोsस् । ४ । ४ । १०३ | उबोढ । ऊहे । चोढा । वक्ष्यति । अवाक्षीत् । अषोढाम् । अवाक्षुः अवाक्षीः । अवोढम् । अयो I ६८ (१) ध्वधिकारविहित त्यएवेग्भ वति । नेह । वाचमिच्छती तिवा च्यति । Page #73 -------------------------------------------------------------------------- ________________ भ्वादिप्रकरणाम् । raand ८ । अवाक्षम् । अवाश्व । अवाश्म । अवोट । अपक्षाताम् । अवक्षत | अषोडाः । अवक्षाथाम् । अवोदयम्। अयक्षि। अघश्वहि । अवामहि। इति भ्वादयः॥४॥ . अथादादयः । अदो भक्षणे । १। शपोऽदादिः । १३४॥ १४३ । अदादिभ्यो धुभ्यः परस्य शप् उम्धयति । अति । अत्सः। अदन्ति । असि । अत्यः । अस्थ । अनि । अतः । अमः। लिटिश । १४ । ११२ । अदो घरल. या स्थाल्लिटि । अघास । उकःख । शाखसघसां।५।। ४०। इणु१) कुभ्यां परस्यैषां सस्य पो भवति । घस्य पवम् । अक्षतुः । अक्षुः । अघसिथ । जक्षथुः । जक्ष । अवास, अघस । जक्षिव । जक्षिम । आद । आदतुः । आदुः। बापदेच सजाया ऽनित्यानिट तासस्थेऽस्कचातेः। ५। १ । ११७ । नित्यानिट तासन्योऽकारवदुभ्योऽमतेभ्यः सा शिम्यां व घेडे भवति स्कादीन्धिहोय । आदिथ । हुझल्भ्या (क) हर्षिः (३) ४॥४॥९॥होलन्तेभ्यश्च हेधिः स्यात्। अद्धिं असात् । अत्तम्। अत्त । अदानि । मदाष अदाम । अदोट् । ५२।९५ 1 अदः (१) एणकुभ्यामितिकिम् । शास्ति । वसति । अघास । (२) हुशलन्य इति किम् । मीणीहि । रिति फिम् । भिन्ताम् । Page #74 -------------------------------------------------------------------------- ________________ जैनेन्द्रलघुवृत्ती 1 परस्यग संक्षकस्य (१) केवलालोऽड् भवति । आदत् । अत्ताम् । धादन् । आदः । आत्तम् । आत्त । आदम् । आइ । अझ | अद्यात् । अद्याताम् | अनुयुः । अद्यात् । अधास्ताम् | अद्यासुः । घरलू लुङ्घसनऽक्षु । १ । ४ । १११ । अदे स्तृ स्याब्लुडि घत्रि सनि घञि च परतः । अघसत् । आत्स्यत् । हन हिंसागत्योः । २ । हन्ति । अनुदातोपदेशवनतितनोत्यादीनां ङ खं झाले क्ङिति । ४ । ४३६ । उन्तानामेघां वनतेश्च खं (२) स्याऽझलादौ किति ङिति परे । यमि, रमि, नमि, गभि, हनि मन्यतयाऽनुदातोपदेशाः । तत्रु, क्षणु, क्षिणु, ऋणु, तृणु, घृणु, चतु, मनु, तनोत्यादयः । हतः । घ्नन्ति । हंसि । हथः । हथ । हन्मि । हन्यः । हन्मः । जघान जघ्नतुः जघ्नुः । चात् । ५२ । ६० । चात्परस्य हंते हंस्य कुत्वं भवति । जघनिथ | जघन्थ । जघ्नः जघ्न । जघान । जघन । जघ्निव । जनिम । हन्ता । हनिष्यति । हन्तु । हतात् । हताम् । घ्नन्तु | तेजः । ४ १४ । ३५ । हंतेर्जा देशो भवति हौ परे । असिवदना भात | ४ । ४ । २० । इत ऊर्ध्वमापादसमाप्तेराभीयम् । समानाश्रये कर्तव्ये तदसिद्धम् । इति जस्यासिद्धत्वान हे रुद् । जहिं । हृतात् । हतम् । हस । हनानि | नाव | नाम । अहन् । अहताम् | अनन् । अहतम् । (१) केवलमिति किम् । अत्ति । (२) झलादाविति किम् गम्यते । उपदेशे किम् । गतिः इह च यथास्यात | Page #75 -------------------------------------------------------------------------- ________________ भ्वादिप्रकरणम् । अइत । अहनम् । अहन्ध । अहन्मा हस्यात् । हन्याताम् । इन्युः। अगे । १।४।१०९ । इत्यधिकृत्य । हनावधलिखि।१। ४।११४स्मष्टम् । लुङि । १३४१३३ । हतेलुङि घनादेशो भवति। वध्यात्। वध्यास्ताम् ।पध्यासुः। अवधीत् । अहनिष्यस् । यु मिश्रपो। ३। हल्य(१) बुप्युतः ।।२८७ । उध्विषये उंकारस्यैप पिति हलादोगे । यौति युतः। युवन्ति । यौषि । युथः । युथ । यौमि । युधः। युमः ! युयाच । यषिता। यधिष्यति । यौतु । युतात् । अयौत् । अयुताम् । अगुवन् । युयात् । "हल्यैदुप्युन." इत्यय न पिच जिम्नेति निषेधात् । युयाताम् । युयुः । यूयात् । यूयास्ताम् । यूयामुः। अयावीत् । अयवि. ध्यत् । या प्रापणे । ४ । याति । यातः याम्ति । ययौ । याता। यास्यति । यातु । अयात् । अयाताम् । लङो वा।२।४। ९३ । आतः परस्व लडने झेर्नुस् वा भवति । अयुः, अयान् । यायात् । यायाताम् । यायुः। यायात् । यायास्ताम् । यायालुः। अयासीत् । अयास्यत् । घा गतिबन्धनयोः । ५ । भा दीप्तौ। ६ ! या शोचे । ७ । श्रा पाके । ८ । द्राकुत्सायां गतौ । ९ । प्सा भागे । १०६ रा दाने । ११ । ला आने 1 १२ । दाप लवने । १३! पा रक्षणे । १४ । ख्या प्रकथने । १५ ' अवंग पत्र प्रयोक्तभ्यः। विद शाने । १६ । विदो लटो था । २। (१) उतः किम् । एति । उब विषये किम् । सुनोति । हला. दो किम् यवानि । पिति किम् । युतः। Page #76 -------------------------------------------------------------------------- ________________ जैनेन्द्रलघुकृती wwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwww.. ४।६९ । वेसः परस्य लटो माना गलादयो वा स्युः । छेद। विदतु सायदु। धेरथ । विदथुः। विद । वेद । विव । विश। पक्षे । वेति । वित्तः। विदन्ति । वाषजागृषिदान १३४॥ एभ्यो लिदि आम्बा भवति । घिदाशकार । विवेद। येदिता येदिप्यति । विदाकुर्वन्तु वा ।२।१। ३७। बेरोलोटि 'आम् लोट उप एच भायो लोडन्त करोत्यनु प्रयोगश्च या निपात्यते । प्रथमपुरुष बहुवचनेऽविषक्षिते । कृञ् तनादेशः। २।१।७४ । भरतना दिभ्यश्च उस्त्यो भवति । शरोऽप. बादः। विदांकरोतु । गत उन।४।४।९८ । छोऽत उति गे किति परतः। विदारुतात् । विदारुताम् । वि. वाकुर्वन्तु । पिदारु । विदाङ्करपाणि । अवेत् । अपित्ताम् । अघिदुः । दः।५।३।। धोदकारस्य पदान्तस्य रियां भयति सिपि। अवेः। अवेत विद्यात् । विद्याताम् । विद्युःविधात्। विधास्ताम् । अवेदीत् । भविष्यत् । अस भुवि । १७ । अस्ति । सः खं । ४।४।१०० । श्मसेऽस्तेश्चातः वं स्थात् डिति(१) गे परे । स्तः । सम्ति । असि । स्था। स्थ। अस्मि । स्वः। स्म । गि प्रानो घusस्ते । ५।४६८ गिभ्यः (२)प्रादुसन्धास्ते सस्य षोयकारेऽचि परे । नि. म्यात् । प्रनिषन्ति । प्रादुषस्ति । यबीति कि अभिस्तः । अस्ति शोभवची।७४।२४। मोऽस्तेध व भू इत्येताबादेशी (३) डितिकिम् । भिमति । अस्ति। (२) गिप्रादुभ्यामिति किम् । दधि स्यात् । Page #77 -------------------------------------------------------------------------- ________________ भ्यादिप्रकरणम् | भवतोऽगे परतः । बभूव । भषिता । भविष्यति । अस्तु । स्वात् स्ताम् । सन्तु । भ्वसोरेच्च खं हौ । ४ । ४ । १०७ । भोरस्ते एवं स्याद्धी परे च खञ्च पत्त्वस्यासिद्धस्याद्द्वेधिः । तात पक्षे एत्वं न परेण तातडाबाधात् । पधि । स्थात् । स्तम् । स्त | असानि । असाव असाम । आसीत् । आस्ताम् । आसन् । स्यात् । स्याताम् । स्युः । भूयात् । अभूत् । अभषियत् । इण् गतौ । १८ । पति । इतः । यणे ( १ ) त्योः । ४ । ४ । ७६ । इजो यण् भवति अजादौ त्ये । यस्ति । चाऽथे। ४ । ४ । ७२ । चस्य व्योः इयुवौ स्तो ( २ ) स्वेऽचि । इयाय । कितीणो दीः । ५२ । १६० । इश्शस्य दीर्भवति किति लिटि । ईयतुः । युः । इयविथ इयेथ । पता । पष्यति । पतु । पेत् । ऐताम् । आयन् । इयात् । ईयात् । लुभ्येत्योर्गाः । १ । ४ । ११७ । एत्योर्गा भवति लुङि परतः । भयात् । पेष्यत् । शी स्वप्ने। १९ । (३) शीख मे । ६ । २ । १३० । शोड़ एष् भवति गे परतः । ङ्किति “इत्यस्यापवादः । शेते । शयाते । शीङ रुट् । ५ । १ । ६ । ( ४ ) शीङः परस्य झस्यातो रुष्ठाग मो भवति । शेरते । शेषे । शत्याथे । शेध्वे । शये । शेषहे । ७३ (१) इयादेशस्यापवादो ऽयम् अतएव यन्तीति । सिद्धम् । (२) अस्वेकिम् । ईषतुः । अवि कीम् । इयाय । (३) गे किम् । शीश्ये । (४) शीङ इति सानुबन्धक ग्रहणं यडुबन्तनिवृत्यर्थम् । Page #78 -------------------------------------------------------------------------- ________________ Great | | I शेमहे । शिश्ये शिश्याते । शिश्यिरे । शयिता । शयिभ्यते । शेताम् । शयाताम् । अशेत अशयाताम् । अशेरत । शयीत । शयीयाताम् । शयीरन् । शयित्री । अशयिष्ट । अशयिष्यत । इङ् अध्ययने | २० | इङकावभ्युपसर्गतो नव्यभिचरतः । अधोते । अधीयाते । अघीयते । गाङ्ग( १ ) लिटि । १ । ४ । १२१ । इडने गाङ स्याल्लिटि । अधिजगे। अधिजगाते । अधिजगिरे । अध्येता | अभ्येष्यते । अधीताम् । अधीयाताम् । अधोयताम् । अव | अधीयाथाम् | अधीध्वम् । अध्यैत । अध्येथाः । अभ्यैयाथाम् । अध्यैध्वम् । अध्यैवहि। अध्यैमहि | अधीयीत । अधीयीयाताम् । I ७५ । अंधीयीरन् । अध्येषोष्ठः लुङ लुङो र्वा । १ । ४ । १२२ । इडने गाङ् वा स्याल् लुङ लङोः परतः । गाङ्कुटादेरि । १ । १ । ७५ । गाडित्येतस्मात् कुटादिभ्यश्च परे ऽ (२) णितस्त्या डिशो भवन्ति । भूमास्थागावाहाक्मां ह छि । ४ । ४ । ६४ । एवामात ईद्रभवति हलादी किङत्यगे परतः । श्रध्यगीष्ट, अभ्यैष्ट । अध्यगीष्यत, अध्येयत | दुह अपूरणे | २१ | दोग्धि । दुग्धः । दुहन्ति । घोक्षि । दुग्धे । दुहाते, दुहते । धुझे । दुहाये | दुग्ध्वे । दुई | दुहे । दुहाई। दुद्रोह । दुदु (१) गाडकुटादेरित्यत्रास्यैव ग्रहणार्थ उकारः कृतः । (२) अणितः किम् । उत्कोटयति । हलि किम् ददतुः । किति किम्। दाता । Page #79 -------------------------------------------------------------------------- ________________ f भ्वादिप्रकरणम् । I हे । दोग्धा । धोक्ष्यति । घोक्ष्यते । दोग्धु, दुग्धात् । दुग्धाम् । दुहन्तु | दुग्धि । दुग्धात् । दुग्धत् । दुग्ध । वोहानि । दोहाच । मोहरम | दुग्धाम्। दुद्दाताम् । दुहताम् । घुश्व दुहाथाम् । धुध्वम् । दोहे | दोहाषहै। दोहाम है । अघोष । अदुग्धाम् । अदुहन् । अदोहम् । अदुग्ध । अदुहाताम् । अद्भुत | अधुध्वम् । दुयात् । दुद्दीत ॥ सिलिङ दे । १११ । ८५ । इक् समीपामुद्दलः परी फलादी सिलिङौ कितौ भघतो दे। घुक्षीष्ट । इगुरुः शलोऽनिटोऽदृशःक्सः | २ | १ | ४० ३ इगु शलन्तस्तस्मादनिटः क्सो भवति द्द्वशं वर्जयित्वा । अधुक्षत् । वोदुह दिहलिहगुहो दन्त्ये | ५|२|७० | दुहादिभ्यः परस्य क्सस्य था उन्भवति दे (१) दंत्यादी परतः अदुग्ध । अधुक्षत। कसस्था चि खं । ५ | २१६९ । क्सस्य खं भवति अजादी दे । अधुक्षाताम् । अधुक्षन्त । अदुग्धाः । अधुक्षथःः । अधुक्षाथाम् । अधुग्ध्वम् । अधुक्षध्यम् अधुक्षि । अदुह्वहि, अधुक्षावहि । अदु महि। अधुक्षामहि । अधोक्ष्यत । एवम् दिह उपचये | २२ | लिह आस्वादने । लेढि । लीढः । लिहन्ति । लेनि । लीढे | लिहाते । लिहते । लिक्षे | लिहाथे । लोवे । लिलेह । लिलिहे । लेढासि, रेद्वासे । लेस्यति, लेक्ष्यते । लेखु । लोढाम् । लिहन्तु । लीष्टि । लेहानि । लीढाम् अलंद्=अलेड् । अलिक्षत् । अलिक्षत । अलेयत् अलेक्ष्यत । ञ व्यक्तायाँ वालि । २४ | ध्रुव आहश्च । I (१) दे किम् । अधुक्षत् । दंत्यादाविति किम् । अधुक्षामदि ७५ Page #80 -------------------------------------------------------------------------- ________________ जैनेन्द्र लघुसौ २४७०अधः परस्य लटो माना णलादयो वा स्यु ब्रुवश्चाह देशः। आह ! आहतुः आहुः । आहस्य: ।। ५। ३१ ५२ । झलि परे । चलम् । आत्थ । आहशुः । वृदईद । ५ ।२। ९१ । ग्रुचः परस्य हलादेः पित ईड, भवति । प्रवीति । तः । अवन्ति । ब्रूते । ब्रुवाते, Qधते । उवाच । उचतुः । उचुः । उपविध । उवषय । उचे। वक्तासि वक्तासे । वक्ष्यति । वक्ष्यते । अघीतु तात् । अयन्तु । ब्रूहि । प्रवाणि । द्यूताम् अवै । अनधीत् अबूत । धूयात् । अचीत ! उच्यात् । बक्षीय । बक्त्य मा ख्यातेर ।३।१।४५ । एभ्यः कर्तरि लुङिअड् भवति । इन्यस्पनचोऽधुकपमुमोजि। ५। २। १२८ । एपामेते भवस्यक परे। अघोचत् । अवोचत । अवक्ष्यत् । अवश्यत । ऊर्युम् आच्छादने । २५ बाणों:1५।२।८८ । ऐय् वा स्यासलादौ पिसि गे । ऊौति, ऊर्णोति : ऊर्गुतः । ऊर्गुवन्ति कर्तुते । अर्युपाते । उMषते । म स्फादान्त्रोऽपि ।४।३। ३। अचः पराः स्कादया नवरा दिर्न भवन्ति । ऊर्गुनाष । अणुनुषतुः । ऊर्जुनुवुः । बोों ।। १ । १।७७1 ऊोंतेः पर इडा. दित्यो घा डिभवति । ऊर्जुनुविथ, अप्नविय । ऊर्युषिता, ऊर्णषिता । ऊर्पविष्पधति, कर्णषिष्यति । ऊणौतु । ऊर्णोतु ऊर्णवानि । कर्णवै । हल्येप् । ५।२। ८९ । ऊोतेरेप केले हलि पिति गे। पेपोऽपवादः। और्णोत् । औणोंः। ऊयात् । . (१) अस्यतेः पुषादित्यमेव सिझे वपदार्थ ग्रहणम । Page #81 -------------------------------------------------------------------------- ________________ स्वादिप्रकरणम् । ऊर्णुयाः । ऊर्णघीत । ऊर्णुयात् । ऊर्णुविषीष्ट ऊर्णवपीष्ट । षोर्णुः । ५ । १८२ । उर्णेते रिवादी मसौ वैभवति । पक्षे एप् और्गाबीत् । और्णबीत् । भर्गुवीत् । * बीर्णाविष्टाम्। श्रविष्ठाम् । श्रर्णविष्ट । औसुविष्ट । औणंद । । । प्यत । भविष्यत । इत्यदादयः ॥ 1७ ॥ अथ जुहोत्यादयः || हु दाना दानयोः । १ । उज्जुहोत्यादिभ्यः । १ । ४ । ४५ | शप् उज्भवति । लिडुच कवि धोरिति द्वित्वम् । जुहोति जह्रुतः । अस्थात् । ५ | १ | ४ | धात्परस्य शस्यानुभवति । हुश्नुवोरिति यण् । जुह्वति । भीहीभृहुवामुज्वत । २ । १ । ३५ । एभ्यो लिटि आम् वा स्यादामिः उचिव कार्य च । जुहवाञ्चकार । जुहाध । होता | होण्यति । जुहोतु, जुहुतात जुहुताम् । जुह्वतु । जुहुधि । जुहयानि । अजुहोत् । अजुहुताम् । जु (१) सि|५|२|८०|इगन्तस्यगोरे भवत्यज्ञा देजुसि । अजुहवुः। जुहुयात् । द्वयात् । अहौषीत् । अहो ष्यत् । बिभोभये | २ | बिभेति । भियांवा । ४ । ४ । १०३ | इकारोवाभवतिहलादी 1 किडति । बिभितः । विभीतः । बिभ्यति । बिभयाश्चकार | विभाय । भेता : भेष्यति । बिभेतु विभितात् । बिभीतात् । अबिभेत् । विभियात् विभयात् । भीयात् । अभैषीत् । अभेष्यत् । 1. होलज्जायाम् । ३ । जिह्रेति । जिहीतः । जिहियति । जिहपाश्ञ्च(९) अचीत्यनुवृत्त श्रनुयुरित्यादे न एप् । अनुबंध निर्देशात Page #82 -------------------------------------------------------------------------- ________________ जैनन्द्रलघुवृत्ती VOvu. कार जिहाय । हेता हिग्न्यत्ति । जितु । अजित् । जिहीयात हीयात् । अहषात् । अहण्यत् । पृपालन पूरणयाः । ४ प्राः। ५।२।१७५ । पृ क इत्यतयाश्वस्य इकारान्तादेशो भवत्युचि । पिपर्ति । छुवादन । ५१ । ७६ । धोः पवर्गाकाराश परस्य ात उद्भवति । हल्यऽभकुछेरः । ५। ३। ८६ । रेफवान्तर भकुर्छतस्य धो(रिगुओ दीर्भवति हलि । पिपूर्तः । पिपुरति । पपार । दमामा वा ।५। एषां फिति लिटि परतःप्रो वा भवति । पप्रतुः । अच्छत्य ताम्।५।२।१२३। तौदादिकऋच्छेऋधोऋतांच एए स्यालिटि पपरतुः, । पपरुः । वृतो या । ५। १।८६ 1 पृङ बृभ्यामूदन्ताच्चेटो दो स्यानतु लिटि । परीता, । परिता। परीप्यति परिष्यति । पिपर्नु । अपिपः । अपिपूर्ताम् । अपिपरुः । विपूर्यात् । पूर्यात् । अपारीत् । सौ मे । ५ 1 १३ ८८ । अत्र इटो न दी। अपारिपाम् । अपरीप्यत् ,अपरिष्यत् । ओहाक त्यागे । २॥ जहाति । हाकः ।४।४।१०४ । अस्य हत्व था भवति हलि (२) निति गे । जहितः। हल्पभारी।।४।। १०१ । बाध्योरात ईत् चा स्थालादौ किति गे परे न तु भोः। जहीतः । थइनोरातः । ४।४।१०० । (३) थश्नो. ---..--.---.--- (१) घोः किम । दिवमिच्छति दिव्यतीत्यादीमाभूत् । (२) हलिकिम् । जहति । किडतिफिम् ! जहाति । गेकिम् । हीयते। (३. थनोरितिकिम् । याति । आकारस्येति । किम् । बिपति । फिक्ती तिकिम् । अलुनात् Page #83 -------------------------------------------------------------------------- ________________ भ्वादिप्रकरणम् । राका रस्य सम्भवति डिति गे परतः । जइति । जहौ । हाता । हास्यति । जहाउ, जहितात् । अहीवात् । आच हो ।४। ४१६०५ । हो परे आत्वं स्यादिश्च धा। जहाहि । जहिहि । जड़ीहि । अजहात् । अजाहुः । जहीत । चिख ४।४।१०६ । हाकः खं भवति यकारादौ गे (१) परतः । जयात् । हेयात् । अहा. सीत् । अहास्यत् ! माङ् माने शब्दे च । ६ । भृतांत्रया. णामिः । ५।२।१७४ । एषां चस्य इर्भवत्यांच परे । मिमीते । मिमाते ।ममे, माता ! मास्यते । मिमीताम् | अमिमीत । मासी? अमास्त । अमास्यत । ओहाङ् गतौ । ७ । निहीते। जिहाते । जिहते । अहे हाता। हास्यते । जिहीताम् । अजिहीत। बिहीत । हासीय | अदास्त । अहास्यत | डुभृश् धारण पोष गयोः । ८ । विमति । बिभृतः । विभ्रति । बिभृते । बिनाते । विनते । बिभराञ्चकार । बमार । चर्थ । बभूव । बिमराञ्चक, धने । भर्ता । भरिष्यते । विभतु । विभारागि। किभृताम् । अविभः । अविभृताम् । अविभः । अविभृत । विभृयात् । विनीत ! भ्रियात् । भृयोट। अभापत् , अमृत । अ. भरिष्यत् । अमरिष्यत्त । डुदा दाने । ९ । ददाति दत्तः। ददति । दत्ते । ददाते । ददते । ददौ, । दाता। दास्यति, । दास्पते । ददातु ! दाधा भ्वपित् । १।१ २७ । दारुपा धारपाश्च धवः, भुसंज्ञका भवन्ति पितौ भुक्त्वा । भ्वसोस्स्येित्वम् । देहि । दत्तम् । अददात् 1 अदत्त । दद्यात् । वदीत । देयात् । दा (१) गे किम् । हेयात् । Page #84 -------------------------------------------------------------------------- ________________ जैनेन्द्रलघुवृतौ } सीष्ट | अदात् । अदाताम् । श्रदु । भुस्थोरिः । १ । १ । ६११ अन योरिदन्तादेशः सः कित्स्या | अदित | अदास्यत्, अदास्यत । डुधाञ् धारण पोषणयोः । १० । दधाति । धः । ५। ३ । ५५ । दधाते (१) स्तस्य यशो भए स्याज्झलि । ध तः । दधति । दधासि । धत्थः । धत्थ । धन्ते । दधाते, दधते । धत्से । धध्वे । भ्वसोरित्येवं खं च । घेहि | अदधात् । अघ| दध्यात् । दधीत । धेयात् । घासी | अधात् । अधित । अधास्यत् । अधास्यत णिजिर शौच पोषणयोः । ११ । निजामु फेय | ५ | २ | १७३ | निजादिनामु २) चि परे चस्य भवति । नेनेकि । नेनिकः । नेनिजति । नेनिक्त । निनेज । निनिओ । नेता । नेश्यति । नेक्ष्यते । नेनेक्तु । नेनिरिध । थस्य गे पिस्यचि । ५१२ । ८५ । थस्यभ्युङ एग्न स्यात्पित्यजादी गे परतः । नेनिजानि । नेनिकाम् । अनेनेक् । अनेनिकाम् । अनेनिजुः । अनेनिजम् । अनेनिक्त । नेनिज्यात् । नेनिजीत । निज्यात् । निक्षी | वरितः | २ | १ | ६१ । इरितो धोर्मे यङ् याभवति । अनिजस् । अनेक्षीत् । अनिक । अनैश्यत । इसिजुहोत्यादयः ॥ ॥ अथ दिवादयः || 1 दिधु क्रीड़ा जयेच्छापणि द्युति गतिषु । १ । दिवादेः इयः । २ । ९६५ । दिवादिभ्यः स्यो भवति कर्तरि । शो (२) शपन्तध्ये तिकिम् । दधाति । (२) उचि परे किम् । निनेज । Page #85 -------------------------------------------------------------------------- ________________ दिवादिप्रकरणम् । I ऽपवादः । हल्येति दोः । दीव्यति । विदेष | देषिता । देविष्यति । दीव्यतु । अदीव्यत् । दीव्येत् । दीव्यात् । अदेवीत्। अदेवियत् । एवम् षिषु तंतु संताने । २ । नृती मात्र विशेषे । ३ । नृत्यति । ननर्त । नर्तिता । स्पसौ कृतच्छ्रतृदतः । ५ । १ । १०५ | एभ्यः परस्य सिवर्जितस्य ( १ ) सकाराद्यगस्थ पेड़ भवति । नर्तिष्यति, नस्य॑ति । नृत्यतु । अनृत्यत् । नृत्येत् । नृत्यात् । अन्तत् । अनर्तिष्यत् । अनत्स्र्यत् । इसी उद्वेगे । ४ । “वाभ्राशिति श्यन् । श्रस्यति । त्रसति । तत्रास | वा जू(२) मुसामू | ४|४|११३ । भ्रमादीनामेव खे वास्तः किति लिटि सेटि च । सतुः । तत्रसतुः प्रेसिय, तत्रसिध । त्रसिता । शो तनूकरणे । ५ । ओतः ३ । ५ । २ । ७२ । ओकारस्योद् भवति श्ये परतः । श्यति । श्यतः । श्यन्ति । शशी । शशतुः । शाता। शास्यति । वा घाधेट्च्छाससः । १ । ४ । १५० । प्रादिभ्यो वा सेरुप स्यान्मे ( ३ ) परे । अशात् । अशाताम् ! अशुः । इद सकौ । अशासीत् । अशासिष्टाम् । छो छेदे । ९ । छयति । षोऽन्त कर्मणि ।। स्यति । ससौ । दो छेदे १८१ घति । ददौ । देयात् । ग्रहिज्यावविव्यधिवशि व्यचित्रश्चिचिद्रभ्रञ्ज (१) सकारादावितिकिम् । नर्तिता । सिचर्जितस्येति किम् | अनतत् । (२ जेरतुः । जजरतुः । भ्रमतुः । बभ्रमतुः । सतुः । तत्रसतुः । इति सूत्रोदाहरणानि । (३) मेपरेकिम् अभ्रासातां सुमनसौ देवदत्तेन । Page #86 -------------------------------------------------------------------------- ________________ जैनेन्द्रलधुवृत्ती जिति च ४३ । १२ । ग्रह्यादीनां किति किति चेग भवति । व्यधौ ताड़ने । ९ । विध्यति। विव्याध । विविधतुः । विध्यात्। अन्याल्सीत् । पुषौ पुष्टौ। १० । पुष्यति । पुपोषिथ । पोला ! पोश्यति । द्युत्पुषादीत्या । अपुषत् । शुधौ शोषणे। १९ । शु. प्यति । शुशोष । अशुषत् । णश् अदर्शने । १२ । मश्यति । ननाश ! नेशः। रधादेः । ५। १ । ९३ । रघ नश तृप द्वप द्रुहमुह ष्णुह एभ्यो बलाधगस्य चेट स्यात् । नेशिथ । मस्जिनशोझलि । ५। ३९ | अनयोझ ३)लि नुम् भवति । ननष्ठ । शिव । नेश्व । नेशिम, नेश्म । नशिता, नेटा । नशिष्यति, नङ्श्यति । नश्यतु । अनश्यत् । नश्येत् । नश्यात् । अनशत् । उषूडौ प्राणिप्रसत्रे । १३ । सूयते । सुषुवे । क्रादि नियमादि । सुषुविषे । सुषुविवहे। सुषुविमहे । सविता। सोता। दूपरितापे । १४ । दूयते। दोडोझये। १५ । दीयते । दीधिति नियुट ४।४।६१ । दोडः परस्याजाः डिसोऽग स्ययुद्धागमोभवति । दिदीये। मित्रमीञ्दीप्येचा४।३।४३ । एषामात्वं स्यात्म्येचाशिरयेविषये । दाता । दास्यति (भुस्थोरिरितीत्वं दीङ प्रतिषेधः) अदास्त । डीविहायसागतौ । १६ । डीयते। विधे। इयिता। पीडपाने । १७ । पीयते । पेता । अपेष्ठ । मामाने । १८ । मायते । ममे । जनीप्रादुर्भावे । १९ । (१) प्रलिकिम् । मजनम् । नशनम् । Page #87 -------------------------------------------------------------------------- ________________ दिवादिप्रकरणम् | ज्ञाजनोर्जा (१) । ५२ । ७७ । अनयोर्जा देशोभघति शितिपरे । जायते । जज्ञे । जनिता । जनिष्यते । दीपजनबुध पूरिता I ," विप्यायो वा २१ । ६२ । दीपादेः कर्तरि लुङि ते शि भवति । प्रेरु । ४ । ४ । १९३ | अः परस्य तस्योध्भवति । णिति 'जन्वध्योः | ५ | २४० । अनिबध्यो ऐश् न स्यात् 1 कृति च परतः । अजनि । अजनिष्ट । दीपी वीसी | २०|दीध्यते । दिदीपे । अपि । अदिपिण्ट | पदोमती २१ । पद्यते । ऐ | पता । पत्सीष्ट । त्रिस्ते पदः | २|१| पदेर्वोर्लुङि ते पर भवति । अपदि । अपरसाताम् । अपत्सतः । विदौड् सत्तायाम् । २२ । विद्यते । सा अधित्त । चुधोङ् ज्ञाने | २३ | बुध्यते । बोद्धा । भोत्स्यते । भुत्सीष्ट । अवांधि, अबुद्ध अभुत्साताम् । पुधीङ् संप्रहारे । २४ । युध्यते । युयुधे । योद्धा । मयुद्ध | सृजांविसर्गे । २५ । सृज्यते । ससृजे ! ससृजिषे । (२) झल्य कितिसृजदृशोऽम् । ४ । 1 (१) जइति उधारणेऽपि यभ्यतोदी:-इतिदीत्वे सिद्धे जानहणमङ्गवृत्त परिभाषाशापनार्थम् । शेनपाधोः पिबादे शेकते एनभवति । पिया देशस्यादन्तत्वाश्रयणं तूपायान्तरम् । (२) झलि किम् | सर्जनम् । आकेति किम् । शृण्दः धोः स्वरूप ग्रहणेतद्विहितत्य विज्ञानादिह न । विश्वसृयाम् । देवदग्भ्याम् । Page #88 -------------------------------------------------------------------------- ________________ - M जैनेन्द्रलघुवृत्ती ३।५१ । झलादाव किति परता सृजिशोरमागमो भवति । स्रष्टा स्त्रक्ष्यते । सज्यताम् । असुष् । असृक्षाताम् । मृपैशाततक्षायाम् । २६ । मृष्यति, मृण्यते । ममर्ष । ममर्षिय । ममृषिथे । मर्षितासि । मर्षिण्यति। मर्षिण्यते । जहाँ बन्धने । २७ । ननछु । नेहिथ । नद्धा । मनासीत् । अनद्ध । रति दिवा. दयः।४। अथ स्वादयः। षुम् अभि(१)पये।।। स्वादेइनुः । २। १ । ६९ । शपोऽपवादः । सुनोति । सुनुतः। हुश्नुवोरिति यण | सुन्वन्ति । मुम्बा, सुनुवः । सुनुते । सुन्वाते । सुन्धते। सुनुव।सुन्व. हे । सुषाव, सुषुवे । सोता सुनु । सुनवानि । सुन । सुनुयात् । “दीरकृढे” इति दत्त्विम् । स्यात् । स्तुसु(२)धुओ मे । ६।१।१।३१) एभ्यः परस्य सेरिट स्यान्मे । असावीत् । असोष्ट । चिम् (३)चयने ।। निनोति, चिनुते । वाचेः ।। २।६३ । चात्परस्य चिनोते ी कुर्भधति सैल्लिटो परतः। सिक्ये, चिच्ये । अवैषीत् । अनेष्ट । स्कृन आच्छादने । ३। (१) अभिषयः स्नपनं पीरनं स्नानं सुरासन्धामं नाम सुरा निष्पादन प्रकार ... (२) पूर्षांसर सहायत्सुिनौतेरेव प्रणम् । (३) चयनं सङ्कन्द विशेषः। Page #89 -------------------------------------------------------------------------- ________________ स्थादिप्रकरणम् | t स्तृणुते | शरः साये | ५ | २ | १६२ | शरवस्योद् भ घति यि परे । तस्तार तस्तरतुः । तस्वरे । पारदरिति एप् । स्तर्यात् । स्फातोsस्कुः | ५ | १ | स्फावस्कु प कालिङ्ग स्पोर्दे वे भवति । स्तरिषीष्ट, स्तृषीष्ट । अस्तुत धूञ् कम्पने । ४ । भृह प्रां प्रोवेति प्रा । धुनोति धु नुते । दुधाष | स्वरतीति धेट् । दुधविथ, दुबोथ । इयु (१) कः किति । ४ । ४ । ११७ । श्रित्र एकाच उगताच कितो रिफ् न भवति । अनेन निषेधे प्राप्ते । कादि नियमान्नित्यमिट् । दुधुविव । दुधुवे | अधावीत्। अधविष्ट । अधीष्ट । अधाविध्यत् । अघोष्यत् । अघविष्यताम् । अवोध्यताम् । अधविण्यत । अघोष्यत । ॥ इति स्वादयः ॥ अथ तुदादयः तुव्यथने । १ । तुदुद्भ्यः शः १२ । १ । ७३ । शपोऽपवादः । तुदति (२) तुदते । तुतोद | तुतोदिथ । तुतुदे । तोता । अतौत्सीत् । अतुत । दोप्रेरणे । २ । नुदति नुते । (१) युकः कितीत्यश्रमकारो ऽपचत्वंभूतो निर्दिष्टः । तेन भूष्णुरित्यत्रे गनिषेधसिद्धिः । (२) तुदतीत्यादी च्युङइत्येवं बाधित्वाशेकते दे न भवति वितीति निषेधात् । Page #90 -------------------------------------------------------------------------- ________________ १६ जैनेन्द्रलघुवृत्ती नोसा। भ्रस्जा पाके । ३ । माझज्येताक् । सस्य रचुश्यनेशः । शस्यजस्त्वेनजः । भृजते। भ्रस्जोरसारम्वा । ४१ ४ । १८ । भ्रस्जेः रेफसकारयोः स्थाने रम्बा स्यादगेमित्त्वादन्त्यादचः परः। बमर्ज। बमर्जतुः । यजिथ । बभण्ठं यभ्रज । षजतुः । अनजिथ । स्फादे रिति सरलं । न. श्वेतिषः । बभ्रष्ट । बभज, पनजे । भष्टा, भ्रष्टा । भक्ष्यति । विडतिरमादेशबाधित्वा इक् पूविप्रतिषेधेन । भृज्यात् । भृ. ज्ज्यास्ताम् । भृज्यामुः । भीष्ट । भ्रक्षोष्ट । अभाीत, अम्राक्षीत् । अभष्ट । अनष्ट । कृष चिलखने । ४। कृषति, कृपते । चकर्ष, चकृपे । वान ४।३। ५९। अनुदात्तो य (१)दुस्तस्याम्वा स्याज्झलादाष किति । कधी की । कक्षीष्ट । "स्पृश्मश्कृष्प हपो चा । २ । १ । ३९ । स्पृ. शादिभ्यो लुङि वा सि भवति । अनाक्षीत् , अकाक्षात् । अ. कृक्षत । अकृष्ट । अकृक्षानाम् । अधक्षत । अकक्षाताम् । मक. क्षत । मिलसंगमे ॥ ५ ॥ मिलति । मिलते। मिमेल । मेलिसा । अमेलीत् ॥ मुच्ल-मोचन |॥ ६॥ शे(२)मुथा। ५।१। --..-... ---- {१) ऋदुङ इति किम् । भत्ता । झलादौकिम् । तर्पणम् । लकितीसिशिम् । तृप्तः। (२) शे किम् । मोक्ता । मुचादीनां किम् । तुदति। Page #91 -------------------------------------------------------------------------- ________________ तुदादिप्रकरणम् । - - - - -- MAN marnawaranamamimini ३८ । मुचादीनां शपरंनुम्भवति । मुञ्चति । मुञ्चते : मोका। मुख्यात् । मुक्षीष्ट । अमुचत , अमुक्त । अमुक्षाताम् ॥ लुप्त छेवने । ७ ॥ लुम्पति लुम्पते । लोप्ता । अलुपत् ,अलुप्त । वि. दूललामे ॥ ८ ॥ विन्दत्ति, वियते। विवेद विविवे ।वेगाषि. चक्षरणे ॥९॥ सिञ्चति, सिञ्चते | हालिपसिचः।३।। ४६ । एभ्योलुऊपङ्भवति । असिवात् । देवा । २११ । ४७ । हालिप सिचू इत्येतेभ्योलुउिदेवा अभयति । असिचत ! असिक | लिप-उपदहे ॥ १०॥ लिम्पति, लिम्पते । ले. मा । अलिपत् । अलिपत, अलिप्त ॥ इत्युभयपदिनः । कृती छेदने ॥ ११॥ कन्तति । चकर्स | कर्तिता । कति. यति । कस्यति । अकर्तीत ॥ त्रिदो परिघाते ॥ १२खि. न्दति चिखेद । खेत्ता ॥ पिश अधयये ॥ १३ ॥ पिंशति । पे. शिता । श्रोत्रश्चूछेदन॥ १४॥ वृश्चति । चत्रश्च । पश्चिध । पष्ठ । नचिता । ब्रष्टा । नश्चिण्यत्ति । वक्ष्यति । वृश्च्यात् । अवश्चीत् । अनाक्षीत् । व्यच व्याजीकरणे ॥ १५॥ विचति । विम्याच । । विविचतुः। व्यचिता। व्यविष्यति। वि. च्यात् । (१)अश्याचीत् । अन्य चीत् । उछि उच्छे ॥ १६ ॥ उ. छति । ऋच्छ इन्द्रियलयमूर्तिभाययोः ॥ १७ ।। ऋच्छति । ऋच्छत्यतामिति पप । सतो नुडिति उद । आनछ । आन (१) कन्मात्र सित्य परे कुटादिकार्यशयम् न तु तानेत्येपरे । अत एष अव्याचीदित्यादी प्रद्दिज्यति ने । Page #92 -------------------------------------------------------------------------- ________________ जैनेन्द्रलघुवृत्ती च्नुः । ऋच्छिता । उन्झ उत्सर्गे । १८ । उज्झति । लुधिमोइन । १९ । लुमति । (१)तीषसंहलमरुषरिषः।४। १। १६ । एभ्यः परस्यतादेरगस्य घेट् स्यात् । लोमिता । लोधा । लामिष्यति । तृप तृम्म तृप्तौ । २० । २१ । सुपति । ततए । सर्पिता । अतरस् । तृम्फति । सतृम्फ । सृफ्यात् । मृड पृउ सुखने । २२ । २३ ! मृडसि । शुनगतौ । २४ । शुन. ति । इषुच्छा याम् । २५ । इच्छति ! पषिता। पष्ठा । ए. षिष्यति । इस्यात् । पेषीत् ॥ कुट कौटिल्ये ॥ माङ् कुटादीति जित्वम्। चुकुतिथ। चुकोट । कुटिता ! पुट संश्लेषणं । २७। पुदति । पुटिता ॥ स्फुट विकसने १२८ । स्फुटति । स्फुर स्फुल संचलने । २९ । ३० । स्फुरति । स्फुलति ॥ स्फुरिस्फल्यानिनि वे 1५। ४ । ५८ ॥ प. . त्वं वा स्यात् । निः फुरति । निः स्फुरति ! णु स्तवने ॥३१॥ नुव. ति । नुनाव । नुविता 1 टुमस्जो शुद्धौ । ३२ । मजति। ममन। ममजिथ । नरामजेरितिनुम् । स्फादिसम् । ममनाथ 1 मक्ता । मल्क्ष्यति । अमाझीत् । अमा-काम् । अमाचः । रुजो भङ्गे! ३३ । रुजति । रोक्ता । रोक्ष्यति । आरोक्षीत् । भुजी कोरिये । ३४ । सजिवत् । विश प्रवेशने । ३६ । वि. शति । मुश आमर्शने । ३६ । आमर्शनं स्पर्शः । वानुदासस्य दुकः । अम्राक्षात् । अमरक्षीत् । अमृक्षत् । षद्लविशरणग (१) सीति किम् । पषिष्यति । Page #93 -------------------------------------------------------------------------- ________________ तुदादिप्रकरणम् । rvivar VIVA स्पषसादनेषु । ३७ । सीदतीस्यादि । शदलशातने । ३८॥ शदेर्गात् । १ । २।५५ ॥ शदेमाविषयाहो भवति ।शीयते । शीयताम् । अशीयत । शीयेत । शशाद शत्ता । शरस्यति । अशदत् । अशक्यत | कृ विक्षेत्रणे । ३९ । ऋन इद्धोः५ । १ । ७४ । ऋकारन्तस्य(१) धोरिकारादेशो भ. चति । फिरति । चकार । चकरतुः | चकरुः । करीप्ता, करिता। कीर्यात | किरतेलचः। ४ | ३ । ११३ । उपान् किरतेः सुड् भवति लवना। उपस्कि(२)रति । बधे प्र. तेश्च । ४।३। ११४ । प्रतेरूपाच किरते बंधेर्य सुट् स्यात् । उपस्किरति । प्रतिस्किरति ॥ गृ निगरणे ॥ ४० । (३)विभाषाऽचि । ५ । ३ । १९ । गिरतेरेफस्य लका. रादेशो वा भवत्यजादौ त्ये परे । गिरति । मिलति । जगार । जगाल । जगरिथ। जगलिथ।गरीता गिरिता । गलीप्ता गिलि. ता। प्रच्छनीप्सायाम् । ४७ । अहिज्येति इक् | पृच्छति । पन. च्छ । पश्च्छतुः पप्रच्छुः । प्रष्ठा | प्रक्ष्यति । अप्राक्षीत् । मृङ्शायात्यागे । ४२ । मृडोलुइलिडोश्च(४)। १। २ । ५६ । (९) धीः किम् । मातृणाम् । चिकर्षितीत्यादी लाक्षणिकस्वेऽपि प्रवर्तते लक्ष्यानुरोधात । (२) लवन विषय विक्षपंकरोतीत्यर्थः ! (३)व्यवस्थितत्वात्प्राण्यङ्गोनित्यम् गलः । धिपे नु न गरः । (४) में किम् मरिष्यति । Page #94 -------------------------------------------------------------------------- ________________ जैनेन्द्र लघुवृत्ती नियतलुलिको गेंच परता दो भवति । रिङ् । इय् । नि. यते । ममार । मर्ता । मरिष्यति । मृषीष्ट। अमृत । पृङ्व्या यामे । ४३ । प्रायेणार्य ठयाइवः। क्याप्रियते । व्याप । व्यापनाते। व्यापरिष्यते । व्यागृत | व्यापृषाताम्। जुषीप्रीति सेवनयोः । ४४ । जुपते । जुजुषे । विजीडोभयचलनयोः । ४५५। प्रायेणउत्पूर्वः । उद्विजते । इविजः। १।१ । ७६ । चिमा पर इडादियोनिद्भवति । उद्रिजिता । इति तुदादयः। अथ रुधादयः। रुधिों आयरपो । १। रुधांइनम् । २।१ । ७३ । । रुघादीनां गेश्नम् भवति । शयोऽपवादः । रुणद्धि | जसा सं। रुन्धः । सन्धन्ति । रुगत्सि । रुन्धः। रुन्धरुणमि । सध्यः । रुन्म 1 अन्धे । रन्धाते । सन्धते । रुन्से। सन्धाथे। रुन्ध्व । सन्धे । हन्ध्वहे । सन्महे । रुरोध । रुरुधे । रोद्धासि । गेलासे । रोत्स्यति । रोत्स्यते । रूणधु । रुन्धात् । रुन्धाम् । सन्धन्तु ! रुन्धि । रुपधानि । रुयधाव । रणधाम ! सन्ध्राम। . रुन्धाताम् । रुन्यताम् | रुन्त्स्वारुण धै। रणधाव है। रणधामई । अरुणत् । अरुन्धाम् । अरुन्धन् । अरुणः। अरुणत् । अरुणदु । अरुन्ध । अरुन्धाताम् । असन्धत । अस्याः । क. . न्ध्यात् । इति । रुध्यात् । रुत्सीष्ट । अरुधत् । अरोत्सीत् । Page #95 -------------------------------------------------------------------------- ________________ रुधादिप्रकरणम् । अरुद्ध । थसाताम | अक्षासत । अपरस्यत । अरोत्स्यत । भिदिओं विदारणे । २ छिविओं वैधीकरणे । ३ । युजिर् योगे । ४ । रिचिों (१)विरेचने । रिणक्ति । रिके। रिरच। रक्ता । रेक्ष्यति । अरिण ! मरिचत् । अरैक्षीत् । अरित्क । वित्रिओं पृथम्भावे ! ६ । चिनक्ति । वि। चुादेनों लपेपणे ।७। चुणन्ति । क्षुन्ते । क्षोत्ता । अक्षुदत् । अक्षौसीत् । अक्षुत्त । दि दीप्तिप्लेषनयोः। ७ । कृणत्ति । - ग्ते । चच्छई । स्थलावितिवंट् । चन्छृदिषे चच्छुत्स। छ. दिता । छर्दिष्यति । छस्यति । अच्छुदत् । अच्छदीत् । अच्छर्दिष्ट । तृहहिसिदि सायाम् १९। तृणहइम् । ५ । २।९० । तृहः श्नामे कृते दमाममो भवति हलादौ पिति गे। तृणेदि । तृण्ढः । ततह । तर्हिता। अतृणेद । (२)इनानखं । ४ । ४ । २१ । श्नमः परस्य नकारस्य खं भवति । हिनस्ति । जिहिस । हिंसिता । तिपि धोः । ५ । ३ । ७० । धो सस्थदो भवति तिपिपरे नत्वसेः । सस जुषोरिरि त्यस्यापवादः ।अहिलत् अदिनद् । अहिस्ताम् । अहिंसन् । (३) (१) विरेचने मलादेनिः सारणम् । अधोदेशसंयोगानुकूलो व्यापार इति यावत् । (२) सशकार प्रहणं किम् । विश्नानामित्यादौ लाक्षणिकत्वानखामावः। (३) अचकाः। अवकाद्वा रघमित्यादापि पारित्वं भरतातिबोध्यम् । Page #96 -------------------------------------------------------------------------- ________________ ९२ जैनेन्द्रलघुवृत्तौ सिपिरिर्षा । ५ । ३ । ८१ । धोः सकारस्य वा रिर्भवति सिपि | पक्षे दः | अहिनः । अनित् । भहिनद | उन्दी कलेदने | १० | उनत्ति | उन्तः उन्दन्ति । उन्दाञ्चकार औनत् । श्रन्ताम् । श्रन्दन् । श्रनः औनत् । औनद् । मौनदम् । तञ्च संकोचते | ११ | तनक्ति । तञ्चित । तङ्का | कविजी भये । १२ स विनक्ति । विदू।। इषि इतिङित्वम् । विविजिथ । विजिता । अविनक् | अविजीत् । शिटल विशेषणे | १३ | शिनषि शिष्टः । शिषन्ति । शिनक्षि । शिशेष । शिशेषिध । शेष्टा । शेक्ष्यति । होधें । शिष्टि । शिण्ड्ढ । शिनपाणि । अशिनट् । शिष्यात् । शिष्यात् । अशिषत् । पत्रं पिपुल संचूर्णने । १४ । उमओ आमर्दने । १५ । इताश खं । भनक्ति । यमञ्जिय । यमथ । भङ्का । भङ्गधि । अभाङ्गीत्। भुजो रक्षा शनयोः | १५ | भुनक्ति । भोक्ता भोक्ष्यति । अभुन । भुजोऽदौ । १ । २ । ६२ । भुजेरद्यर्थे दो भवति । ओदनं भुङ्क्ते । अदाविति किम | भुनकिवसुधां भरतः । इन्धीङ् दीप्तौ । १६ । इन् । इन्धते । इन्धते । इन्स्ले । इन्ध्वे । इन्वाञ्चके इन्धि तो । इन्धाम् । इन्धाताम् । इन्धताम् । इनधै । येन्ध । ऐन्धाताम् । ऐन्धाः । विदौड़ विचारे । १७ । विन्ते । वैश्वः । J इति रुधादयः । 1 अथ तनादयः । तनुष्य् विस्तारे | १ | कृतनादेरुः २।१।७४ । Page #97 -------------------------------------------------------------------------- ________________ तनादिप्रकरणम् । कृपस्त नादिभ्यश्च गे परत उस्त्यो भवति । शपोऽववादः । त. नोति । तनुते । ततान । तेने । तनितासि । तनितासे। तनियति । तनिष्यते । तनोतु । तनुताम् । अतनोत् । अतनुत ।त. नुयात् । तम्धीत । तन्यात् । तनिषोप्ट । अतानीत् । अतनीत् । (8)तनादिभ्यस्तथासोः । १।४।१४८ । तनादिभ्यः सेोंच भवति थासिते च परतः । अतत । अतनिष्ठ। अतथाः । अनिष्टाः । अतनिष्यत् । अतनिष्यत । षणु दाने । २ ।सनो. सि । सनुते । ये था । ४ । ४।४५ । तेषां यकारे कित्यात्वं वा स्यात् । सायात् । सन्यात् । जन्सन्खना ४।४। ४२ । एप उस्य (२)झलादौ किन्याकारादेशो भवति । अ. सात, असनिष्ट । असाथाः, असनिष्ठाः । क्षणुञ् हिसा. याम् ॥ ३ ॥ क्षणोति । हम्ध्यति न पे ! अक्षणीत् , अक्षत, अक्षणिष्ट। अक्षयाः, अणिष्ठाः । तृणु अदने ॥ ४ ॥ सृणोति तर्णोति, हणुने, तणुत ॥ क्षिणु हिंसायाम् ॥ ५ ॥ उत्ये । क्षे. पोति, क्षिणोति । णिता। अक्षणीत , अक्षित । अक्षेणिष्ट । दुकृञ् करणे ॥ ६ ॥ करोति ॥ गेडनउत् । ४।४।९८ । कोडत उद्भवति (३)गे क्विति परतः। कुरुतः । हल्येति न (१) थासासाहचर्यादिनस्तएवगृह्यतेनतुमपदिनः अस एव अतत । अतनिष्ट । इत्यादिसिद्धति । . (२) सलादौ किम् । जिजनिष्यति । (३) मेकिम् । भूत पूर्वगेऽपि यथास्यात् । कुरु । तपरकर ध्युङइस्येग्निवृत्यर्थम् । तितिकिम् । करोति । Page #98 -------------------------------------------------------------------------- ________________ १४ जैनेन्द्रलघुवृत्ती mmnanamaAARArranamannaananamannaramanianumanmaramanamnnanora दी। कुर्वन्ति कृत्रा पे च ४ । ४ । १७ । कृषः परः स्योतः भवति यकारादौ म्योश्च परतः । कुर्वः । कुर्मः। कु. रुते । चकार, चक्रे । कर्तासि, कांसे । करिष्यति, करिष्यते । करोतु । कुरुताम् । अकरोत् । अकुरुत । कुर्यात् । कुर्वीत। क्रियात् । कृषीष्ट । अकात् , अकृत । अकरिष्यत् , अकरिप्यत । संपर्युषात् कृमा सुड् मूषे(१)। ४।३।११० ॥ समवाये ४।३।१११ । समादिभ्यः परस्य छनः सुड् भवति (२)मूषार्थे संघातार्थे च। संस्करोति अलङ्करतीत्यर्थः। संस्कुर्वन्ति । सी भवान्तीत्यर्थः सम्वस्यकत्रिद भूषणऽपि सुर । संस्कृतं भक्षा इति झापकात् ! उपात् प्रतिय. .. नयकृतवाक्याध्याहारे । ४ । ३ । ११२ । उपात् क. अः सुडागमो भवति (३)प्रतियत्नाद्ययं । प्रतियतो गुणाधा. नम् । विकृतमेष कृतं विकारः । वाक्याध्याहारः । आकांक्षित. कदेशपूरणम् । उपस्कृता-कम्या! उपस्कृतावैश्याः। पधोवस्योपस्कुर. थे । उपस्वतंभुले । उपस्तं भूते । वनुङ् याचने ॥ ७॥ धनुः ते। धवने । मनुङ् अवोधने ॥ ८ मनुते । मैने । मनिता। . ' (१) एवं परिष्करोति । उपस्करोति । इत्यादि (२) भूषकिम् । उपकरोति । संपूर्यस्यारेऽपि वञ्चिदि. ज्यते । यथा संस्कृतमन्नम् । (३) प्रतिथलाघकिम् ! उपकरोसि । -. - . . - . . - - - Page #99 -------------------------------------------------------------------------- ________________ क्रयादिप्रकरणम् । मनिष्यते । मनुताम् । अमनुत । मन्वीत मनिषीष्ट । समनत, ममनिष्ट | अमनिष्यत । ॥ इति तनादयः ॥ ८ ॥ अथ क्रयादयः । इकोन द्रव्यविनिमये । १ । यादेःश्ना। २ (२१७६ । शपोऽपवादः 1 क्रोणाति । हल्यभोरीः। क्रोणीतः । थश्नोरातः। क्रीणन्ति । क्रीणासि । क्रीणीयः कोणीथा क्रीणामि। क्रीणीयः । क्रीणीमः । कोणोते कोणाते । क्रीणते। क्रोणीषे ।कीणाथे। क्रोर्णा ग्थे । कोणे । क्रोणावहे । क्रोणीमहे ।चिकाय । चिक्रियतुः । चिक्रियुः चियिथ, चिक्रय चिक्रिये । कता । केष्यति । ऋष्यते । क्रीणातु कोणीतात । कोणीताम् । अक्रोणात्, अक्रीणीत । कीणीयात् । कोणीत | क्रीयात, बीष्ट अवेषीतू, अकेष्ट । अफ्रेष्यत् , अक्रष्यत । प्रीतपणे ॥ २॥ प्रीणति, प्रीणीते । श्रीपाक ॥ ३ ॥ श्रीणाति, श्रीणीते ॥ मी हिंसायाम् ॥ ४॥ (१)हिम्पोर्नुनोः । ५ । ४ । १०२ । मेरदुरोतः पराभ्यां हिमीभ्यां नु ना इत्येतयोगों भवति । प्रमीणाति, प्रमीणोते । मित्रत्यात्वं । मम।। मिम्यतुः। ममिथ, ममाथ । सिम्ये । माता । मास्यति । मीयात् । मासीष्ट । अमासीत् । (१) हि गसी वृद्धी चेति स्वादौ पठितः । मित्र हिंसायामिति क्रिया दो पठितः । तयो रुपम् । प्रहिणोति । प्रमीणाति। । Page #100 -------------------------------------------------------------------------- ________________ जैनेन्द्रलघवृत्ती - अमासिष्टाम् । अमास्त! पिञ् बन्धने ॥ ५॥ सिनाति, सि. पाय, सेता । स्कुञ् आप्लवने ॥ ६ ॥ स्तम्भुस्तुम्भुस्कुकन्भ्यः । २।१।७। । एभ्यः अनुमवति कर्तरि गेश्ना च । स्कुनोति । स्कुनाति । स्कुनुते । स्कुनीते । चुस्काव, चुस्कुचे। स्कोता। अस्कोपीत् , अस्कोष्ट ॥ सस्तभ्यादयः रांधना. यः म पदिनः । हो हलः श्नः शानः । २।१६ ७८ । इलः परस्य श्नास्यस्य शानो भवति ही परतः । स्तभान । विस्तन्भुमुचुल्भुनचग्लुचः। २।१।५०। एभ्यो लुङघङ्वा स्यात् ॥ स्तन्मे। ५। ४ । ४८ । गे: परस्य स्तम्भे पो भवति । व्यप्रभत् । अस्तन्मीत् । युन बन्ध. ने ।। ७ ॥ गुनाति' युनीते । कून् शब्दे ॥ ८ ॥ कूनाति, क्. नीते । कविता। इन हिंसायाम् ॥ १० ॥ दणानि, दृणीते । दृ. अ हिंसायाम् ॥ १० ॥ दृणाति दृणीते ॥ पूअपवने ॥ ११ ॥ . प्वादेःमः। ५ । २ । ७८ । प्यादनिां शिति पो भवति । पुनाति, पुनीते पविता । लु छेदने ॥ १२॥ लुनाति, लुनीते । स्तृञ् आच्छादने ॥ १३ ॥ स्तृणाति । शरः (१)स्वयि । तस्ता. र। तस्तरतुः । तस्तरे । स्तरीता, स्तरिता स्तृणीयात, स्तुणीत ! स्तीर्यात् ॥ लिस्योः ।।१।९०। भ्याभृदन्तात्परयो लिकस्थोरिड्या भवति (२)दें । नालिडि। ५।७ । ८७। . (१)हलोऽनादरित्यस्यापवादः । (२) देकिम् । अवारिष्टाम् । Page #101 -------------------------------------------------------------------------- ________________ क्रयादिप्रकरणम् । # वृत हो लिङि नदीः । स्तरिषीष्ट । उतिकत्वं स्तोषष्ट । शृतो वालमस्त्री | मस्तारीत्। अस्तारिाम अस्तारिषुः । अस्तरिष्ट । अस्तीष्टे । हिंसायाम् ॥ १४॥ कृणानि कृणीते । खकार, बकरे ॥ वृञ् वरणे ॥ १५ ॥ वृणाति वृणीते । बधार बबरे । घरिता, परीता । पुषादुत सूर्यात्। वरिषीष्ट । पूर्वीष्ट । म धारीत् । अषारिष्टाम् । भवारेष्ट मवरीष्ट । अबू धू क अपने ॥ १६ ॥ नाति, धुनीते धविता, धोता। अधाषीत् । अधविष्ट । अधेोष्ट || प्रहझ उपादने ॥ १७ ॥ गृह्णाति । गृहणीते। अग्राह, जगृहे ग्रहोऽलिटि (१) दी | ५ | १ | ८५ । महेरेकाचः परस्य इटो दी ने तु लिटि । गृह्णाति । गृहोते। जग्राह । ज. गृहे | महीता । गृह्णातु । इलः नः शनिः । गृहक्षण गृह्याव । महिषीष्ट । इति न ऐप् । अप्रास् । अग्रहीष्टाम् । अग्रहीष्ट । अग्रहीषाताम् || कुप निष्कर्षे ॥ १८ ॥ कुष्णाति । कोषिता । अश भोजने ॥ १९ ॥ अश्नाति । अशिता । अशिष्यति । अनातु | अज्ञान । सुष स्तेये ॥ २० ॥ मोषिता मुषाण ॥ शा अवबोधने ॥ २१ ॥ जौ । हुड् सम्भतौ | २२ | हृणीते । वनुषे । षत्रुद्धे । वरिता, वरीता । अवरिष्षं अधरीष्ट्र मनृत | इति कन्यादयः ॥ ९ ॥ t 1 अथ चुरादयः । रस्तेये ॥ १॥ पाशरूपषीणातूलश्लोक (२) सेना(१) अलिटिकिम् | जगृहिव । (२) पाशाद्विमोचने । विपाशयति । रूपाद्दर्शने । रुपयति Page #102 -------------------------------------------------------------------------- ________________ जैनेन्द्रलघुघुती लोमत्वचवर्मवर्ण चूर्णचुरा देर्णिच् । २ । १ । २२ । भ्यो णि स्यात् स्वार्थे । "ध्युङः" इत्येषु तदन्ताधव इति धुत्वं । तिप् शयादि । एवयादेशौ । चोरयति । ९८ 1 णिचः । १ । २ । ७१ । जिताद्धो भवति फलेश चोरयते । चोरयामास । चोरयिता । श्रोर्यात् । चोरयिषीष्ट । णिकमिति कच् । णी कचिति प्रः । लिडुच्कचिधरिति द्विस्वं । हलोऽनादेः । "घेरिति" चस्य दोः । अच्चूचुरत, अचू चुरत || कथ चन्दने ॥ २ ॥ अकारस्य खं । परेऽचः पूर्वविधौ । १ । १ । ५७ । इति स्थानियवानोडे । कथयति । अकारस्य खत्वाद्दोंसन् वद्भावो न । अत्रकधत् । गण सेयाने | ३ | गणयति । - ईसगणः । ५ । २ । १८३ । गणयतेश्वस्य त्रिचा ईद्भवति । अजीगणत् | अजगणत् ॥ इति चुरादयः ॥ १० ॥ बणियोपगायति । उपयोजयति । तूलैरनुकरोति अनुनूलयति । इलाके रूपस्नीति | उपलोकयति सेनया अभियाति । अभि घेणयति । लोमान्यनुमार्चिंट । अनुलोमयति । त्वचं गृह्णाति । त्वचयति वर्मणासंनह्यति । वर्मयति । वर्णगृणाति । वर्णयति । चूर्णैरवध्वंसयति अथ चूर्णयति । चुरादेः स्वार्थे । चोरयति । इति सूत्रदाहरणानि । Page #103 -------------------------------------------------------------------------- ________________ णिजन्तप्रकरणम् । अथ ण्यन्तप्रक्रिया | स्वतन्त्रः (१) कर्ता । १ । २ । १२४ । स्वन्त्रः आ रमप्रधानः कर्तृ (२) संशो भवति । तयोजको हेतुः | १ | ३ | १२५ | स्वतन्त्रस्य प्रेरको यः स हेतुसंज्ञा भवति । हेतुमति |२| १ | ३४ | हेतु ( ३ )मतिध्यर्थे णिच् स्यात् । भवंतं प्रेरयति भावयति भावयते । ओ (४) पुणज्ये | ५ | २|११| वस्योपर्णस्य सनीत्वं स्थाप्तवर्गय‍ जकारे वर्ण परेषु परतः । अवीभवत् । ष्ठा गतिनिवृत्ती । १ । 4 अतिब्लीकनुपक्षिमायातां पुग् णाबैषु । ५ । २ । ४१ । अदीनामाकारान्तानां च णौ परे भवत्यै च | स्थापयति । स्त्र इत् । ५ । २ । ११८ | अस्योङः करूपरे णौ छन् स्यात् । अतिष्ठित् । घट चेष्टायां ॥ २ ॥ प्नः । ४ । ४ । ८६ । घदानां शादीनां Addit ९९ (१) प्रधानीभूतध्वर्थाश्रयत्वं स्वातंत्रयम् | कर्तृत्वंचधूपात्तव्यापाराश्रयत्वं । (२) प्रेरक प्रयोजकः तद्व्यापारानुकूलव्यापारवानित्यर्यः ॥ (३) स्वनिष्ठाधारता निरूपितोभयता सम्बन्धेन हेतुर्यत्रवि घतेस हेतुमान् व्यापारः । तादृशप्रयोजकव्यापारेषणादौ च वाच्येणिचस्यादिति फलितार्थः । (४) पक्षे वाक्यमपि लाघु । · Page #104 -------------------------------------------------------------------------- ________________ जैनेन्द्रलघुवृसी १०० खोज: प्रः । घटयति हा शपत् ॥ इति व्यन्तप्रक्रिया ॥ १ ॥ सापने । कपयति । अजि. अथ सन्नन्तप्रक्रिया | तुमीच्छायां घोषं । २ । १ । ५ । (१) घोरकष्ठायां कृते तुमि सन् वा भवति तुमचोप् । पठ व्यक्तयां वाचे । ९। सन्यङोः | ४ | ३ | ८ | सनन्तस्य यङन्तस्य च द्वे प भवतः । पठितुमिच्छति पिपटिषति । सगे (२) सः | ५ |२| १५१ । सकारादावगे सस्य तः स्यात् । अतुमिच्छति जि. पत्सति । हनेिङ्गम्यचां सनि । ४ । ४ । १४ । अजन्तामां हन्तेरदेशगमेश्च दी लादी सनि । झलिका | १ | १ । ८३ । मन्ताः परो झलादिः सन् किद्भवति । . दामि । कर्तुमिच्छति चिकीर्षति । सनि ग्रहगुहश्च । ५ । १ । ११८ | प्रहगुहाभ्यां उगन्ताच्च परस्य सनो नेड् भवति । बुभूषति । इतेि सनन्तप्रक्रिया ॥ २ ॥ (१) धोः किम् | लगेमभूत् । प्राचिकर्षित् । इच्छायां कि म् कर्ते जानातीत्यादावपिसन् व्यापत्तेः । (२) सः किम् । भश्यति । इकः किम् । पिपासयति । झल् किमू । शिशयिष्यते । Page #105 -------------------------------------------------------------------------- ________________ १०१ यङङन्तप्रकरणम् । अथ यदन्तप्रक्रिया | घोर्यङ् (१) क्रियासमभिहारे । २ । १ । १९ । धो ये भवतिक्रियासमभिहारे ॥ यङपोरेप् । ५ । २ । १७९ | यति यपि च परत वस्य पय् भवति । विद. स्तवादः पुनः पुनरतिशयेन वा भवति यो भूयते । बोभूयाञ्चके । अबोभूयिष्ट । नित्यङ्गतिविशेषे । २ । १ । २० । नित्यं यङ् भवति गति विशेषे गम्यमाने ॥ दीरक्षितः । २ । १ । १८० | अतिश्चस्य दीर्भवतियङ्कुपोः । कुटिलं ब्रजति वाब्रज्यते ॥ हलोय: (२) । ४ । ४ । ५० | हः परस्य यकारस्य खं भवत्येंगे | परस्योदेः । मतः । वासवके । या वजिता ॥ गृस्वतः | ५ | २ । १८६ | कारवा स्य रीगागमो भवति यङ्ग्यकुपोः । वरीवृत्यते । वरीवृताञ्च के । वरीवृता । क्षुम्नादिषु । ५ । ४ । ११० । जखं न । मर्रानृत्यते । जरीगृश्यते । इति यन्तप्रक्रिया ॥३॥ अथ यहुय् प्रक्रिया | योऽचि । १ । ४ । १४४ | यङोचिऽबहुलमुब् मयति । बहुलग्रहणासं विनापि क्वचित् । त्यस्खे त्याधयन्यायेन द्विश्वादिः । चकायै च । धुत्त्वालादयः । भारिपाठाच्छ । (१) एकाच इत्येव । तेन भृशंजागतिविप्र य न । इलदेरिश्येव । रोग भृशमीक्षते इति विग्रहे यह न । (२) य इति संघात ब्रहणम् । संघात प्रहणं किं इथिया । Page #106 -------------------------------------------------------------------------- ________________ १०२ जैनेन्द्रलघुवृत्ती ङो (१) वा | ५ | २ | १९२ | कुन्तास्परस्य हलादेः पिता गस्य ईवा स्यात् । बोभवीति, बोभोति । बोभूतः । अत्यात् । बोभूवति । बोभवाञ्चकार । बोभवामास । बोभवि सा । योभविष्यति । योभवीतु । बोमोतु । बोभूताम् । योभुवन्तु बोभूहि । बोभवानि । अवोभयत्, अबोभोत् । अबोभूताम् । अवोभवुः । बोभूयात् बोभूयताम्, बोभूयुः । बोभूयात् । बोभूयास्ताम् । बोभूयासुः । स्थेपिति सेरुप् । यहां तीपक्षे एवं बाधिश्वानित्यत्वादुवुक् । अबभूवीत्। अथोमो. तू । अयोमूताम् । अयोभुवुः । अवाभविष्यत् इति यकुपप्रक्रिया ॥ ४ ॥ अथ नामधुत्रक्रिया | खपेः कन् । २ । १ । ३ । स्व(२)स्य यदिवन्तं त स्मादिच्छायां वा कज् भवति ॥ सुपोधुमृदोः । १ । ४ । १४२| घुमुदारन्तस्यावयवस्य सुप उब भवति। क्यचि५|२| १४२ | अर्वणस्य धर्भवति क्याचे । आत्मनः पुत्रमिच्छति पुत्रीयति । नः क्ये | १ | २ | १०३ | न ( ३ ) तस्य ये प । १ (१) यङन्ता सितो गस्या भावात्सामर्थ्याद्यङकुबन्त अद्दणम् । (२) वाक्याम्माभूत् । महान्तं पुत्रमिच्छति । स्वस्येति किम् । राज्ञः पुत्रमिच्छति । (३) नान्तस्येति किम् । वाच्यति । Page #107 -------------------------------------------------------------------------- ________________ नामधुपकरणम् । रतः पदसंशा भवति । न खं । राजीयति । नान्तभेवेति किम्वाच्यति । पा(१)क्यस्य | ४।४।५, हलः परयोः क्यन्क्यकोः खं वा स्यादगे। परस्यादेः। अतः खः । तस्य स्थानित्वात् ध्यु इत्येष् न । समिधिता। समिध्यिता । का(२)भ्यः।२।१।७ । उक्तविषये काम्यः स्यात् । पुत्रक्राम्यति । पुत्रकाम्यिता। गौणादाचारे । २।१।८। गौणदिचन्तादाचारेऽर्थे वा क्यञ् भवति । पुत्रमिवाचरतीति पूत्रीयति छात्रम् । विष्णूपति द्विजम् । ( सर्वमृद्भ्यः क्वित्रा भवतीत्य के ) अश्व श्वायरति अश्यति । स्व इवाचरति स्व. ति। ड(३)स्य किझलो डिति । ४। ४ । १३ । उसंशकस्योकोही को झलादौ च द्धिति दमिवाचरति र दामति । राव राजानति ! पन्या इव पथीनति ॥ कष्टाय । २ । १।१२। अपस्तात्कष्टशद्वादुत्साहे थे क्य भवति |कप्यायक्रमते कठायते । पापं कर्तुमुरसहत इत्यर्थ रोमन्यतपः शब्दवैरकलहाम्रकण्वमेधात्कृति । २ । १ । १४ । एभ्यः करोत्यर्थे क्यङ् भवति । शम्दं करोति शब्दायते । मृदोध्वणिजबहुलं । २ । १ । १। २८ । (१) समिधमिच्छति । समि दिवाचरतीति विग्रहे क्यच् यडी भवतः। (२) कस्य नेत्वम् । उच्चारण सामर्थ्यात् !. (३) उस्यति किम् । मोदनपक् । क्रोशलादौ च किम् गम्यते । विकति किम् । गन्ता! . Page #108 -------------------------------------------------------------------------- ________________ २०४ जैनेन्द्रलघुवृत्ती मृो धूमामर्थे णिज् भवति बहुलं बरं करोत्याच बा धयति । इति नामधुप्रक्रिया | अथ कण्ड्वादयः । कण्वादेर्य | २ | १ | २५ | कण्ड् इत्येवमादिभ्यो य(१)क् स्यात् स्वार्थे । कण्ट्ञ् गात्रविघर्षणे । १ । कण्ड्यति। कण्डूयत इत्यादि ॥ इति कण्ड्वादयः ॥ अथ पदव्यवस्था । द (आत्मनेपद ) प्रकिया । कर्तरि । १ । २ । ८ । कर्तरि आर्थे दो भवाते । व्यतिलुनीते । ( क ( २ ) र्मव्यतिहारे इति यो विहितस्तरसहचरि तः कर्मव्यतिहारोष्यार्थः कर्मव्यतिहारच कर्मग्रहण सामर्थ्यात क्रियाव्यतिहारः ) न गतिहिं सार्थेभ्यः । १ । २ । ९ । गत्यर्थेभ्यो हिंसार्थभ्यश्च घुम्यो आर्थे दो न भवति । व्यति गच्छति । व्यतिघ्नन्ति । निविशः । १ । १ । ११ । मि. विशते ॥ विपराजेः | १ | २ | १३ | विजयते । पराज यते ॥ स्थोऽपविमाच | १ | २ | १७ | भवतिष्ठते । - तिष्ठते । प्रतिष्ठते । ज्ञोड (३) बहुवे । १ । १ । ४० १ I (१) यकः किरवंधुरवेनियामकम् । तखिगुणनिषेधाय क्रियते स्वाभावे व प्रसृत्यातही रास्पपटमेव | (२) कर्मव्यतिहारो नामक्रिया विनिमय इत्यर्थः । (३) मपहृषोपहतुतिरपलापः | अबाधितपराकविपरीत Page #109 -------------------------------------------------------------------------- ________________ पदप्रकरणम् । शतमपजामाते । अलपतीत्यर्थः । धेः। १।२१ ४१ । जानारोकोदो भवति । सर्विषो जागीते सर्विषोपायन प्रथ तंत इत्यर्थः। उपरोऽ()धेः।१।२।४८। गुरुवचममुधरते । उनकम्यचरतीत्यर्थः । समोमया।।२। ४९ । रथेन सञ्चरते। स्वीकृतावुपायमः। १।२। ५० । उपपूर्वाधमः स्वकिताव दो भवति । दास्या संयच्छते का(२) मी। सनः पूर्ववत ।१२।५७पूर्वो यो. धुस्तद्वत्समन्तादो भवति । शिशयिषते । पदिधिषसे । हल. न्तात् ।१ । १८४ । इको(३)ऽन्तः समीपो यो हल तदन्ता लादि सम्किद् भवति । मिविविक्षते ॥ गन्धः (४)नावक्षेपसेधान्यायपतिपनप्रकथोषपोगकृतः । १।२।२७ । एपर्थेषु को दो भवति । गन्धन-सूचनं । उरकुरुते । सूचयतीत्यर्थः । अवक्षेपो भर्सनम् । श्येनो चर्ति बोधनायतदुपपाएकामावप्रतिशवनेच्छामपखव इति दयम्। (१) अधेरिति किम् । पापमुन्धरति । उपरिण्याबमछसीयर्थः। (२) कामी सतस्पदवातीत्यर्थः । भशिष्टव्यवहारेभावक्तव्या इति नियमेन मा भवति । (३) कोऽन्तात् किम् । यियक्षवे। सलादिकिम् । पि. पति पते । कर्तरीत्येव । भाषकर्ममो मामूत्। . (४) पषु किम् । कलंकरोति । Page #110 -------------------------------------------------------------------------- ________________ जैनेन्द्रलघुवृत्ती ', कामुत्कुरुते । जिनमुपकुरते । संघत इत्यर्थः । परवारान् प्र. कुरुते तेषु सहसाप्रवर्तते। पधोदकस्योपस्कुरुते । गुणमाधत्ते । कथाः प्रकुरुते ! कथयतीत्यर्थः। शतं प्रकुरुते । धर्मार्थ विनियु. के । पम्धिति किं ? धर्म करोति ॥ भुजोऽनयने । ओदन भुक्ते। अनयने िमही भुनकि महीपालः । इति प्रक्रिया ॥ अथ मप्रक्रिया ॥ परानुकृतः । १।२।७५ । परानुभ्यां को मं भवति । अनुकरोति, पराकरोति ॥ प्रत्यभ्य निक्षिपः ।। । २ । ७६ । एभ्यः' क्षिप भवति । अभिक्षिपति ॥ प्रयहा ।१।२। ७७ प्रवदति ॥ मृषः परेः(१)१।२ । ७८ । परिमुति । व्याङश्वरमः। १। २। ७९ । विरम ति । उपात् । १ । २ । ८० । वेषदत्तमुपरमति। उपर मयतीत्यर्थः । इति पत्रव्यवस्था । ७ । अथ भावकी प्रक्रिया ॥ छौ।१।२।७। डावर्थदो भवति ॥ गे पक । २। १ । ६३। धोयराभवति किवाचिनि गपरे। माख्यातवाच्यस्य भा(२)वस्यकत्वात् अस्मशुष्मलशाभावाच्चा न्यसशक प. (१) रह परे रिति योमधिभज्य परियाइति इत्यपिसिधान। (२) साध्या सिद्ध रुपा धा क्रियाभावः । अत्र साध्यत्वं च क्रियास्तराकांक्षानुत्थापकतावच्छेदक रुपवस्वम् । यथा पचति करोति । इत्यादि । सिस्त्वंच क्रियान्तरा कालो स्थाप कसाबच्छेदक धर्मषम् यथा पाफ इति । , Page #111 -------------------------------------------------------------------------- ________________ भाषकर्मप्रकरणम् । १०७ -wnwannnwhr naam क एवं च भवति । स्वया मया अन्यैश्च भूयते । यभूषे । सिस्यसीयुट्नासौ ङौ ग्रहाऽ झनदशा जिव दिद् च । ४ । ४।६० 1 प्रहरजन्तेभ्यो इन्दम् भ्यांच परेषां स्यादीनां हावर्थे त्रिवत्कार्य स्यादिडागमश्च त्रि. पद्भाधपक्षेऽयमिद । प्रिपन्नाचा दैए । भाषिता, भविता। भावि. प्यते, भविष्यते । भ्यताम् । अभ्यत । भाविषीष्ट । भविपीट । कर्मण्यात्मनि ।२।१।५३ । यदा सोकर्यात कर्म कर्तृ स्वेन विवक्ष्यते तदा कर्मण्यात्मनि विहिते तशदूपरतो वा जि भवति । अकारि कटः स्वयमेष । ( गिव शावकर्मकोऽपि सकर्मकः) अनुभूयते आवश्चैत्रेण त्वया मया छ । अनुभूयते। अनुभूयन्ते । त्वमनुभूय से | अहमनु भूये । अन्धभावि । अन्व भाविषयताम् , अन्यभविषाताम् । णि खं । भाव्यते । भावयाधके । भाषयाम्बभूवे । भावयामासे | भिवट् । "असिस्वा . मात्" इत्यसिद्धत्त्यापिणखं 1 भाविता भावयिता । भाषिष्यते। भावयि प्यते । आभाव्यत । भाग्येत । भाविषीष्ट ! भाषयिषीष्ट । अभाषि। अभाविपाताम्। अभावयिषातामात्रुमध्य ते बुभूपाल! चुभूषिता । कुभूषिभ्यते।बोभूप्यते । बोभूयो। दीरको स्तूयते । जिनः ।स्ताविता स्तोता। स्ताविष्यतेस्तोग्यते । अरु मस्तावि। अस्ताविषासाम्, अस्तो पाताम् | ऋगतौ । फायति पए । अर्यते । स्मर्यते ॥ सस्मरे। त्रिषदिट् । आरिता, अर्ता । स्मारिता, स्मर्ता । इलुरु इति म छ । सस्यते। दियो रिति - - Page #112 -------------------------------------------------------------------------- ________________ जैनेन्द्र लघुवृत्ती नुम् । नन्वते । जिः । इज्यते तपोऽनुता पेच ।२।१।१६। भस्माधिनमतिकर्मकर्तयनुनापेच । अन्वततपापे(३)न । तनोतर्यकि।४।४।१५। तनोते राव वा स्याधाकिं । तायते, तन्यते । दयिते, ददे । भिकलो युक् । ५।२। ३८ । आतो युगागमो भवति, कृति णिति च परे। दायिता, दाता । दायिषीष्ट, वाघीष्टं । अदायि । अदायिषाताम् । भज्यते । भले औ।४।४।३१ । भञ्जन खंषा भवति औ परतापभाजि अभजि । लभ्यते । भिणमोर्वार्गेः। ५। १४८ । लभे र्नुमागमो वा भवति । अलभिम, मलामि । प्रति भाषकर्म प्रक्रिया1८। अथ कर्मकर्तृप्रक्रिया। यदा कर्मैप करीत्वेन विवक्षितं तवासकर्मकाणामप्यक. मकस्वास्कसरि भाषे च लकासा क(२) मेवश्रवादीनां ।।२।। ७९ । श्रषस्यादिघर्जितानां धृन्मं कर्म(३)क. (२)पुंसेति शेषः। विचार्य कर्म करवा पश्चादशोचीत्यर्थः। (२) कर्म कर्तृत्वं च । धूपगत व्यापाराश्रयत्वे सति णि. अर्थव्यापारेपाऽऽप्यमानन्धेन विवक्षितत्वम् । (३) कर्मणा तुल्य क्रिया को कर्म यतस्यादिति फलि. कार्यः । कर्म कारकं यदा कर्तुत्वेन विषक्ष्यते तदा कर्म का. पोणि यगदीनि भवन्तीति भावः बत् किम् । ज्याश्रयी भावे लो यथा स्यात् । मिपते कुसूलेन । Page #113 -------------------------------------------------------------------------- ________________ लकारार्धप्रकरणम् । १०९ तर विहिते लकारे कर्मवत् कार्य भवति । तेम यगवादयो भ. धति । भियते कुशलः स्वयमेष । एवं पच्यते फलं स्वपमेव । अपाधि, अमेदि। भावे । भियते काठेन । इति कर्म करें। प्रक्रिया। अथ लकारार्थ प्रक्रिया। भयद्यभिज्ञोती लटू । २।२।९३ | विद्यमाने पच्छब्द (१)अभिशापश्चने वाचि धोर्लट् स्यात् । लोऽपवादः । यस निधासे । १ । स्मरसि जिनदत्त मथु(२)रायां यत्स्यामः | अयदि किम् । अभिजानासि जिनदर याने अभुमहि । एवं चुध्यसे, चे तयसे । (३)स्मेश।१०। घोर्लभवति स्मेपरे । लिटोऽपवादः । यजतिस्म देववचः । वा परे। २।३ । ११४॥ अवधेः परस्मिन् भागेकाले वय॑ति लडादिभवत्यनहोरात्रे । कदागतोऽसि । अयमागच्छामि, अयमागमया । कागमिष्य. सि । एष गच्छामि, गमिष्यामि था। है तफलपोलि। २।३।१३२ | देतो तत्काले च ध्यर्थे पत्तेमानारोलिं. भवति । जिनमेश्शेत् सुलं यायात् । जिनं नम्यति ने मु. (१) अभिलाषचन-मरणपर्यायोपपदम् । तस्मिन्नुपपदे ला भवतीतिफभिसार्यः । (२) मथुराधिकरणकास्मत् कर्तृकभूनानद्यतनकासकर्मक स्मरणमिति शान्नबोधः। (३) स्मशम्भूतकालद्योतका। Page #114 -------------------------------------------------------------------------- ________________ ११० . जैनेन्द्रलघुवृत्ती खं यास्यति । भविष्यत्यये प्यते । नह हन्तीतिपलायते । वि. धिनिमन्त्रणेति लिङ्ाविधिः प्ररण मृत्यादः नियस्य प्रवत्तनम । पजेत । निमन्त्रणं नियो गकरण । आवश्यकंकुर्यात सामायिकम् । आमन्त्रण स्खे च्छाकरण । वह भवानासीत । अधीयः सत्कारपूर्वको व्यापारः । पुत्रमध्यापयेबान् । संग्रश्नः सं. प्रघारणं किं भी जैनेन्द्रमायीय । उत तर्कम् । प्रार्थन-या था । भोभोजनलभेत । एवं लोट् इति लकारार्थ प्रकिया।१० अथ कृदान्ताः । कृदमिङ ।२।१ । ८० । इतः प्रभृत्यत्र धोरधिका. रेमिङ् वर्जितात्याः शत्संज्ञा भवन्ति । प्रोक्तंऽसमः । ।१ । ८१ । ग्यु इत्यस्मात् पार येत्यास्तव्यसंशका भवन्ति । कतरि(!)कल । २ । ४ । ५२ । त्यः कतरि स्यात् । इति माते । तयोब्यक्तखाः । २।४। ६५ । पते भावकर्मणोरेव स्युः । तच्छानीयौ । २।१। ८३ । धोरतोयीस्तः । धितव्यं । एधनांयत्वया । ( भावे औत्सार्गे: कमेकवचनं क्लीवत्वंच ) चे तव्यश्चयनी यो वाधर्मस्त्वया यूज. व्याबहु(२)लम् । २।३। ८५। गुज् व्यसंझकाश्च बटु - - - -. -. ..- .... .- . . (१) अनिर्दिष्टाः हातः कर्तरि भवतीति फालतार्थः । (२) यहनान् लाति गृहणालीतिधिग्रह कस्त्यः । इटिचारसं च भवति । Page #115 -------------------------------------------------------------------------- ________________ कृदन्तप्रकरणम् । wwwwww ले भवन्ति । क्वचित प्रवृत्तिः कन्दिप्रवृत्तिः कचिद, विभाषाकचिदन्यदेव । विधर्षिधाम बहुधासमीक्ष्य, चतुर्विधयाहुलक. वदन्ति ॥ १ ॥ स्नात्यनेने तिस्नानायंचूर्ण । दीयतेऽस्मै नानायो विमः । योऽचौरासुयुवः । २।१।८४ । अज्ञ. न्ताद्धोर्यो भयति रादीन बजयित्वा ॥ इंध । ४।४ । ६३ । आकारांतस्य धोरीत्वं भवति । देयं । ग्लेयं । पोरदुलो ऽपि वषिरपिलपिचमः ।२।१। ८५। पर्वर्गीसादुदुझे धो यों भवति पादीन् वर्जयित्वा । शष्यम् । लभ्यम् ॥ पिति कृति तुक । ४ । ३ । ५८प्रांन(१)स्य तुगागमोभवति पति कात परतः । इत्या प्रस्तु. स्यः । शास अनुशिष्टौ ॥ शास(२)इत १४.४।३२॥ शालउ इयत्याड हलादौ च विति । शिष्यः । वृत्यः । शाहत्यः । जुष्यः। कृमृवृष्जपशामदुहगुहः । २ । १ । ९८ । एभ्यः क्या वा भवति । कृत्यं । मृज्यं । पयः । २ । १।१०० | धोयो भवाते । कार्यम् । धार्यम् । हार्यम् । च (३)जोः कुपिण्ययोस्नेऽनिटः । ५। २।५।५३ । (१) प्रांतस्येति किम् । प्रामणीः । पिति किम् । कृतम् । क. ति किम् । पटुतः । ननु ग्रामणिकुलमित्यादौ तुक् स्थादिति चेन्न । प्रदेशस्य वहिरङ्गत्वेनासिद्धत्वात् । अन यवतुगागमोनभवतीति बोध्यः। (२) अङिहलादौ च फिम् । शालति। क्रिति किम् शास्ति। (३) अत्र यथा संस्य नेप्यते । तेन रक्तरागादिति लिझान् । Page #116 -------------------------------------------------------------------------- ________________ जैनेन्द्रलघुवृत्ती मर्निटो धो वकार जकारयोः कुत्वं स्यात् घिति प्ये च पर. । मृजरैप ।५।२१। मृजोरैभवति । मायः । भु. जोऽदौ ।५।२। ७६ । भुरद्यर्थे प्ये कुन भवति। भो. ज्यम् । भोग्यमभ्यत् । इति दन्त कृत्य प्रकृया। ॥ अथ कृदन्ताः ॥ पख् । २।१।१०५ ॥ धोरेतोस्तः कर्तृरि। युवारनाको। ५।१।१ यु बु एतयो रनाको स्तः । कार(१) कः। कर्ता ॥ नन्दिग्रहि पचादिभ्योल्युणिनाचः। २ ।१ । १०६। नयादयुः प्रहाइर्णिन पचादेरवस्या. तू । नन्दतीति नन्दनः। अनमर्वयतीतिजनार्दनः। लवणः। ग्राहो । स्थायी । मन्त्री ! ज्ञाकपीगुङः कः। २। १। १०७। पभ्यः कास्यात् । जानातीतिशः। कृशः । प्रियः । आतोगी ।२।१।०८। भाकान्तामोः को भवति गावाचि । प्रशः 1 सुग्लः ॥ गेहेकः।२।१। ११९ : गे(२)छे कर्त. रिप्रहः कोभवति । गृहम। कर्मण्य(३)। २१ २।१ । कर्मणि पाच धोरम् भवति । कुम्भ (१) करोतीति विग्रहः (२) गृहणाति धान्यादि कमिति गृहम् । (३) साविषिधकर्म । निपये, विकार्य प्राप्यं चेति भेदा तब शिवस्यै कुम्भकारः । विकार्य: । काण्डलु नातीतिका है. . . Page #117 -------------------------------------------------------------------------- ________________ कृदन्तप्रकरणम्। कारः । आतः कः।२।२।३ । आकारांताद्धोः कर्मणिघाचि को भवति । अणोऽपवावः। इटिचात्त्रं । गोदः । धनदः । कम्बलदः । (ग) मूल विभुजादिभ्यः कः। मूलानि विभुजतीति मूल विभुजो रथः। अलरुहम् । महीनः । च रेष्टः ।। २ । २१ । अधिकरणवाचिचरेष्टो भवति । कुरुवरः भि(१)चासे नादाये २।२ । २२ । भिक्षादिषु वानु चरेष्टो भवति । भिक्षाचरः। से नाचरः। श्रादये तिप्यान्तः आदायचरः । कृमो हेतुशीलानुलोम्येऽज्ञान्दश्लोक कलह(२)गाथावरचाटूसूनमन्त्रपदे । २।२।२५ । शब्दादि जिते कर्मणियाचि कृतयः स्यात् हेतौ शोलेऽनुलोम्ये च गम्यमाने। कृ कमि कंस कुम्भ कुशा की पात्रेऽतोऽ५ । ४ । ३४ | क कम्यादि प्यतः परस्था झेरास्थस्य रेफस्य से सिर्भवति ! यशस्करी विद्या । वयनकरः । यशस्कर्गी । अतः किम्-गीकारः । अझेः किम् । स्वः कामः। से किम् । यशः करोति । एजेः खश । २।२। ३२ । ण्यन्तादेजेः खश् स्यात् । मुमचः । ४ । ३ । १७७ । अजन्तस्याझे मुम् भवति खितिकृति परतः | जनमे३)जय। (१) कथं सहचरः सहचरीति प्रयोगसिद्धिरिति चैटुच्यते पचादिषु चरडिति पठ्यते । अत एव प्रयोगसिद्धिः सुलमैव स्यात् । (२) अनुलोम्पेतिकिम् । कुम्भकारः। (३) जनान् कम्पयतीत्यर्थः। Page #118 -------------------------------------------------------------------------- ________________ जनेन्द्रलधुवृत्ती नीति जनमेजयः। प्रियवशेचदः स्वचु । २।२। ३९ । प्रियंवदः । वर्शवदः। मन्वन् कनिविचः कचित् । २ । २। ६२ । एते त्याः क्वचिदृश्यन्ते । पशि ! ५।१। १.१४ । धार्यशादौ परे नेड् भवति । शहिसायाम् । सुशर्मा । प्रातरित्वा ! बन्याः । ४ । ४। ४१ । अन्नम्तस्थ धोरातस्था द्वन्यादीपरतः। रुन् रिम् हिंसाम् । रोट- रेट्-ड् । कि । २।२।६३ । धोः स्विप क्वचिद् दृश्यते । उख:स्त्रत् ।पर्णध्यत् । वाहभ्रट् ड् । सुपि शीलेऽजातो पिन । २।२।६६ | जातिवजिते सुपिवाचि धोगिन् भवतिशीले (१)गम्यमाने । उष्णमोजी। मनः । २।२।७० । सुषि मन्यते णिन् स्यात् । दर्शनीयमानी खचात्मनः । २ । २।७१ । स्वस्था )त्मनः सुपि वात्रि मन्यतेः खश् स्यात् माप्णिन् । पण्डित मात्मानं मन्यते पण्डितमन्यः। पण्डितमानी। खिसऽशः । ४ । ३ । १२६ । खिदन्ते पर पूर्व पदस्य प्रस्थान तुझेः । ततोसुम् । कालिं मन्या । करणेयजः । २ । २।७३ । करणे सुबन्ते घाचि (३)भूतार्थे यजेणिन् भवति कर्तरि । सोमेनेटवान सोमयाजी । अग्निष्टोन याजी (४)हशे; --..- ..-. . . . ... --- (१) शीलेगम्यमानेकिम् । कदाचदुष्गम् भुते । (२) आत्मनः किम् । दर्शनीयमानी देवदत्तो जिनदतस्य । (३) भूतार्थे किम् । सामेन यजते । . (४)न व पारदृश्रेत्यादौ भन्वन्नित्यादिना क्वनिषि सिद्धे --- - Page #119 -------------------------------------------------------------------------- ________________ कृदन्तप्रकरणम् । कनि । २।२। ८१ । कर्मणि भूते । पारंइष्टवान् पारदृश्वा । राज्ञि युधि कृतः । २।२।८२ । क्वनिप् स्यात् । युधिरन्तावितण्यर्थः । राजानं योधितयान्-राजयुध्या। राजकृत्वा सह । २।२।८३ । कर्मगीति निवृ. तम् । सह योधितवान , सहयुध्वा । सहकृत्वा । जनेई । २ । २ । ८४ । षे कृति बहुलं । ४ । ३ । १४ । रनुप् । सरसिजम् । सरोजम् । कचित् । २ । २ । १९ । क्वचिदन्यस्मिन वाचि जनेडों भवति । प्रजा । क्तक्तवतुतः। १।१।२८ । तक्तवतू तसंझौ भवतः तः।२।।८५॥ धोभूते तसंज्ञकस्त्यो भवति । तत्र तयोरेवेति भावकर्मगोः क्तः । कर्तरि दितिकतरिक्तवतुः। उकाषितौ । स्नातमया ।स्तुतस्त्वयाजिनः । ब्रान्तस्य सोनः पूर्वस्यऽदोपू मूछिमदाम् 1५। ३ । ५९ । (शेदकाररेफाभ्यां परस्य तसंज्ञकस्य तस्य नत्वं भवति पूर्वस्य दस्य च प्रादीन वर्जयित्वा । शीर्णः । भिन्न छिन्नः । स्फादे(२)रातोधोधण्यतोऽध्यारूपः।५।३। ६. | त संज्ञकस्य तस्य नो भवति । द्राः। ग्लानः। ल्वादेः। पुनः क्वनिन् विधानं व्यर्थमितिवाच्यम् । त्यान्तरवाधनार्थ मावश्यकत्त्वात्। (१)दकार रेफाभ्याम् किम् । कृतम्। तसंशकस्येतिकिम् । कर्ता । पूर्वस्य किम् । परस्थमाभूत् । भिन्नवद्भ्याम् । (२)कादेरिति किम् । यातः । आतःकिम् । च्युत् । Page #120 -------------------------------------------------------------------------- ________________ जैनेन्द्रलघुपत्ता ५।३।६१ । ल्वादिभ्यस्तसंज्ञकस्य तस्य नो भवति । लूनः । ज्याधुः । अहिजेतीक् । हल।४।४।२। गोरघय(१)वाडलः परस्यगन्तस्य दीर्भवति । जीनः । आदितः । ५।३।६३ । ओकारतस्ततकारस्य नो भवति । भुजो भुग्नः । टुओ-श्वि गतिवृष्योः उच्नः शषि पचे की। ५।३।६८ । आभ्यां तकारस्य ककारवकारौ भवतः । शुष्कः। पक्वः ! झै भये । मः। ८ ।।६८। शामः । ते सेटि । ४५३ । णेः ख भावितः। भाषितबान् । दृह हिंसायाम् । इदं पलिस्थूले । ५। १ । १३४ स्थले बलवति च निपात्यते । धामोहिः । ५।२।१४६ । धामो हिर्भवति । हितम् । दो दो।५।२।१४८ । दा इत्येतस्य भुसंशकस्य दभवति फिति परे । च । दत्तः । लि(२)ट कसुकानो। २।२११०३ । लिटः स्थाने फवसुकानी स्तः। “दानंदः" | चक्रा:। स्योः।५।३। ८४.धो मकारस्य नत्वैभवति म्वो परतः । जगन्धान । (३)ससटा।२।३।१३। संप्रतिकाले यो लट् तस्य शतृशानौ (१) गोरवयवादितिकिम् । निरुतम् । (२) लिट् ग्रहणमत्रत्यान्तरत्वशंका निरासार्थम् । (३) ननु पनतितराभित्यादौ शत्रुस्त्यः स्यादिति चेन्न । व्यवस्थित विमापा श्रयणात् । व्यवस्थित विभाषानाम प्राप्ताप्राप्त विभापत्यर्थः । Page #121 -------------------------------------------------------------------------- ________________ İ ११७ कृदन्तप्रकरणम् । 1 विभाषयास्तः । पचन्तं चै पश्य । आमुक् । ५ । १ । १४१ । गोरकारांतस्य मुगागमो भवत्यानेपरे । पचमान चैत्र पश्य (विभाषा ग्रहणेन क्वचित् वा सामानाधिकरण्येऽपि स्यात् ) सन् द्विजः । विदेः शतुर्वसुः । ५ । १ । ५५ । विदः परस्य शतुर्वसुर्भवति । विद्वान् । तौसत् । २ । ३ । १३ । तौ शतृशन चौसत्संशौस्तः । विभाषा लुटः सत् । २ | ३ | १३ | वर्त्स्यति लट् तस्य स्थाने सत्संशी शतृशानी विभाषया भवतः | करिष्यन्तं । करिष्यमाणं पश्य आकेः शीलधर्मसाधुखे । २ । २ । ११२ । आ एतस्मात् क्विप् संशब्दनात् यानित ऊर्ध्वं यक्ष्यमाणासत्याः शील धर्मसाधुत्वेषु वेदितव्याः । तृन् । २ । २ । १२५ | कर्ता कटान् । जल्पभिक्षकुलुपटसृङष्ट्राकः । २ | २ | १३८ | जल्पाकः । भिक्षाकः । तुण्टाकः । वराकः 1 सनाशंस (१) भिक्ष उः । २ । ४७ । चिकीर्षुः । - शंसुः । भिक्षुः । अन्येभ्योऽपि । २ । २ । १५७ । अम्येभ्योऽपि धुभ्यः शीलादिषु क्विप् भवति । भ्राजभ्रासधुि तोजित पुज्द्धभ्यः क्विव् वक्तव्यः । विभ्राद् भाः । रःखं । ४ । ४ । १९ । रेफारपरयो छ्वोः खं भवति । धूः विद्युत् ऊर्स्, प्ः । जूः । ग्रावस्तुवः क्विप् । २/२/१५६ | प्रावस्तुत् । विवष् वचिप्रछ्यायतस्तु कटमु जुश्रीणांदी रिंगभावश्व) ( १ ) आङः शसि इच्छायामित्यस्यैव ग्रहणं न त्वम्यस्यव्याख्यानात् । । Page #122 -------------------------------------------------------------------------- ________________ जैनेन्द्रलघुवृसौ शृड्डेय । ४ । ४ । १७ । घोरकार वकारयोः शूठा या देशौ स्तो उसने शलादौ किति क्षौ च परतः । पृच्छतीति प्राद् । आयतं स्तौतीति आयतस्तूः । कटं प्रघते कटप्रूः । श्रयति हरिं श्रीः । दान्नीशस युयुजस्तुतुदसिसिश्वमिपतदशनहः करो श्रद् । १ । १ । १६० ॥ एभ्यः करणे श्रद् स्यात् । वात्यनेन दात्रम् तितुतथसि सुसर कसेऽग्रहादेः । ५ । १ । ११६ । एषां कृत्त्यानां इद् न भवति । शस्त्रम् । योत्रम् । योक्त्रम् स्तोत्रम् । तोत्रम् । सेत्रम् । सेक्त्रम् । मेद्रम् | पत्रम् | वंष्ट्रा । दुधी । लघूसूनर्निसहचर इत्रः | २ | १| १६२ ॥ लधित्रम् । धवित्रम् । अरित्रम् । पुत्रः खौ । २ । १ । १६६ । पवित्रम् । “कुवापाजिमिस्वदिसाध्यश्भ्य उण्” करोतीति कारुः । यातीति वायुः । पायुर्गुदम् । आपुरौषधम् । मायुः पित्तम् । स्यादुः । लाग्नोति परकार्यमिति साधुः । (१)उणादयां बहुलम् । २ । २ । १६७ | उण् इत्येवमादस्त्याः सति काले बहुलं भवति । केचिदविहिताऽप्युपाः । बहुलग्रहणेन क्वचिद्भूतेऽपि दृश्यन्ते । कषितोऽसौ कषिः । ततोऽसौ तम्तिः । भसितं भस्म । चरितं च । वुण्तुमौ १८ ( १ ) सम्प्रति कालेध्वर्थेखीविषये उणादयोबदुलं स्युरिति फलितार्थः । बहुलग्रहणादन्यत्रापि प्रकृतीत्यादिकल्पनया यथा प्रयोगं शब्दा कयाः । Page #123 -------------------------------------------------------------------------- ________________ कृदन्तपकरणम् । कियायां तदर्थायां । २।३।८। कियार्थायां (कियायामुपपदे वत्स्यति काले घुण्तुमौ भवतः । जिनं द्रष्टुं याति। जिन दर्शको याति । कालसमयलासुतुम्बा । २।४ । १४३ । कालादिषु पाक्षु धो र्घा तुम् भवति । कालः समयो वेला वा भोक्तुम् । माथे । २।३।१७। भावे धोर्घ भवति । पाका (१)अरि ।२।३ । १८ । कर्तृवर्जिते कारके घञ् स्यात्स्यौ । घभिभावकरण । ४ । ४ । २६ । रंजेनखं स्यात् । रंजनं रज्यते वा रागः । अनयोः किम् ? रज्यत्यस्मिन्नितिरङ्ग निवासचितिशरीरोप समाधाने पर का । २२।३९ । पषु चिनो ते घ भवति चकारस्य चककारः । निकायः । कायः । गोमयनिकायः। स्यग्रहा . मोऽच् । २।३ । ६२ । श्वर्णोवर्णऋवान्तेभ्योग्रहादिभ्यवधुभ्योऽन् त्योभवति । चयः । अयः ! यवः । रवः । लबः । करः। गरः । शरः । ग्रहः । वरः | आदरः । गमः । (वा) घनथे कविधानं । प्रस्थः । विघ्नः । इषितः चित्रः।२।३ । ७० प्रेः।३।१७२ । वित्रस्यातोमम् भवति । पवित्रमं । कृत्रिमं । वितोऽयुः। २।३।७१ । टुवेप कम्पने । वेपथुः । (६) क्रियायां किम् । भिक्षिप्य इत्यस्यजटाः । क्रियायो किम् । धावतस्ते पतिष्यतिदण्डः। (१) प्रासीदन्त्यस्मिमिति प्राप्तावः । Page #124 -------------------------------------------------------------------------- ________________ १.२० जैनेन्द्रलघुवृतौ यजयाचयतविच्छप्रच्छरचस्वपो नक् । २ । ३। ७२ । यत्नः । यज्ञः । याचा । विश्नः । प्रश्नः । रक्ष्णः । स्वप्नः । गौ भोः किः । २ । ३ । ७३ । प्रधिः । उपाधिः । (१) स्त्रियां क्तिः । २ । ३ । ७५ । खीलिङ्गे भावेक्तिः स्यात् । घञोऽपवादः । कृतिः स्तुतिः । [ संपदादिभ्यः क्विपि वक्तव्यः ] संपत् । (२) विपत् । ऋल्वादिभ्यः किस्तवद्मघतीति वक्तव्यम् । कीर्णिः । गीणिः । लुनिः । पूनिः । यूतिजूति समिति कीर्तयः । २ । ३ । ७८ । एते निपात्यन्ते । ज्वरत्वरस्त्रिव्यविम बोङोः । ४ १८ । ज्वरादीनां वकारस्योङच्च ऊर्मवति उझलादौ क्वौ च परे । जूः 1 तूः । सुः । ॐः । मूः । इ ( ३ ) कला । २ । ३ । ८३ । इषेर्निपातेोऽयम् । अस्यात् । २ । ३ । ८४ । स्यान्तेभ्यो धुभ्यः स्त्रियाम त्यो भवति । चिकीर्षा पुत्रकाम्या । सरोईलः । २ । ३ । ८५ । सहलन्तो यो धुः ततः स्त्रियामस्त्यो भवति । ईहा । ण्यास पतेभ्यो श्रन्थिद्यद्दिवन्दिविदोयुस् । २ । ३ । ८९ । ४ । धुभ्यः स्त्रियां युम् भवति । कारणा । अन्धना । घना वन्द ना । वेदना । नवभावेक्तः । २ । ३ । ७५ युट् । २ । (१) पत्रादीनामपवादोऽयम् । (२) पत्यपीव्यते -संपत्तिः, विपतिः, आपत्तिः । (३) उषेर्भावे स्त्रीयांषः यगभाषश्चनिपात्यते । करपवादो ऽयम् । } Page #125 -------------------------------------------------------------------------- ________________ कृदन्तप्रकरणम् । ३ । ९७ । हसितम् । हसनम् । पुं ( १ ) खौ घः प्रायेण । २ । ३ । १०० । छादेः । ४ । ४ । ८९ । छादेरुङः प्रो भवति घत्ये परे । दन्ताश्छाद्यन्तेऽनेनेति दन्तछदः । आफु पुर्वस्यस्मिन्नित्याकरः । तत्रऽवे घञ् । २ । ३ । १०१ । अवपराभ्यामाभ्यां घञ् स्यात् । अवतारः । अवस्ताः । हलः | २ १३। १०२। हलन्तादुघोर्घञ् स्यात् । धाप चाहोऽ यम् । रमन्ते योगिनोऽस्मिमिति रामः । अपामार्गः । स्वदुसि कृच्छ्राकृच्छ्रं वः | २|३|१०४|करणाधारइति निवृत्तं पषु चाक्षु कृच्छ्राकृच्छ्रवृत्तिषु घोः खो भवति । कृच्छ्र । दु करः कटो भवता । अकृच्छ्र । ईषत्करः । युजाऽऽतः | २३ | १०६ । खापवादोऽयम् । सुपानं पयो भवता । ईषत्थानम् । बुपानं । निषेधेऽलं खल्वोः करवा | २ | ४ | निषे( २ ) धवाचिनो अलंख ल्यो घाचोः क्त्वा स्यात् । "दोवृदु मोः" खलं दत्त्वा भूमास्थेतीस्थम्पीत्वा खलु 1 अलंखल्योः किम् ? माकार्षीत् । निषेधवाचिनः किम्अलंकारः । परकालैककर्तृकाल । २ । ४ १७ । परकालक्रियायाः (३) एककर्तृ कात् पूर्वकालाग्दोः क्त्वा स्यात् । L १२१ (१) वुम् किम् । प्रसाधनम् । खोकिम् | प्रहरणोदण्डः । (२) निषेधेकिम् । अलङ्कारः । (३) एक कर्तृ कात् किम् । भुक्तवति ब्राह्मणे ब्रजतिदेवदत्तः । Page #126 -------------------------------------------------------------------------- ________________ १.२२ जैनेन्द्रलघुवृत्ती 1 भुक्त्वा पीत्वा ब्रजति । व्युङोऽवो इलः संश्च । १ । १ । ९६ । उकारेकारोङोः ईलादे रवन्तात्यः सन् क्त्वा वै तौ सेठौ वा कितौ भवतः । धुतित्वा द्योतित्त्वा । लिखित्वा । लेखित्वा । व्युङ इति किम्-वर्तित्वा । अब इति किम् - रेषित्वा । हलादेरिति किम् पत्रित्वा । सेट् किम्-भु*त्वा । बोदितः । १ । १ । १०४ । उदितः परस्य क्त्वात्यस्य बेड् भवति । शान्त्वा शमित्वा । देविका । स्था हित्वा | हाकः कित्व | ५ | २ | १४७ | हाका (६, हिमंचति परवा त्ये परे । हित्वा । हाउस्तु हात्वा । व्यस्ति वाकू से क्श्वः । ५ । १ । ३१ । तिसेधाक्से क्त्वत्यस्य प्यादेशो भवति । प्रकृत्य । वाक्से किए ? अकृत्वा । णम् चाभीक्ष्ण्ये | २|४|८| परफार्लेक कर्तृकात् णमित्ययं त्यो भवति क्वात्यश्च । “क्वाणमी द्वित्यमपेक्ष्या भीक्ष्ण्यं धीरायतः"। स्मारं हमारे नामति जिनं । स्मृत्वा स्मृत्वा । पायम्पायम् | भोजम्भोजम् । श्राश्रावम् । अन्यथैवंकथमित्थं स्वनर्थात् । २ । ४ । १३ । एतेषु वाक्षुधुभ्योणम् भव त्यमर्थात् | अन्यथा कारं । एवं कारें । कथं कारं । अनर्थादिति किम् - शिरोऽन्यथाकृत्वा भुकें । इति कृदन्तः ॥ (१) हिस्वा राज्यं धनं गतः । 132 • ז Page #127 -------------------------------------------------------------------------- ________________ ! कारकप्रकरणम् । अथविभक्त्यर्थाः । मिजैका(१) र्थे वाः | १ । ४ । ५४ । मिङन्तेन पवेनैकार्थे वर्तमानान्दो वा भवति । गौश्व ६) रति । कुमारीतिष्ठति । ओदनः पच्यते । जिनः । श्रीः । ज्ञानम् । तटः । तटी | तटम् । द्रोणो ब्रीहिः । एकः । द्वौ । बहवः । ( सम्बोधने ( २ ) ऽपि मिडकार्थे षाः ) हे देवदच । ( इति वाः ) क (३)त्रों म् | १ । २ । ११९ । कर्त्रा क्रिया यदाप्यं सत्कारकं कर्मसंज्ञं भवति । कर्म (४) । । १ । ४ । २ । अनुक्के कर्मणि कारके इन्भवति । १२३ (१) गौञ्चरतीत्यादी गोशब्दस्यान्ययः क्रियायामेवजायते भयोरप्यन्वयान्वयीभाघत्वेनै कार्योपस्थिति जनकत्वात्। ननुचरतीतिकर्थ कलकारेणगोशब्दनिष्ठ कर्त्रर्थस्याभिहितत्वात्कथं वा वि भक्तिर्भवतीति चेन | मिङ् सामानाधिकरणे वा विभक्तिर्भवतीति न्यायात् । अत एव उक्कार्थानामप्रयोग इति नियमस्तुन प्रवर्तते । (२) प्रजामीत्यादि क्रिया गम्यते अत एव क्रियाविशेषणमेतत् । (३) धूपात व्यापाराश्रयत्वं कर्तृत्वम् । (४) कर्मत्वञ्चप्रधूयापार प्रयोज्य प्रकृतध्यार्थ फलाश्रयत्येच्छा विषयत्वम् । Page #128 -------------------------------------------------------------------------- ________________ जैनेन्द्रलघुवृती प्रायं विषय भूतं च निर्पर्त्य विक्रियात्मकम् ॥ कर्तु कियया चाप्य, मीप्सितानीप्सितेतरत् ॥ १ ॥ प्राप्यं =ग्रामं गच्छति । विषयं जैनेन्द्रमधीते । निवर्त्य - करं करोति । ईप्सितम् गुडं भक्षयति । अनीप्सितं प्रामं गच्छन् व्यानं पश्यति । प्रामं गच्छन् वृक्षमूलान्यु पसर्पयति । उक्तंतु कर्मणि वाः स्यात् ) उकं च प्रायेण मि कृदु हृदादिभिः । जिनः सेव्यते । कृतः कटः । इत्यादि । अकपितश्च । १ । २ । १२० । अपादानादि विशेषैरसकीर्तितं च कारकं कर्मसंज्ञ भवति । १०४ , दुहाग्राच् पच्दण्ड्रुधिप्रच्छित्रिव्रशासुजिमध्मुषाम् । कर्मयुक् स्यादकथितं तथास्याश्रीकृष्वहाम् ॥ १ ॥ गां दोग्धि पयः । माणवकं याचते । गामवरुणद्धि ब्रजम् । आचार्यधर्मपृच्छति । देवदतं गांभिक्षते । वृक्ष मवचिनोति फलानि । माणवकं धर्मं ते । शास्ति वा ३ ग्राममजां मयति हरति कति वहति जिनदत्तं शतं जयति । इति इम् । स्वतन्त्रः कर्ता | १ | २ । २४ । क्रियायां स्वातन्त्र्येण विवक्षितार्थः कर्तृसंशो भवति । साधकतमं (१) करणः। १ । २ । १२३ । क्रिया सिद्धौ साधकतमं कारकं करणसंशं भवति । कर्तृकरणंभा १ । ४ । २९ । अनुक्ते कर्तरि करणे च कारके भा भवति । घा । (१) क्रियासिद्धी प्रकृोपकारकत्वं करणत्वं । Page #129 -------------------------------------------------------------------------- ________________ कारकप्रकरणम् । १२५ जिनदचेन स्तुतम् । वाण लुनाति । इति भा। (१)सम्प्रदानेऽए | । ४ । २३ । उपाध्यायाय गां ददाति। नमः स्वस्तिस्वाहास्वधालंषषड़ेगोगे । १।४ । २६ । एमिर्योगेऽप् भवति । नमोऽहते। स्वस्ति प्रजाभ्यः। स्वाहा इन्द्राय | स्वधा पितृभ्यः अलमिति पर्याप्त्यर्थग्रहणम् । मल्ल मल्लायालं प्रभुः समर्थोवा । इति अप् । ध्यपायेनवमपा. (२)दानम् । १ ।२।१०९ । बुद्धया गतः प्राप्तिपूर्वको विश्लेषणे ध्यपायस्तत्र साध्ये यद् ध्रुवं कारक तदपादानसंज्ञ भवति। काऽपादाने । १। ४ । ३७ । ग्रामात् आग - --- --- (१) स्वस्वत्वनिवृत्तिपूर्वकपरस्वत्योप्तादनं सम्प्रदान । (२) आपादानत्वञ्च विश्लेषस्य साधनीभूतोपकारकत्वं । आपादानं द्विविध, बलाचलभेदात् । यथा धावतोऽश्वात्रतितः ग्रामादागच्छतिचैत्र: ननुधावतोऽश्वात्पतित इति अघोदेशसंयोगानुकूलव्यापारस्य कारणीभूतोपकारक अश्व पवेति कृत्वा तस्यापादानत्वं सिद्धं ननु ग्रामादागच्छतीत्यादी अपादानल्वं यथा सिध्यत्ति तथा धापतोऽश्वात्यतित इत्यादौ स ध्रुवस्वाभावादपादानत्वं कथमिति चेन्न-ध्रुवत्वञ्च प्रतधूपातव्यापारानानयत्वे सति तज्जन्य विभागाश्रयत्वरुपधुबत्वस्वीकारात्। अत एव धावतोऽश्वात्पतित इत्यादावयादानयंसिद्धम् । Page #130 -------------------------------------------------------------------------- ________________ १२६ जनेन्द्रलघुकृत्तौ । vi छति चैत्रः। धावतोऽभ्वात्पतितः । इति का । (:)ताशेष 11४।५७ । कर्मादिकारकाणामयिवक्षा स्वस्वामि स बन्धादिः शेषस्नत्र ता भवति । नदस्य शृणो ति । स्वस्वामिसम्बन्धसमीपसमूहविकारावयषस्थानादयस्ता. र्थाः । राज्ञः पुरुषः । मद्राणां राजा प्रामस्यसमीपम्। यवानांराशयः । वारीणां वीचयादेवदत्तस्य हस्तगी स्थानम्। इत्यादि स्म्रर्थदयेशा कर्मणि ।।४।५२। स्मृत्यर्थानां धूनांदय ईशश्च कर्मणि शेषत्रवेन पिवक्षिते ता भवति । मातुः स्मरति । पितुरध्येति । सपियो दयते । पयस इथे। प्रतियत्नेनः श६०१ प्रतियनो गुणाधानम् । करोतेः कर्मणि शेषे ता भवति प्रतियत्ने गम्ये । एधोदकस्योपस्कुरुते । प्रतियन इति किम् ? कर्ट । करोति । इति ता। आ (२) धारोऽधिकरणः । १।२।। ११५ । क्रियाश्रययोः कर्तृकर्मणोराधारो ऽधिकरणसंज्ञो भवति ॥ ईबधिकरणे च ।।४।४४ । अधिकरणे ईमधति दृरान्तिकार्थेभ्यश्च ॥ उपश्लेषो पविषयोसामीप्योव्यापकस्तथा। चतुविधोऽयमाधारोधिभक्तिस्तत्रससमी ॥१॥ कटे आस्ते।स्थाल्यो पचति । मोझे इच्छास्ति । सर्वस्मिन्ना-- (२) उत्तादन्य एव शेपः, अर्थात् प्रांगुक्कादनभिहिताधिकार परितकर्मादि तत् तत्कारकविशेषान्मृदर्थाच्च व्यतिरिक्तो यः ।। स्वस्वाम्यादिः स शेषस्तत्र ता भवतीति फलितार्थः । , (२) आधारत्वञ्च आधेयाश्रयत्वं । Page #131 -------------------------------------------------------------------------- ________________ सविधिप्रकरणम् । स्मास्ति। बनस्य दरेऽन्तिके धा। इति इप् इति विभक्त्यर्थाः । सा (१६) पञ्चधा ॥ विशेषर्सनायिनिर्मुक्का केवलसः प्रभमः ॥ १ ॥ प्रायेण पूर्वपदार्थप्रधानो होद्वितीया ॥२॥ प्रायेणोत्तरपदार्थ प्रधानः प.तृतीयः ॥ ३ ॥ पभेदो. यः । यभेदों ॥ प्रायेगान्यपदार्थप्रधानो वश्चतुर्थः ॥ ४॥ प्रायेणोमयपदार्थ प्रधानो इन्द्रः पञ्चमः ॥५॥ स(२)मर्थः पदविधिः ।।३। सर्वः पदसम्बन्धी विधिः समर्थपदाश्रितो वेदितव्यः । सह ।१।३।२। आपादरिसमाप्रधिकारोऽयं । सुप्सु(३)पा १।३।३। सुबन्त सुबन्तेन सह समस्यते । सत्त्वात् मृसज्ञात्येन सुप उम्। छत्ससनाद्यन्तघुरूपाः चतस्रो वृत्तयः । वृत्त्यर्थावबोध वाक्यविग्रहः । स च लौकिकोऽलौकिकश्च (३) समासस्य स इति लधु संझा क्रियते । समसन समासः । अनेक पदानामेकीभवनमिति यावत् ।। (२) विधीयत इति विधिः सयासादिः । पदसम्बन्धी योषिधिः ससमर्थाभितो बोध्य इति सूत्रफलितार्थः। विग्रहे बाक्याभिधाने यः शक्तः ससमर्थः यदा समर्थपदाश्रयत्वात्समर्थ इत्युच्यते । पदानां च सामर्थ्य द्विविधा । एकार्थीमाधोव्यपेक्षाच । पका भावी विशिष्टकार्थाभियानम् । परसराकांक्षाव्यपेक्षा । समासादिवृत्तिपुपकार्थी भावः वाक्ये स्यपेक्षा। (३) सतिविभज्यते, तेन अनन्य बलदितिमिडन्तेनारिपवचित्सविधिः सिद्धति । Page #132 -------------------------------------------------------------------------- ________________ जैनेन्द्रलघुवृत्तौ ति द्विधा । तत्र पूर्व भूत इति लौकिकः । पूर्व अम् भूत सु इत्यलौकिकः । भूतपूर्वः । भूतपूर्वे चरडितिनिर्देशात्पूर्वनिपातः । ( इथेन सो विभक्त्यखञ्च । वागर्थौ च धागार्थाविव ॥ इति केवलसः ॥ १ ॥ १२८ अथहसः । हः । १ । ३ । ४ । अधिकारोऽयं षमित्यतः प्राक् झि विभक्तयभ्यासधर्थाभावातीत्य सम्प्रतिव्यृद्धि शब्दप्रभवपश्चाद्यथानुपूर्व्ययौगपद्यसम्पत्साकल्या न्तोकौ । | १ | ३ | ५ | पार्थेषु वर्तमानं यज्झितं त त्समर्थेन सुबन्तेन सह समस्यते स च हसंज्ञकोः भवति। विभक्तौ । स्त्री सुप् अधित्यलौकिको वाक्य विग्रहः । वोक्तं न्यकू | १ | ३ | ९३ । सविधायिकेषु सूत्रेषु वानिर्दिष्टं न्यक्संज्ञं भवति । पूर्वम् | १ । ३ । ९७| सनृतौ न्यक्संशं पूर्वे प्रयोक्तव्यं । इत्यधेः पूर्वप्रयोगः । हृश्च । १। ४ । १०७ हसो नप् भवति। म न प्रीतिप्रादेशः । सत्वात्तत्संज्ञा । सुपाधु मृ१४९४२ | मृदो रवयवस्य सुप उभवति । इति सुप उप् । ततो मृवात्स्वादयः । हादित्युर् । अधिस्त्रि । नातोम् त्वकायाः | १ | ४ | १५२ | हाद ( १ ) कारांतात सुपो नो I I (१) अकारान्तात् किम् । उपगिरि । Page #133 -------------------------------------------------------------------------- ________________ १२९ इस प्रकरणम् । I L ब्भवति अम् तु भवति कां विहाय । उपकुम्भम् । ई (१) बम घोर्विभाषा । १ । ४ । १५३ | अम् । उपनुम्भमुपकुमेन वा । उपकुम्यमुपकुम्मे वामद्वाणसमृद्धिः सुमद्रम् | यवनानां - वृद्धि दुधनम् । मक्षिकाणामभावो निर्मश्चिकम् । हिमस्यास्ययोऽतिहिमम् । निद्रा संप्रति नयुज्यते इत्यतिनिद्रम् । हरिशब्दस्य प्रकाश इतिहरि । विष्णोः पश्चादनुविष्णु । रूपस्य योग्यमनुरूपं । अर्थमर्थप्रति प्रत्यर्थे । शक्तिमनतिक्रम्य यथाशक्ति । हेकाले | ४ | ३ | १८९ । इसे सहस्य सादेशो भवति अकालवाचिनि द्यौ | सद्गुशंशीलस्य सशीलम् । ज्येष्ठस्यानुक्रमेणेति अनुज्येष्ठम् । चक्रेण युगपदिति सचक्रम् । सदृशः सख्या ससखि | क्षत्रार्णा संपत्तिः सक्षत्रम् । वृत्तस्य सम्पत् वृतं साधूनां । तृणमप्यपरित्यज्य सतृणमति । अग्रिग्रन्थपर्यतमधीते साग्नि । नदी (२) भिव । १ । ३ । १७ | संख्या नदीवाचिभिः सह सम स्यते ( चकारारसमाहारेऽयमिष्यते ) सप्तसिन्धु । द्वियमुनम् । सान्तः । ४ । २ । ६५ । अधिकारोऽयमापादपरिसमाप्तेः । हे शरदादेः । ४।२। I (१) सुमद्रमुन्मत्तगङ्गमित्यादौ नित्यमम् भावो भवति । नतुविकल्पेन कुतः समृद्धिनदीसंख्यावयवेभ्यः परस्य ईपोनिस्यमम् भाव इति नियमात् । (२) नदीपन न दीसंज्ञकपरं न शब्दस्वरूप परं । बहुव चननिदेशात् । किन्त्वर्थ परम् । Page #134 -------------------------------------------------------------------------- ________________ जैनेन्द्रलघुकृत्ती २०९ । शरदाद्यन्तासाट्टः सान्ती भवति । शरदः समीप. मुशरदम् । प्रति शरवन् । (जराया जरस् ) उपजरसम् । अनः।४।२।११० । अनन्ताद्ध साट्टो भवति । नापं सो हति । ४ । ४ । १२८ । न(१)कारान्तस्य भस्य टिखं भवति इति परे न तु पुंसः। अध्यात्मम् । नपो वा । ४ । २। ११३ । अन्नतं यत्नय तदन्ताद्धसाद्वा दो भवति । उपच. मम् । उपचर्म । गिरिनदीपौर्णमास्याग्रहायशपः । ४।२।११। गिर्यादिभ्यो झयन्ताच्च काटो भवति हसे । उपगिरम् । उपगिरि । उपपदम् । उपद्पत् । इत्यादि । अथ षप्रकरणम् । षम् ।।३। १९ । अधिकागेऽयं प्राग्यसान्। इप तच्छिता(२)तीतपतितगतात्यस्तैः । १।३।२१।। इवन्त प्राप्तापन्नाभ्यां श्रितादिप्रकृतिभिश्व सह समस्यतें सच पसो भवति । धर्मश्रितो धमश्रित इत्यादि । भा गुणोक्त्या नोनः । १।३। २७ । भान्तं मुचन्तं गुणो क्या अर्थशब्देनोनवाचिभिश्च सह समस्यते स च पसो भवति । शङ्कलया वण्डः शङ्क लाखण्डः । धान्येना था धान्यार्थः । भान्तमितिकिम् । अश्या कागः। माधन कृता बहुलम् ।११ ३। २९ । भान्तं कारकं बहुलं दन्तेन सह समस्यते एसी . (१) नः किम् । सात्वतः ति किार । शर्म गा | (२) गम्यादेरपि तेनप्रामगीतिसिद्धम् । Page #135 -------------------------------------------------------------------------- ________________ हसप्रकरणम् । भवति । मुनिना प्रातः मुनित्रातः । नभिन्नो नभिः । अप्तदर्थाथै बलिहितसुखरतिनः । १।३। ३१ । अवन्त सुबन्तमषन्तार्थेनार्थादिमिश्च सुबन्तैः सह षसो भवति । कुण्डलाहिरण्यम् कुण्डलहिरण्यम् । तदर्थेन प्रकृति विकृति भाव एव गृह्यते । तेनेह न-रन्धनायस्थाली । अर्थ शब्डेननित्यं सोविशेषलिङ्गता च । द्विजार्था यवागूः । द्विजार्थः सूपः। द्विजार्थं पयः । देवबलिः । अश्वहितम् । गो सुखम् । गो रक्षितम् । काभीभिः । १।३ । ३२ । कान्तस्य सुपन्तस्य भ्यादिभिः सुबन्तैः सह पसो भवति । वृफेभ्यो भोः वृकभीः । वृकभयम् । बृकभीतः। स्नोकान्तिकदृगर्थकृच्छक्तन। ११३ । ३४ । ( कायाः स्तोकादेरित्यनुब् वक्ष्यते । स्तोकान्मुक्तः । अन्तिकादागतः । अभ्यासादागतः । दूरादागतः । - च्छाल्लब्धः। ना। १ । ३ । ७० । तान्तस्य सुबन्तेन सह सो भवति । स्वर्ग सुखम् । मोक्षमार्गः । पूपर प्रथमचर. मजघन्यसमानमध्यमध्यमवीरा।।३।५३। एतेषा सुपा सह पसो भवत्येका(१ श्रये । पूर्व कायस्य पूर्वकायः। एकाश्रये किं । पूर्वश्छात्राणाम्। अनप। १।३।६८ । अर्द्ध न पुंसक समस्यते अंशिना सह । अर्द्ध पिप्पल्याः अपिपाली । ईप शौ(२) ईः। १।३।३५ । ईषन्तस्य शौ -- .. (१) आश्रयशब्दोद्रव्यवाची। (२) बहुवचन निर्देशाद्गणग्रहणम् । Page #136 -------------------------------------------------------------------------- ________________ १३२ जैनेन्द्रलघुवृत्ती गडादिभिः सह पसो भवति । अक्षेषु शौण्डोऽक्षशौण्डः । दिक्संख्यं खौ।१।३।४५ | खुविषये पत्र नियमाथ सूर्य । दक्षिणपश्चालाः । सप्तर्षयः खाविति किम्-दक्षिणा ग्रामाः पञ्चप्रामाः। हृदय ममाहारे। १.३०४६ । सुदर्थविषये द्यौ परतःसमाहारेवाभिधेयेदिषसंख्ययोः प्रारवत् । पूर्वस्यांशालायाम्भवः इति से जाते (सर्वनाम्नो वृत्तिमात्रे पुवभा. वः)। दिगादेर खौ। ३।२ । ८५ । अखौवर्तमा. नानु दिगादेगरें भवति । हत्य थामादेः १५ । २८५ । मिति णिति च हृति अचामा रेपस्यात् । परित्यखम् । पौर्वशालः । गारह(दपि । ४ । २।५४ । गो शब्दा हो भवति षसे नतु दुपि । पञ्चगावोधनंयस्येतिधिग्रहेपञ्च गवधनः । संख्यादारश्च । १। ३। ४७।। हृदयंत्यत्रोक्तः संख्यादिर्यः स रसशो भवति चात्यसंशश्च । (समाहारस्यैकत्वं नए संज्ञान )। पञ्चाना वर्गा समाहारः पञ्चगवम् । नाबो रात् । ४।२। १०२। नौ शब्दान्तादादो भवति । पञ्चनाव प्रियः । इयो चोः स माहारी शिनावम् । विशेषणं विशेष्येणेति । १।३। ५५ । ब्यावर्तकस्य व्यावृत्येन सहषसो भवत्येकाश्रये । नीलं च तत्वलं च नीलोत्पलं। इति शब्दः किम्-नेत् रामो जामदग्न्यः । संशात्यादि नित्यः सः । कृष्ण सर्पः । (१) अदुपिकिमाञ्चमि गोमिः फ्रीतः पश्चगुः । Page #137 -------------------------------------------------------------------------- ________________ षप्रकरणम् । aurahamanannrnruinnnnnnnnnnnnnnnnnnnnnrumaannnnnnnnnnvimanamnind सामन्यनापमानम् ।।३।५० । (१)उपमानवाचिनः साधारण धर्मग सह षसो भवति । घन इवश्यामो नघश्यामः। मयूरगसकादयश्च ।। ३।१६। यते निपास्यते । पयोव्यंसकः । मयूरय॑सकः । । ततोऽविहित लक्षण:सविधिरिह इष्टम्यः)। शाक प्रियः पार्थिवः शाकपार्थिवः । बह मध्यम पदस्य खं ! पर्व देव पूजको ब्राह्मणो देवब्राह्मणः । यकारान्नेह वृत्त्यन्तरम् | नत्र ।। ३ । ६८ । नभ् सुपा सह समस्यते । ननोऽन् । ४।३।१८। ममा अनि त्यमाशो भवति द्यौ । स्थानिवद्भावेन पदत्वानखम् । न हिंसा अहिंसा अधि। ४ । ३ । १.८२ । अजादौ च धौ नमोऽन मवति । पूनर्चचर्म न खनिवृत्त्यर्थ । न आदिःअनादिः । निकुमा(२)दयः ।।३।८१ । पते समर्थन सह नित्यं समस्यन्ते । कुत्सितः पुरुषः कुपुरुषः। विद्वाजर्यादिः । १।२। १३१ । च्व्यन्ता साजन्ता ऊरी प्रभृतयश्च कियायोगे तिसंज्ञा भवन्ति । ऊरीकृत्य । शुङ्गीकस्य । पट-एटाकृत्यः । एकविभक्ति।।३९४ । से थभियतविभकिक तन्यगसंशं भवति । परम् । १।३।१५। "एक विभक्ति" इत्यनेन विहितन्यक्संझ परं प्रयोसम्यं । प्रादयो गताद्यर्थेवया (१) उपमान किम् । देवदत्ता श्यामा । सामान्येनेति 1 किम् । गिरिरिव मेघः । (२) प्रादिग्रहणमगिस्यर्थ । कुः पापर्थे वर्तते । कुत्सितः पुरुषः। फुपुरुषः । ति । अरी कृत्य । Page #138 -------------------------------------------------------------------------- ________________ १४ जैनेन्द्रलघुवृत्ती (ग) प्रगतः आचार्यः। प्राचार्यः । स्त्री गोर्नीच। १।१।८। (१ न्याभूतोयोगोशब्दः स्त्रीत्यं च तदन्स्य । मृदः प्रोभवति । अत्यादः क्रान्ताद्यर्थे पा] अतिमाल | अवाक्ष्यः कृष्टाद्यर्थे भया । अवकष्टः फोकिलया अवकोकिलः । पर्याद योग्लानाधर्थेऽपा । परिग्लानोऽध्ययनायपर्यध्ययनः निरादयः कान्ताधर्थे कया ( गः ) निष्क्रान्तः कौशा च्या निष्कौशाम्बः । ईपाऽत्रवाक्। २।१। ७९ । अत्र घोराधिकारे कर्मण्यणित्यादि ईपा निर्दिष्टं वाक् संर्श भवति ! बागमि।।३।८२। घायसंशस्य समर्थन नित्यं षसो भयत्ति अमिङ(२)इन्तेनार्य सः! कुम्भं करोतीति कुम्मकारः । अमिङ् किन् । मामवान् भूत् । तिवाक् कारकाणां प्राक सुवुत्पत्तेः रुद्भिः सह सविधिः । व्यानी! . अश्वक्रीति । कच्छपीत्यादि। घऽगुलेझि संख्यादेः ।। ४।२।८८ । झि संख्यादेरगुल शब्दादः सान्तो भवति थे। द्वै अड्ली प्रमाणमस्य-व्यङ्गलम्। निर्गतमंगुलिभ्यो निरंगुलम् । अ(३)हः सर्वेकदेश संख्यात पुण्याच्च रात्रेः । ४ । २१८१ । पथ्यो राप्रेरस्त्यो भवति झि संख्यादेश्व । (१) न्यग्भूतत्त्वं च पदान्तरनिण्ठ विशेष्यतानिरुपित प्रकारता श्रयत्वम् । . (२) अमिङन्तेन, किम् । पधानाहारको जति । (३) अहम्रदर्ण हवार्थ । षसोसम्भवात् । Page #139 -------------------------------------------------------------------------- ________________ I धप्रकरणम् । पूर्वराशेः पूवरात्रः । रात्रपुंसि । १ ४ । १०४ । कृत सांती पतौ पुंसि भवतः । अहश्वरात्रिश्चाहोरात्रः । सर्वगत्रः । संख्यातरात्रः । पुण्यरात्रः । संख्यापूर्व रात्रं नप् । '१' द्विरात्रिम् । त्रिरात्रम् । राजा (१) हः सखिभ्यष्टः । ४ । २ । ९३ । एतदन्तात् षाड्ट्टो भवति । परम राजः । आन्महतो ( २ ) जातीम | ४ | ३ | २०३ | महतो आतीये एकार्थेच द्यौ परतः आनादेशो भवति । महामुनिः । महाजातीयः । द्यष्टनः संख्पाणमवाऽशीत्योः प्राकूतत्रेयः । ४ | ३ | १५९ | द्वि अटन् इत्येतयोरान् भवति स्थिसंशे चौ परतः शतात् प्रात्र्या दिवसमर्शित वर्जयित्वा च । द्वादश । अष्टाविंशतिः । द्वन्द्वे वलिङ्गम् | १ । ४ । १०२ । इन्द्रे सेयुचलिङ्गं भवति । कुक्कुटमय हमे 1 मयूरकुक्कुटाविमौ । प्रायप्रासापनादौ । १ । ४ । १२० । प्राथापन पूर्ववर्जिते पसे घुषलिंगं भवति । पूर्व शालेयं । अर्द्धपि लीयं । अद्यले प्राप्ता यत्नादाविति किम् ? निष्कौशांविः । अलंकुमारिः । प्राप्तो जीविकां प्राप्तजीविकः । आपनजीविकः । पुंसि चार्जश्रः । १४ । १०८ । अर्द्धचदियः शब्दाः पुंसिनपि च वेदितव्याः । अर्द्धवः । अर्द्धर्चम् । सामान्येनप् । मृदुपचति । इति पसाधिकारः । ८ १३५ ( १ ) राजेतिपुंसोग्रहणान्नेह । मद्राणां राशीमद्राक्षी । ( २ ) अनयोः किम् । महतः पुत्रः । महत्पुत्रः । Page #140 -------------------------------------------------------------------------- ________________ जैनेन्द्रलघुपत्ती rwardinaruwrrammemorwwwwwwwwrrrrrrrrrr अथ बसप्रकरणम् । (१)अन्यपदाऽनक धम् । १ । ३। ८६ । अन्यस्य पदस्थार्थ वर्तमानमानेकं सुयन्तं समस्यते सच घसंयो भवति । इन्धिशेष(२) । १ । ३ । १०१ । ईवन्तं विशेषणं च घसे प्राक् प्रयोक्तव्यम् । पोऽद्धलः । ४।।१६.७ । अदंतात् (३)हलंताच परस्या ईणेऽनुर भवति ! कण्ठेकालः। प्राप्तमुदकं यं स प्राप्तोदकोग्रामः । ऊढ़रथोऽनद्वान् । उपतपशुरुदः । उद्धृतीदमा स्थाली। पीताम्बरो हरिः। धीरपुरुषको ग्रामः । सङ्गतार्थे 'समर्थ' इतिनिःशादेवं जातीयस्य युख वा इष्टव्यं । तेनप्रपतितपर्णः, प्रपर्णः अविद्यमानपुत्रः अपुत्रः । च्युतपुंस्कादनूरकार्थेऽड ढभिः यादौखिया पुंषत्। ४।३।१४६ । उक्तपुंस्कात्परो यः खीत्या अनूस्तवन्तः शब्दः पुशन्देन तुल्यो भवतिडडन्तमियादिवजिते स्त्रियांवर्तमाने एकार्थे द्यौ परतः। 'स्त्रीगोर्नीच' इति प्रः चित्रगुः । वर्शनीयभार्यः । अनूरिति किम् । वामोरुमार्यः । खुद नाप्रमाणपोरः। ४ । २ । ११६ । उडता ये ( अयंबसोवाविभक्तरार्धेचनायमिप्यते । अतएव वृष्टदे। गत इत्यादीबलोनभवति। (२) कण्टकालः। चिनगुएतद्वयंसूत्रोदाहरणम् । (३) हलदन्तात्किम् । नद्यांकुक्कुटिका नदीकुक्कुटिका । भूम्यां पाशाभूमिपाश इस्यावातिव्याप्तः । Page #141 -------------------------------------------------------------------------- ________________ पसप्रकरणम् । प्रमाणीशब्दान्ताच अस्त्यो भवति। ( कल्याणीदशमी यासा रात्रीणाम् ) ताः कल्याणीवशमाराश्रयः । स्त्री प्रमाणी येषां ते स्त्रीप्रमाणाः । (ोस्वाक्षाऽक्षिमश्नः।४।२।११३ । स्थायाचिनी यौ अक्षिसक्थिशब्दौ तदन्ताबाटो भवति। कल्याणे अक्षिणी यस्य सः कल्याणाक्षः। जलजाक्षी । स्वाङ्गात् किम् । दीर्घसकथि शकटम् । स्थूलाक्षा वेणुयष्टिः । द्वित्रिभ्यां मूनः । ४।२ । ११५ 1 द्वित्रिपूर्धपदान्तामूर्धान्ताबाटो भवति । द्विमूर्धः । त्रिमूर्ध। लोनोऽन्तः रिभ्याम् । २।११७ । आभ्यां परो यो लोमन्शन्दस्तदम्तावादस्त्यो भवति । अन्तलीमः । बहिर्लोमः । वं पादस्या इस्त्यादेः । ४ । २ । १३९ । हस्त्यादिवर्जितापमानात्प रस्य पादस्य सान्तं खं भवति यसे । सिंहस्येव पादावस्य सिंहपात् । अहस्त्यावस्तु हस्तिपादः। कुसूलपादः। ससख्यादेः।४।२।१४० । सुसंख्याः परस्य पादस्य वं भवति बसे । सुष्टुपादावस्य सुधात् । द्विपात् । (२)ब्युदः काकुत् । ४ । २ । १४८ । खं स्यात् । उत्काफुत् । विका. कुत्। (२)पूर्णादा । ४।२।१४९ । पूर्णकाकुन् । पूर्ण (१) अक्षिसकन्धः किम् । दीर्धवानुः । स्वाङ्गारिकम् । दीर्घसकिय शकर। (२) काकुरतालु इत्यर्थः। (३) पूर्ण काकुम्भस्यतिषिप्रहः । Page #142 -------------------------------------------------------------------------- ________________ जैनेन्द्रलघुवृत्ती vvvv winnnnnnnnnnnnnnnnnnnwwwwww काकुदः । सुहृदुहृदा(१)मित्रामि अयो।। ४ । २। १५० । सुदुर्ध्या परस्य वदयस्य इरादेशो निपात्यते ! सुरन्मित्रम् । दुहृदमित्रः। उरः प्रभृ(२) निया कप् । ४ । २ । १५१ 1 उरः प्रभृत्येन्ताबसात्सान्तः कब् भवति । (३)व्यूढोरस्कः। 'कुप्वोस्त्ये' इति रेफस्य सत्वम् । प्रियसपिंकः । (४)शेषाद्वा ।४।२।१५४ । ( अत्र प्रकारणे यस्मावास् सान्तो न विहितः स शेषः । तस्माद्वा कव् भवति । ' महायशस्का महायशाः । इति बहुव्रीहिः । अथ द्वन्द्रः । चार्थे इन्छः। २।२। २२ । अनेकंसुबन्तं चार्थे वर्तमानं वा समस्यते स द्वन्द्वः। चत्त्वारश्चार्थाः—समुच्चयान्वाचयेतरेतरयोगसमाहाराश्चार्थाः । तत्र जिन गुरुं च मजस्व इति परस्परनिरयेक्षस्थानेकस्यैकस्मिन्नन्वयः समुच्चयः । भिक्षा (१) शोभनं हृदयं यस्येतिविग्रहः । अन्यत्र सुहृदयः दु. हवयः। (२) अयनित्यः कप् । पकवचनान्तानामेव व्याख्यानात। द्विवचन्तानां तु शेषाद्वेतिविकल्पपष । द्विपुमान् । द्विपुस्कविपुमान् | त्रिपुस्कः । इत्यादि। (३) न्यूढं विशाल मुरोयस्येति दिग्रहः । (४) यस्माद्बसात्सान्तो नोक्तस्तस्मात्कब वास्यादिति ने फलितार्थः। Page #143 -------------------------------------------------------------------------- ________________ - ९.. इप्रकरणम् । १३९ मट गां चानय' इत्यन्यतरस्यानुषङ्गिकत्येनात्वयोऽन्वाचयः । परस्परसापेक्षाणामघयत्रभेदानुगतः सम्बन्ध इतरेतरयोगः । अनपेक्षितावयवभेदः संहतिप्रधानः समाहारः । ( १ ) अनयोर सामर्थ्यान सविधिः । (२ इतरेतरयोगे । लक्षत्यग्रोधी छायां कुरुतः। (३ समाहारे नय् । ग्लक्षन्य श्रोत्रम् | राजदन्ता दौ १ । ३ । ९६। एषु पूर्वप्रयोगार्हं परं प्रयोकव्यं । दन्तानां राजा (४) राजदन्तः (पचिद्यपत्ययोऽपि ) शब्दार्थो । अर्थशब्दौ । - सु । १ । ३ । ९८ । द्वे स्वन्तं पूर्व प्रयोक्तव्यं मुनिगुप्तश्चमुनिगुतौ । अजायत । १ । ३ । ९९ । अजाधदन्तं द्वन्द्वे पूर्व प्रयोक्तव्यम् । इन्द्रचन्द्रो । अल्पाघू तरम् । (१) समुचयान्वाचयोरेकत्रैक धर्मावच्छिन्नावच्छिनान्वरूपसहविवक्षा रूपसामर्थ्या भावात्सविधिर्नस्यादितिभावः । ( २ ) अन्योन्यापेक्षयैक क्रियासम्बन्ध इतरेतरयोगः | अत्रे तरेतरयोगे परस्परापेक्षयोद्भूतावयवभेदसमूहत्वेन यथा यथं द्विवचन बहुवचनेभषतः । (३) समूहः समाहारः । अत्र समाहारे परस्परापेक्षतिरोहिताचयवभेद समूहत्वेन समूहस्यैव प्रधानत्वेनैकवचनमेव भवति । ( ४ ) राजदन्तास्तु चत्वारोशनानां पुरः स्थिताः । इति त्रिकाण्डशेषः । द्वैमेतुराजदन्तौ तु मध्यस्थावुपरिश्रेणिकी क्वचित् । इत्युपत्तभ्यते । Page #144 -------------------------------------------------------------------------- ________________ १४० जैनेन्द्र लघुवृत्तौ १ । ३ । १०० । घवखदिरौ । मामरपितरौ वा । ४ । ३ । १४५ । मातरपितराविति वा निपात्यते । माता च पिता च पितरौमातापितरौ वा । प्राणिसूर्यसेनाङ्गानां ( १ ) इन्द्र एकवत् । १ । ४ । ७८ । एषां द्वन्द्र एकषत् । पाणिपादम् । मार्दङ्गिकवैणचिकम् । रथिकाश्वारोहम् । (२) द्वन्द्वादहषोरायें । ४ । २ । १०८ । चवर्गान्ताइषहान्ताश्च द्वन्द्वाट्टच् स्यात्समाहारे । वाक् थत्वक्च वाक् स्वचम् त्वक् स्रुजम् । वाग्गुषदम् । छत्रोपानहम् । वाग्वित्रम् | समाहारे किम् प्रावृत् शब्दौ । इति इन्द्रः । I अथ सन्तिप्रकरणम् । ऋक्पूरब्धूः पऽनक्ष । ४ । २।७० 1 ऋगान्तस्य सस्य असान्तो भवति, अझसम्बन्धी थोधूः तदन्तस्य न भवेत् । अर्धर्चम् । ललाटपुरम् । स्फटिकाएं सरः । राजधुरा । मोक्षपथः । अनक्षे किम् ? अक्षघूः दृढघूरक्षः । अजीवेऽक्षणेः । ४ । २ । ७२ । अजीवेऽर्थे योऽक्षशदस्तदन्तादः सान्तो भवति । गवामक्षीव गवाक्षः । गेरध्वनः । I (१) समाहारस्यैकत्वादेवैकत्वे सिद्धेप्राण्यङ्गानां समा हार एव इन्द्रः । दधिपय आदीनामितरेतरयोग एव । वृक्षमृगादीनामुभयथेति नियमार्थमिदं प्रकरणमिति घोडम् । ( २ ) इन्द्रात्किम् । पञ्चवाचः समाहृताः पञ्चषा | चुद हषोरिति किम् । वाक्समित् । 1 Page #145 -------------------------------------------------------------------------- ________________ हत्प्रकरणम् । ४ | २८७। प्रगतोऽध्यानं प्राध्यो स्थः । इति सान्तप्रकरणम् । । अथ हृत्प्रकरणम् । समी(१) प्रथमाबा।३.११६७। किं बिहत्यतः प्रागिदं पवनयमधिक्रियते । अपत्यादेः । ३ । १ । ६१ । एभ्यो अण स्थात् प्रागदोरर्थेषु । अश्वपतेरपत्यादि-माश्वपतम् । गाजपतम्। दित्यदित्यादिस्यपतिद्योपर्यः । ३।१।७० । पित्यादिभ्यः पतिद्योचण्योभवति माग्दोरथेषु । अगोपवादोयम् । वितेपत्यदत्यः । अदिते रादित्यस्यथा । हलोयमा (२)घमिरवम् । ५।४।१६६ । हलः परेषा यमा यमि परे खं भवति । आदित्यः । ( देवाद्यअऽौ) दैव्यम् । दैवम् । ( वहिषप्रिखं यव.) बाह्यः । । ईका च)। हत्यचा मादेरित्यैए । बाहीकः। ( गोरजादिप्रसन्यः) गोरपत्यादि गव्यम् । उन्मादेर । ३ । १ । १७५ । औत्सः । इत्यपत्य विकारान्ताक लाकरणम् । अथापत्याधिकारः । स्त्री पुसान्लुकमात् । ३ । १। २ | मालगस्त्यइत्यतः प्रागर्थेषु स्त्री पुंशब्दाभ्याम भवतिनुश् च । स्त्रैणः। पौंस्कः । तस्थापत्य । ३।१ । ७७ । तान्तात्समादपत्य (१) समात्किम् । किम्ब लड्यगोरपत्यचैत्रस्य । प्रश्रमास्किम् । देवदत्तोऽवत्यमस्यतिविग्रहे देवदत्तशब्दान्माभूत् । वाग्रहणाद्वाक्यमपि । उपगारपत्यमिति। (२) हलः किम् । अन्नम् । यमां किम् । अथ्र्यम् । यमिकिम् । शार्ङ्गम् । Page #146 -------------------------------------------------------------------------- ________________ २४२ जैनेन्द्रलघुवृत्ती मित्यर्थे यथा विहितं त्यो या भवति कामोराऽस्वयंभुवः । ४।४।१२। कद्रशब्दस्य स्वयंभूशन्दर्जितस्यो वर्णान्तस्य च ओर्भवतिद्वति (परे । उपगोरपत्यमोपगमः । आश्वपतः । दैत्यः । औत्सः । स्वैगः । पौत्रादिवदम् । ३१ ३ । ७८ प्रथमस्य पौत्रादि यवपत्यं तद्वृद्ध संझ भवति । एका । ३।१।७२ । वृद्धेऽरत्ये बियक्षिते एक एव त्यो भवति! उपगोरपत्यमोपगवः। गर्गादेगा।३।। ९४ । मर्गा. दिभ्यो बृदेऽपत्ये यञ् भवति । गर्गस्थ वृद्धापत्यंगायः । योगोपचनादेः । १।४।१५८ । योऽअश्वगोत्रबहुषपू भवति गोपचनादिभ्योविहितविहाय । गर्गाः । जीवतितुयुवाऽस्त्री । ३ । ११ ८१ । घश्ये पित्रादौ जीपति पौत्रादि यदपत्यं चतुर्थादिकं युवसंझं भवति स्त्री यास्तुन युवसंज्ञा ! ततो यूनि । ३ । १ । ८७ } वृद्धयौयविौ तदन्तात् फण भवति । आयनयानीयियः फ. दखछयांत्यादीनाम् ।५।११२ । फादीनां निरचां गुनिमिसानामायनादयो भति।गर्गस्य युवापत्यं गाग्र्यायणः।दाक्षायणः। अहाहादरिन । ३।११८५ । अकारान्तान्मृदींचाङ्गादिभ्यश्चात्ये इश् भवत्यगोपरादः । आकम्पनिः । बाहविः । आकृतिगणोऽयम् । वि(२)दादिभ्योऽनृष्यानन्त | (हतिकिम् । पदवी। १२. परस्त्रिया अपत्यमितिविग्रहेपारशव इतिस्यात् । कुतः । परस्त्रीशब्दस्यपरश्यादेशनिपातनात् । -- Page #147 -------------------------------------------------------------------------- ________________ हत्प्रकरणम् । ३ । ११९३ । एभ्योवृद्धऽनृषीणामान्तय चअभवति गोत्रे । विदस्य गौत्रायत्यवैदः । पुत्रस्यापत्यं पौत्रः । पर्व दौहित्रादयः। शि(१)शादिभ्योऽण् । ३ । १ । १०१ । अपत्ये । शैवः । गाङ्गः । कुष्यन्धकष्णेः । ३।१।१०३ । कुर्वृप्यन्धकवृष्णिवाचिभ्योमृभ्योऽपत्येऽण भवति । कुरुभ्यः । नाकुलः! साहदेवः ऋषिभ्यः । वासिष्ठः । वैश्या. मित्रः । अन्धकेभ्यः त्राफल्कः । वृष्णिभ्यः-वासुदेवः । मातु( )रुतूसंख्यामभद्राद।। ३ । १।३०४ । संख्यासंभद्रपूर्वस्यमतृशब्दस्योकारान्तादेशो भवत्यण च । त्रैमातुरः सांमातुरः पाण्मातुरः। भाद्रमातुरः। स्त्रीभ्यीढण। स्त्रीत्यान्तेभ्यो दण् । चेनतेयः । कन्यायाः कनीन च । ३। १ । १०५ । 5 चावण् । कानीनोभ्यासः कर्णश्च । राजश्वशुराधः । । १ । १२६ । गौ । ४।४।१५७ । अनः खंन भवति यादौ हृति, नतुडौ । राजन्यः ( अयमपिजातौ ) अन्यत्राणि । अनः । ४ ।४ । १५६ । अनः खंन भवत्यणि । राजनः। चनादघः । ३ । १ । १२५ । क्षत्रियः । जातावित्येव ।क्षात्रिरन्यत्र । रेवत्यादेष्टण 1 ३ । १ । १३४ । ठस्येकः । ५। २ । ५२ । --. . . .- -- - -... (१) इशादीनामपवादः । (२। स्त्रीलिङ्गमातृशब्दस्यै वग्रहणंनतु पुंलिङ्गमातृशब्दस्य * व्याख्यानात् । तेन संमिमीतेऽसौलमातातस्यापत्यंसामानः । इतिसिद्धति Page #148 -------------------------------------------------------------------------- ________________ जैनेन्द्रल घुष्कृत्ती रैषतिकः1 राशदादाज्ञोऽन् । ३। १ । १५० । क्षत्रियवाचिनो जनपदशब्दादपत्येऽम् भवति । पञ्चालानां राजा पाश्चालः । क्षत्रियसमानशधात् जनपदात्तस्यराजन्यपत्यवत् । पाण्डोङयण । ३। १ । १५५ १ पांड्यः । कु देण्यः । ३ । १। १३९ । कौरव्यः । नैषध्यः । द्विः । ३ । १ । १४९ । यानि सपाद परि समाप्तेत्यान्वक्ष्यतितेविसंत्राः स्युः। ट्रेवढे. पुनवास्त्रियाम् । १ ।।। १३३। द्रिसंशकस्यत्यस्ययहुर्थे-वर्तमानस्य उम् भवति । तेनैवतं यहुत्वं नतुस्त्रियाम् । इक्षाकवः पञ्चालाः । इत्यादि। उपनौलादेः ३ : १ । १५६ । चोलादेः परयोरणिनोरुन् भवति । कम्योजः । चोला । केरलः। । शकः । यवनः । इश्यपत्याधिकारः। तेनरक्तं (१)रागात्। . ३।२।१। अग् स्यात् । रज्यतेऽनेनेति रागः । कषायेणरके वस्त्रे कापायम् । भाद्युक्तः कालः। ३ । २। ४ । तिथ्यपुष्ययोरणि यरबंच । पुप्येण युक्तं घोषमहः । उसाभदे। ३।२।५। पूःणविहितस्योसमयति । चन्द्र. णयुक्तस्परात्र्यादिविशेषोनाभिधीयेत चेत् । अद्यपुप्यः । दृष्टं साम । ३ । २ । १। तेनेत्येव । चसिटनदृष्टवा. : (२) तेतिभासमर्थात्-रागविशेपवाचिनः रकमित्येतस्मिनयथास्वंत्यो भवतीतिफलितार्थः। रागात्किम् । देवदसेमरक्तवस्त्रम् । Page #149 -------------------------------------------------------------------------- ________________ हृत्प्रकरणम् । सिष्टं साम । (१)वामदेवाय ।३।२।१२ । वामदेवेनदष्टं सामवामदेव्यम् । परिवृतोरथः । ३ ।।८। अस्मिन्नर्थेऽग् त्योभवति । वस्त्रेण परिवृत्तीवास्त्रोरथः। तत्रोदधुन(२) ममभ्यः । ३।२।९। शरावे उद्धृतः शाराच ओदनः । संस्कृतं भ(३)क्षाः । ३।२.११ । ईप्समर्थात् संस्कृतमिस्पर्थेयथाविहितत्योभवति भक्षाश्चेत् । भ्राण्टेषुसंस्कृताभाण्टायवाः। साऽस्पदेवता । ३ । २ । १९ । अर्हन् देवतास्य आर्हतः। भागवतः । पाशुपतः बाईस्पत्यः । शुक्राद्धः । ३ । २१ २१। शुक्रियम् । सोमायण ॥३॥ २।२७ । सौम्यम् । वास्तुपित्रुषसोया | ३ । २ । २८ । घायव्यः । तव्यः। रीछ ऋतः । ५।२।१३६ । काराम्तस्या रुद्यकारे अगयकारच्चीच परतो रीडादेशो. भवति । (परितिखम् ) पित्र्यम् । उषस्यम्। पितृन्यमातु. (४)लमातामहपितामहाः। पेते निपात्यन्ते । पितुर्धातापितृन्यः । मातुर्मातग्मातुलः। मातुः पितामातामहः। पितु:पिता (१) अणोऽपवादः। (२) अमत्रेभ्यः किम् । पाणा उद्धृतः । (३) भक्षाः किम् । पुष्पपुटे संस्कृतोमालागुणः । (४) पितृमातृभ्यभ्रिातरिन्यत् डुलध्य । ताभ्यांपितरिमह। मातरिषिच्च । तयोरानङ्च निपात्यते पितुर्मातापितामही। मातुर्मातामातामही । इत्यपियोद्धम् । Page #150 -------------------------------------------------------------------------- ________________ • १४६ जैनेन्द्रलघुवृसौ । पितामहः। तस्यसमूहः | ३ | २| २३ | काकानां समूहः काकम् । भिक्षादेः । ३ । २ । ३४ । भिक्षाणांस मूहो भैक्षम् । प्रायोऽनपत्येऽणीनः । ४ । ४ । १५३ । अनपत्यार्थे ऽणिनं सस्यखंनभवति । गर्भणीनां समूहोगार्मिणम् । युवतीनां समूहों यौवतम् । ग्रामजनबन्धुसहायेभ्यस्तल् । ३ । २ । ३८। ( त ंतं स्त्रीयाम् ) प्रामता । जनता । बन्धुता ( गजाच्चेतिवक्तयं ) गजता सहायता । तस्यधीते । ३ । २ । ५५ । छन्दोऽघोतेवेन्तित्राछास्दसः । क्रमादेर्युन् । ३ । २ । ५४ । क्र(१)मकः । पदकः। शिक्षकः । तदस्मिन्नस्तीतिदेशः खौ । ३। २। ५८ । उदुम्बराः सन्त्योस्मिन् देशे औदुम्बरोदेशः । तस्यनिवासादूर भव । ३ । २ । ६० । शालाकायानिवासः शालाकम् । वाराणसायाः अदूरभवा चाराणसीनगरी । जन(२) पदे उस् । ३२ । ६२ । जनपदेदेशविशेषेऽभिधेये चतुरर्थेषूक्तस्यत्यस्योस् भचति । पञ्चालानां निवासों जनपदः पञ्चालाः । कुरवः । अङ्गाः । बङ्गाः । वरणादेः | ३ । २ । ६३ । अजनपदार्थमिदम् । वरणानामदूरभवंचरणानरम् ।। कुमुदनउवेतसाडित | ३१२ । ६८ । नयां मनुरित्यनेनानुवृत्तमतुडिद्वद्भवति । ममोझोममतोऽययादेः (१) क्रममधीतेवेतिवेतिविग्रहः । (२) उदुम्बराणिसन्त्यस्मिनित्योदुम्बरो जनपदः वैदिशःत्यत्राभिधानलक्षणत्वादुद्धृतेरुस् न भवति । Page #151 -------------------------------------------------------------------------- ________________ प्र १४७ ५। ३ । ३१ । कुमुद्रान् । नङ्घान् । येतस्वान् । नडशादाइडित् । ३ । २ । ७२ । शिखाया बल इत्यतो ऽनुवृत्तचलोडिङ्घद्भवति । न ड्वलः । शाब्दलः । शिखायावलः । ३ । २ । ६९ । शिखावलः (१) । इति चातुरर्थिकाः ॥ शेषे । ३ । २ । ७३ । अपत्यादिचतुरर्थान्तायेऽर्थास्तेभ्योऽन्यः शेषः । तत्राणादयो यथा सम्भवं स्युः । चतुर्भिरुचते चातुरंशकटम् । चक्षुषागृयतेचाश्रुरूपम् । श्रावणः शब्दः । द्वषदिपिण्टाः दार्षदाः सक्तवः । चतुर्दश्यां दृश्यतेचातुर्दशंरक्षः । राष्ट्रावारपारादूघखौ । ३ । २ । ७४ । आभ्यां क्रमादुखी भवतः शेत्रे । राष्ट्रजातादिः राष्ट्रीयः । अवारपारीणः १ ( विगृहीताद्विपरीताच्चापीष्यते ) अश्वारौणः । पारीणः | फा( ३ ) रावारणः । अत्र प्रकृतिविशेषमुद्दि श्यप्रत्ययपिशेषेविधीयते । अर्थविशेवाः समर्थविभक्त्य चावश्यन्ते । ग्रामाद्यखनौ ३ । २७७ । ग्राम्यः । ग्रामीणः नव्यादेदेण् । ३ । २ । ७७ । नादेयम् । माहेयम् 1 दक्षिणा (४) पात्र सस्त्यण् । ३ । २२ ७८ । दाक्षिणात्यः । पाश्चात्यः । पौरस्त्यः । युप्रागप्रागुदकू प्रतीचोयः । I । हृत्प्रकरणम् ! (१) शिखावलोनामजनपदः । (२) विग्रहीतादपीष्यते इति नियमात् ) - (३) विपरीताच्चेतिनियमात् । (४) पश्चादितिशिसाहचर्याद्दक्षिणेत्या जन्तस्यैत्रग्रहणंनतु टावःतस्यव्याख्यानात् । Page #152 -------------------------------------------------------------------------- ________________ १४८ जैनेन्द्रलघुवृत्ती ३।२।८३ । दिव्यम् । प्राच्यम् । अपाच्यम् । उदीयम् प्रती च्यम् । प्रस्तुटू । ३ । २ । ८२ । झिसंशकाधोभवति तुडाग. मधशेषे । ( अमेहक्षतसित्रेभ्य इति परिगणनम् )अमात्यः । इह त्यः। क्वत्यः । ससस्त्यः । तत्रत्यः (नेब्रुवातिवक्तव्यम्) नित्यः । अक्ष्वा (१)येबदः। १ । १ । ६८ | अक्षुमध्ये आदिभूतोऽच्पेप् यस्यसमुदायस्यससंशोभवति । दोश्छः । ३। २।१। दुसंशकान्मृदश्छोभवतिशेषे। मालीयम् । शालीयम् । स्यदा. दि।१।१ । १९ । तदीयः । त्वदीयः। यानाम्नः ।१।। '७२ । देवदत्तीयः । देवदत्तः । गर्तगादिभ्यश्छः । ३१२१. ११५ । गीं यः । युष्मदस्मदोऽकावञ् । ३। २ । १२२ । आभ्यां या खञ्भवतिखञ् पक्षेऽकङकादेशश्च । युघयोर्युष्माकं वायं यौष्माकीणः । पक्षेऽणछौ । अणि। ३१२१ १२३ । अणिनपरेयुष्मदस्मदोरकडावेशोभवति । यौप्माकः । मास्माकःयुष्मदीयः । अस्मदीयः। तथक(क)ममकाबेकार्थे । ३।२ । १२४ । एकार्थेवर्तमानयोयुप्मदस्मदोस्तवकममकादेशीभवतोऽणिखनि च । तायकीनः । तावका मामक्रीनः । मामकः । छेतु, त्वदीयः । मदीयः। मध्यान्मः। ३।२।१२९ । मध्यमः । काला(३)ठम्। ३।२। १३२ । (१) आधेतिकिम् । समासन्नयनेभवः साभासनयनः । . (२) अणिखमिचेति किम् । त्वदीयोमदीयः । (३) अणोऽपवादः । दोश्छ परस्यावाधते। गौणादपि . Page #153 -------------------------------------------------------------------------- ________________ हृत्प्रकरणम् । कालवाचिभ्यटन स्यात् । मासिकः। सांवत्सरिकः । प्रानुषएण्य।। ३।२ ! १३७ । प्रावृषेण्यः। सायंचिरंपावणेप्रगझिभ्यस्तनट । ३।२।१४० । सायमित्यादिभ्योशिभ्यश्च. कालवाचिभ्यस्तनभवति । सायन्तनम् । चिरन्तनम् । ( आद्ययोस्त्यसन्नियोगेमान्तत्त्वंप्राह पोप्रगयोस्त्वदन्तत्वं च निपात्यते ) प्राह णेतनम् । प्रगेतनम् । तत्र १)जासः । ३1३।१। ईप्समर्थाज्जात इत्यर्थेयथाविहितत्योभवति।सुग्ने जातः सौग्नः। उत्सेजात औत्सः। राष्ट्रजातः राष्ट्रियः । अवारपारंजातः अवारपारीणइत्यादि । प्रावृषष्ठः । ३।३।२ । ठण्ययोरपवादोऽयम् । प्रापिकः । कोशाडइण । ३।३ ११५ । कौशेयंवस्त्रम् । तत्रभवः। ३।३। २८ मुग्नेभवःस्रोग्नः । राष्ट्रियः । देहाङ्गात् । ३ । ३ । ३० । दन्त्यम् । काव्यम् । जीहाभूलाङ्गुलेइछः । ३।३। ३८ । यस्यापवादः । जिह्वामूलीयम् । अङ्गलीयम् । वर्गान्तात् । ३ । ३ । ३९ । कवर्गीयोवर्णः । तत आगतः। ३ । ३ । ४८ । सुनादागतः सौनः। आयस्था(२)नेभ्यष्ठण। ३ । ३। कालचाचिनष्ठनिष्यते । कादम्बपुष्पिकः । इत्यादि। (१) शेषइत्यनेनवसिद्ध असङ्करेणविशिष्टपवार्थ अपवापायथास्युरित्येवमर्थजाताद्यर्थनिर्देशः।। (२) स्वामिप्राहोमागआयउत्स्यते । सयस्मिन्नुप्तधते तदायस्थानम् । तद्राचिभ्यष्ठणस्यात् तत भागत इति विषये। इति फलितार्थः । अणो ऽपवादः। Page #154 -------------------------------------------------------------------------- ________________ जैनेन्द्रलघुवृत्ती ४९ । शुल्कशालाया आगत शौल्कशालिकः। यौनमौखादज।३।३ । ५१ । (२)औपाद्धायकः । पैतामहकः । हेतुमनुघ्यावारूप्यः । ३ । ३१५५ । धेनोरागतंधेनुरूप्यम् । पक्षे । गह दिलमणश्छः । समी २ यम् ! विषमीयम् । देवदत्तरूप्यम्। देवदत्तम्। मय(ट् । ३ । ३ ५६ । सममयम् । दे. बदत्तमयम् । प्र(४)भवति । ३।३ । ५७ । हिमवतः प्रभवतिहमयतीगङ्गा । दगच्छतिपधिद(५)तयोः। ३ । ३१५८ । स्युनंगच्छतिस्रौनः पन्धादूतो वा। अभिनिष्का. (६)मनिहारम् । ३।३। ६२ । सुनमभिनिष्कामतिनोनंकान्यकुञ्जद्वारम् । अधिकत्यनेग्रन्थ । ३ । ३ । ६१ । शारीरकमधिकृत्यकृतोऽन्यः शारीरकीयः । सोऽस्पनिवासः। ३।३।६३ । त्रुनोनिवासो ऽस्यसौनः । तेनप्रोक्तम् । (१) उपाद्धायादागत इति विग्रहः । पर्व पितामहादागत इति। (२) समादागतमितिविग्रहः । एवमग्रेऽपि । (३) हेतुमनुष्यादित्येव । (४) प्रभवः प्रथमोपलम्मः । (५) पथितयोः किम् । मथुरांगच्छतिसेना । (६) आभिमुख्येननिष्क्रमणममिनिष्क्रमणम् । तत्रे प्समर्थाद्यथाविहितंत्यो भवतीतिसूत्रार्थः । द्वारं किम् । सन्नममिनिष्कामतिपुरुषः । निष्क्रमगक्रियायांकरणद्वारमिति तस्यैवस्वतन्य विवक्षायां द्वारं निष्कामतीत्युपपद्यते। Page #155 -------------------------------------------------------------------------- ________________ हृत्प्रकरणम् । १५१ www ३ । ३ । ७६ । समन्तभद्रेण प्रोक्तं सामन्तभद्रम् । तस्येदम् । ३ ३ । ८८ । उपगोरिदमौगगव । इति शैषिकाः ॥ अथ विकाराधिकारः । प्रा ( १ ) तस्य विकारः । ३ । ३/३ । १०२ । अश्मनो विकारः आश्मनः । भास्मनः । मार्तिकः । पयोधिवृक्षेभ्योऽवयवेच t ३ । ३ । १०३ । चाद्विकारे । चेतनावन्तः प्राणिनः । मौर्य काण्डं भस्मवा । (२) मड़वैतयोरभयाच्छादनयोः । ३ । ३ । १०८ । अभ्यवहार्यवसनयजेतयोर्विकारावयवय दोर्मयड्वाभवति । अश्ममयम् | आश्मनम् । अभक्ष्येतिकिम् मौद्रः सूपः । कार्पासः प्रावारः । नित्यं दुशरादेः । ३ । ३ । १०९ । शरमंयम् गोत्राहेः शकृतपुरोडाशे । ३ । ३ । ११३ । गोः पुरीषं गोमयम् । गोपधसार्थः । ३ । ३ । ११८ । गव्यम् । पयस्यम् । इति विकारार्थाः ॥ ५ ॥ अथ ठणाधिकारः । I || मारवारणं । ३ । ३ । १२६ । तदुबलहतीति यो (१) तासमर्थाद्विकार इत्यस्मिन्नर्थे यथा विहितं त्योभवतीति सूत्रार्थः । इत्यण् । अस्य सूत्रस्या प्राण्याद्युदाहरणम् व्याख्यानात् । ( २ ) विकारावयबाधिकार पुनरेतयोर्ग्रहणं अपवादविषयेऽपिमयः समावेशार्थम् । Page #156 -------------------------------------------------------------------------- ________________ जैनेrrogat | ३ । ३ । १३२ । चरति संसृष्ठे । वक्ष्यते । ततः प्राक्टणधिक्रियते । तेन (१) दीव्यति स्वनति जयति जितम् । । ३ । ३ । १२७ । अक्षैर्वीव्यति आक्षिकः । संस्कृतम् । ३ । ३ । १२८ । दघ्ना संस्कृतं दाधिकम् | मारीचिकम् । तरति | ३ ३ | १३० । तेनेत्येव । उडुपेन तरति औडुपिकः । चरति । गतिभक्षणेष्विष्यते । हस्तिना चरति हास्तिकः । दध्ना चरति दाधिकः ३ । ३ । ५४७ 1 दध्ना संसृष्टं दाधिकम् । रचस्युच्छति । ३ । ३ । ३ । १५५ । नगरं रक्षति नागरिकः । नीवाराण्युछतिनैवारिकः । शब्ददुर्दरं करोति । ३३ । १५६ | शब्द करोसि शाब्दिकः । दर्दुरं करोति शरिकः कुलालः । धर्मं चरति । ३ । ३ । १६२ । धार्मिकः । (अधर्माच्चेति वक्तव्यम् ) आधर्मिकः । (२) शिल्पम् | ३ | ३ | १७४ | मृदङ्गवादनं शिल्पमस्य माई - ङ्गिकः । प्रहरणम् । ३ । ३ । १७६ । असिप्रहरणमस्य आसिकः । धानुष्कः । शीलम् । ३।३।१७२१ मोदक भक्षणं शीलमस्य मौदकिकः । निकटावसथेवसति । ३ । ३ । १९० । ܕ (१) कुहालेखनतिको हालिकः । अक्षैर्जयति - आक्षिकः । अक्षैर्जितमाक्षिकम् । इति सूत्रोदाहणाति । सर्वत्रकरणेभा । ( २ ) शिल्पं कर्मकौशलम् । वा समर्थाच्छिल्प वाचिनः अस्येत्यर्थे ठणस्यादिति सूत्रार्थः । ननु मृदङ्गघादन शब्दाठ्ठण्स्यादिति चेन्न । अनभिधानात् । Page #157 -------------------------------------------------------------------------- ________________ हस्प्रकरणम् । १५३ (१) नकटिको भिक्षुकः । इति ठणधिकारः ॥ ६॥ अथ यदधिकारः। तहतिरधयुगप्रासङ्गाद्यः । ३ । ३ । १०१। रथं घइतिरथ्यः : युम्यः । प्रासङ्ग्यः । ण वा ।३। ३ ५ १९२ । पक्षेयः। धुरं वहति धौरेयः। नभकुर्छर इति प्रतिधान दीः । धुर्थः । नौधर्मविषसीताभ्यस्तार्यपा स्पचध्यसमित ३१३११९७ | नावा तार्य नाव्यं जलम् । धर्मणप्राप्यं धर्म्यम् । विषेण वध्यो विप्यः । सीतया समितं सत्यं क्षेत्र । वयम्तुलाभ्यां ,' सम्मिते । ३। ३. १९६। वयसा सम्मितो वयस्यः । तुलया सन्मितस्तुल्यः। तत्र (२)साधु। ३।३।२०२। अग्रे साधुः अभ्यः । सामनिसाधुः सामन्यः । येऽङाविति खेन ! कर्मण्यः । शरण्यः । परिषदोण्यः। ३।३१२०५ । परिषदि साधुः पारिषद्यः। इति यदधिकारः। अथ छयाधिकारः। प्राक् ठणइछः। ३।४।१। आष्ठिणित्यतः प्राक्छाधिकारः । (३)उगवादेर्यः। ३।४।२। उवर्णान्ताद्गादिभ्यश्चयोभवति प्राणोऽर्थेषु | छस्थापवादः । शहितं (१) पचम्-आवसथेवसति आवसथिकः । (२)साधुरिह प्रवीणोयोग्योचा। (३) एवं हविष्यमित्यादि। Page #158 -------------------------------------------------------------------------- ________________ १५४ जनेन्द्रलघुत्तौ mpramananAmArranarrinmannamrariranranaamaaranaamannmarriniwwwe शङ्कव्यं दारु । गव्यम् (१ नाभिनभं च नभ्योऽक्षा नभ्यमंजनम् । तस्मै हितम् । ३।४।४। वत्सेभ्यो हितं वत्सीयोगोधुक् । प्राग्यशरथखलययमापवृषब्रह्मतिलाद्यः । ३।४।५। दन्तेभ्योहितं दन्त्यम् । कण्ठ्यम् । नस्थम् । रथ्या भूमिः । खल्यम् । यध्यम् । भाप्यम्। ब्रह्मण्यम् । (२)विश्य जना त्मभोगान्तारखः । ३।४।७ । विश्वजनात्मभ्यां भोगान्ताच्चहितमित्यर्थे खः स्यात् । छापवादः। विश्वजनेभ्यो हितं विश्वजनीनम् । अनः इति टिखन । आत्मनेहितं आत्मनीनम् । मातृभोगीणः । इति छयाधिकारः । अथ ठअधिकारः । प्राग्वतष्ठ। ३।४।६१ । घतः प्राक्येऽर्थाः ते धुठमधिल पतो वेदितव्यः । तेनक्रांतम् । ३ । ४ । २५ । अशित्याक्रीत माशितिकम् । प्रास्थिकाम् । सर्वभूमिपृधिधीभ्या- .: मण 1३४।४७। ईश्वरः । ३।४ । १२ । सर्बभूमिथिधीभ्यामोश्चरइत्यस्मिन्नर्थे अणस्यात् । अनुशतिकादीनामित्युभयपदस्यैप् । सर्वभूमेरीश्वरः सार्वभौमः | पृथिव्या ईश्वरः पार्थिवः । (३)पनिविंशतित्रिंशचत्वारिंशत्पञ्चा श. (१) नाभेर्यः नभादेशश्चेत्यर्थाः । नाभयेहित इति विग्रहः। (२) यसादेवेप्यते । तापसयोस्तुन्छएव । विश्वजनीयमित्यादि। ३) पञ्चपदानिपरिमाण मस्येतिधिग्रहेपञ्चनशब्दस्यटे खं. " तित्यश्चनिपात्यते । एवं सर्वत्र। . . Page #159 -------------------------------------------------------------------------- ________________ हृत्प्रकरणम् । १५५. षष्टिसत्यशी तिनवतिशतम् । ३ । ४ । ५८ । एते निपात्यन्ते परिमाणविषये । तदर्हति | ३ | ४ | ६० | इप्समर्धादत्यर्थे यथा विद्दितं त्योभवति । श्वेतच्छत्र श्वेतत्रिकः । दण्डादेः | ३ | ४ | ६४ | यः स्यात् । दण्डमर्हति दण्ड्यः । अर्घ्यः । बध्यः । तेननिर्वृत्तः । ३ । ४ । ७५ ॥ अह्मा निवृत्तः आह्निकः प्रासादः । इतितमोऽवधिः । अथ भावकर्मार्थाः । तेन (१) क्रियातुल्ये | ३ | ४ | १०७ | क्षत्रियेण तुल्यं क्षत्रियवयुध्यते । क्रिधातुल्येतिकिम-गुणतुल्ये माभूत् पुत्रेण तुल्यः स्थूलः । तन्त्रेव | ३ | ४ | १०८ | मथुरायामिव. मथुरावत्स्रुध्ने प्रासादः । तस्य । ३ । ४ । १०९ । देवदत्तस्येवदेवदत्तवजिनदत्तस्य वनम् । ( २ ) भावेश्वतली | ३ | ४ । ११० । तासमर्था सयौ भवतः । गोर्भा यो गोत्वं गोता । त्वान्तं नरम् । तदन्तं स्त्रियाम् । आच (१) क्रियाकिम् । गुणद्रव्य तुल्येमाभूत् । घुत्रे ण तुल्यः स्थूलः । पुत्रेणतुल्यो गोमान् । (२) भावोनाम प्रकृतिजन्यबोधेमुख्य प्रकारतयाभासमानत्वम् । यथागोजल्योयोऽयंगो रितिबोधेमुख्योगौ स्तत्प्रकारतया भासमानोधर्मः गोत्वरूपस्तस्यभाव इति कथ्यते इति समत्वयः यद्वा प्रवृत्तिनिमित्तएव भाषः । यथागोशब्द प्रयोगादिप्रवृत्तीगोत्वाविरेचनिमित्तो भवतीतिसमत्वयः । Page #160 -------------------------------------------------------------------------- ________________ १५६ जैनेन्द्र लघुवृत्ती स्वात् । ३।४।११। ब्राह्मणस्य इति वक्ष्यते आएतस्मा. यदित्त ऊर्ध्वमनुक्रमिष्यामस्तत्वसलावधिक्रियते पृथ्चादेई. मन् । ३।४१ ११२ । वा वचनमणादिसमावेशार्थम् । त्वतलायपि। टे।। ४।४ । १४३ । भस्म दे खं भवतीष्ठमेयम्सु। इति टिखम् । पृयोर्भावः प्रथिमा। पार्थवम् । प्रथुत्वम् । मथुता । एवं मृवादीनाम । ऊरोऽनादेः । ४।४।१५। अनादेर्धेः कारस्य रेफादेशो भवतीष्ठमेयस्सुपरतः। इति रावेशः। वर्णदृढादेष्टयण । ३ । । ११३। इमनच।दायम् द्रदिश। शैत्यं । शीतिमा । गुणाक्तित्रामणादिभ्यः कर्मणि च ।३।४। ११४ । चाद्भावे । जडस्य भाषः कर्मचा जाड्यम् । मूढस्य भाषः कर्म वा मौख्यम् । ब्राह्मण्यम् । स्तेयसख्थे। ३।४।११६ । निपात्येते। (१)सख्यम्। स्तेयम् । कपि- - ज्ञानेन् । ३।४।१९७। कापेयम् । भातेयम् । पत्यन्त. पुरोतितादेर्यः । ३।४। ११८ । सेनापत्यम् । पौरोहित्यम् । इति भावकर्मार्थाः। अथ पाश्चमिकाः। (२)धान्यप्ररोहणे खन् । ३। ४ । १२७ । प्ररोहन्यः - स्मिन् धान्यानीति प्ररोहणं क्षेत्रं । मुन्द्रानां भवन क्षेत्र मौद्री (१) सम्युर्भाधः कर्मवा-इतिविग्रहः। (२) तात्ताद्धान्यविशेषवाचिनः क्षेत्रेवाच्येख भवतीति सूत्रार्थः। Page #161 -------------------------------------------------------------------------- ________________ हृत्प्रकरणम् । मम । ब्रीहिशालेडन् । ३ । ४ । १२८ । हेयम् । शालेयम् । तदस्य संजानं तारकादिभ्य इतः । ३ । ४ । १५८ । ताराकितं नमः | प्रमाणेयसदनण मात्रटः। ४ । १५९ । अरुपमाणमस्य करुवयसम् । उरुध्नम् । अरुमात्रम्। यत्तदेतेभ्यः (१)परिमाणे प. तुः। ३।४ । १६१ । आ सर्वनान्नः। ४ । ३ । १७१। सर्वनाम्म आकारान्तादेशो भवति शिक्षवतुषु परतः । यस्परिमाणस्य यावान् । तावान् । पतावान् । संरूपा. या अषयवेतयट् । ३ १ ४ | १६५ । दशावयवा अस्य दरातयोधर्मः । सतयीनयत्तिः। द्रिनिभ्यां षा।३॥ ५। १६६। आभ्यां परस्य तयस्यायो; स्थात् । इयम् । द्वितीयम् ॥ इत्यादि। उभात् स्वम् । ३ । ४ । १६६ । उभावषयवावस्य-उभयो मणिः। तस्य पूर. गेडट् । ४ । १ । १ । पकाक्शानां परण एकादशो जिनः नोऽसमट । ४ । १।२ । नान्तायाः संख्याश असे मट् । पञ्चानां पूरणः पञ्चमः । षट्कतिपयचतुरां थुक् । ४। १।३। पांडति थुगागमः । षण्ण पूरणः पाठः। कतियः। अर्थवशादीवन्तत्वेन डटो विपरिणामः ] अत पय डट् । कतिपयथः। चतुर्थः । देस्तीय।। ४।१।६। डटोड. (१) आयाम स्तुप्रमाणं स्यात्परिमाणं तुसर्वतः इतिप्रमाग परिमाणयोमदः। Page #162 -------------------------------------------------------------------------- ________________ १५८ जैनेन्द्रलघुत्तौ पवादः। द्वितीयः । श्रेस्स च।४।७। चातीयः । तृतीय (१) पूर्वादिनिः । पूर्वभुक्तमनेन पूर्वी मोदनः । सपूर्वात ।४।१। २१ । भुकपूर्ती । इष्टादेः । ४।। १। २२ । इष्टमनेन इष्टी | गणिती अङ्केषु । अथ मत्वर्थीयाः। स(२)दस्यारत्यस्मिन्निति मतः। ४। ११२३ । गाचोऽस्यास्मिन्वा सन्ति गोमान् । मस्वधस्तौ।१।। १०७ । मत्वर्थेत्ये परतः सान्तं तान्तं च भर्सचं भवति । वसोर्जि।४।४। ११८1 वस्वन्त स्यभस्यजिः स्यात् । विदुप्मान् । गुणवचनेभ्योमत्वर्थीयस्योप् । शुक्लो गुणोऽस्यास्ति शुक्ल पटः । कृष्णः । प्राण्यङ्गादातो वालः । ४।१।। २४ । प्राण्यवयववाचकादादन्तान्मत्वर्थेवाला भवति । पदौ मतुश्च 1 जटालः । जटावान् प्रणिन एव । नेह शिखाकान् दीपः । लोमपामादिभ्यां शनी । ४।१।२७ । लोमादः (१) क्रियाविशेषणादस्मादनेनेत्यर्थे इनिः स्यादितिसूत्रार्थ । अनेनेतिकर्तृत्वं क्रियांविनान संभवतीतियां कांचन क्रियामादा- .. यन्यविधिर्भवति । (२) भूमनिन्दाप्रशंसासुनित्ययोगेतिशायने । संसर्गेऽस्तिविवक्षायां भवन्तिमतुबादयः।भून्मिागोमान् । निन्दायां। काकतालुकी। प्रशंसायां कपवान् । नित्ययोगे क्षीरिणो वृक्षाः । अ-: ति शायने उद रिणीकन्या । संसर्गे दण्डी। . Page #163 -------------------------------------------------------------------------- ________________ हृत्प्रकरणम् । १५९. शापामादेर्नश्च भवति । वाग्रहणात्मतुश्च । लोमशः । लोमवान् । रोमशः रोमचान् । पामनः । अङ्गात् क लवाणे ( गा० ) अंगना | लभ्या अच्त्र ( गण ) लक्ष्मणः । पिच्छादेश्च इलो भवति (ग) विच्छिलः । पिच्छवान् । केशाहीचा | ४ | १ | ३५ | के ( १ ) शवः । केशवान् । केशिकः । केशी । ( मणिप्रभृतिभ्यो वः ) मणिकः । अर्णसः खंच। अर्णवः । ज्योत्स्नातमिस्राशृङ्गिणोर्जास्थिन्नु जेस्वलवत्सलांसलदन्तुर हस्तिन् गोमिन् स्वामिन वर्णिन् मलिनमलीमसाः । ४ । १ । ४०३ निपात्यन्ते । ज्योत्स्ना । इत्यादि । ( २ ) ठेनावतः । ४ । ११४६ । दण्डी । दण्डिकः । व्रीह्यादेः । ४ । ११४२ | बोही । त्रीहि* कः । विन्नस्मायामेधास्रजः । ४ । १ । ४७ । मायावी, मेधावी, स्रग्वी । वाचो ( ३ ) ग्मिन् । ४ । १४८ । शग्मी । (१) पक्षेमत्विनिनः । (२) एकाक्षरान्नभवति । लक्ष्यानुरो धात् । अत एव 'स्ववान्' इति सिद्धम् । एर्वकृदन्तादपिन भवति । कारकवाम् । एवं जातिवाचकशब्दादपिन भवति । वृक्षवान् । (३) यद्यपि मिनित्येच कृतेजश्वेन गत्यंसिद्धति । ननुङादेशापत्तिरिति चेन्न । व्यवस्थित्तविभाषाश्रयणात् । नच गोश्वार6 मंत्र्यर्थमितिधाच्यम् । अर्थान्त रसुचनायतस्यावश्यकत्वात् । तेनयोहिसम्यक् बहुभाषते वाग्मीसः - इत्यपिसिद्धम् । Page #164 -------------------------------------------------------------------------- ________________ .१६० जैनेन्द्रलघुवृत्ती ww w .marare.................... अर्शआदेरः । ४।५ । ५० । अर्थोऽस्यविद्यते-अर्शसः। काहशुभंभ्यश्चयुम् । ४ । ११ ६२ । अहंयुः। अहङ्कारवान् । शुमंयुः। शुभाम्वितः । इति मत्वर्थीयाः॥ अथ स्वार्थकाः। किं बहुमर्वनाम्नोऽव्यादः । ४।१ ।६८ । किमो बटुशदात् सर्वनाम्नश्च व्यादिवजिताक्ष्यमाणास्त्या भवन्ति । अधिकारोऽयं ते विभक्त्य इत्यतः प्राक्कायास्त. स् । ४ । १ । ७३ । कान्तारिकमादेस्तस् भवति । बहुभ्यो बहुतः । यतः । अतः । इतः । कुकौतऽयो। ५।१।१६३ । किमः कुआदेशो भवति तकारादौत्ये अकारे तु । क्व । कुतः । इदमइन् । ४ । १ । ६९ । इदम इशदशो भवति तसा दिषु परतः । इतः । . अश। ४।१ । ७२ । एतदोऽश् भवति तसादौत्ये । अतः। पभिभ्यां ! ४ | १७५ | आभ्यांतस् भवति । परितः । अभितः । ( यथासंख्यं सर्वोभयार्थे एवेप्यते ) सर्वतः । उभयत हत्यर्थः । ईपस्नः।४।१।७६ । कुत्र । यत्र तत्र । यहुन । इदमोहः।४।१। ७७ । प्रापवादः । इह । कि- । मोड।४।१।७८ । ईचन्तारिकमः अत्यो भवति । क्व । कुत्र । दृश्यन्तेऽन्यमोपि ।४।११७९ । कामीपं चबिहायान्यषिभक्त्यन्तेभ्योपि किमादिभ्योदश्यन्ते तसादयः । . सोमघान् । तत्र भवान् । सभषान् । एवदीर्घायुः । देवाना Page #165 -------------------------------------------------------------------------- ________________ हृत्प्रकरणम् । प्रियः । आयुष्मान् । देकान्ययित्सदः काले । ४। १।८ । ईप्समयेभ्यः कालार्थेभ्यः स्वार्थे दोस्यात् । सवैस्वसोवादि।४।१।८१ । सर्वस्मिन् काले सदा । सर्वदा । अन्यदा । कदा । यदा । तदा | काले किम् । सर्वप्रदेशे इदमोहिः। ४।। ८२ । ईचन्तादिदमः कालेहिंत्यो भयति । ( पतेतौ र्थोरिति एतादेशः) अस्मिन् काले पतहिं । अकाले तु । इहदेशे । वाऽनघतनेहिः । ४३१।६६। कहि कवा । तहि । तदा । यहिं । यदा। प्रकारेधा । ४ । ११८९ । प्रकारे वर्तमानात्सर्वविभक्त्यन्तादल्यादेः किमादेस्थास्यो भवति । तेनप्रकारेण तथा । किमिदंभ्याथम् । ४।१।९। थापादोयम् । केन प्रकारेणकथम् (एतेतीथोंः ) इत्थम् । तमेधाव(१)तिशायने । ४।। ११४ । अतिशायमाशिष्ठेर्थे वर्तमानन्मृनः स्वार्थे तमष्टोत्यौ भवतः। अयमेषामति शयनायः-आरयतमः । लघुतमः । लघिष्ठः । मिडाः । ४ । ३ । ११५ । मिन्तादतिशय घोत्ये मृमस्तमोभवति । तादी झः।४।१।११७ । अतिशा. यनेऽर्थे चस्वारसयास्तेषु तादीद्वौत्तरतमौ झसंशो भषतः। किमेमिङ्ग झिझादामध्ये । ४ । २ । २०॥ किम एकारान्तान्मिखो झिसंहाच परो यो प्रसंशस्त्यस्तय (३) अतिशयनमेवातिशायनम् । तश्चगुणकियागतमेव गृयते। Page #166 -------------------------------------------------------------------------- ________________ १६२ जैनेन्द्रलघुवृत्ती स्तान्मृद आमिति त्यो भवति । किं तमाम् । पचतितमाम् । पूर्वद्वेतमाम् । उच्चैस्तमाम् । द्विविभज्ये तरेयसू । ४ । १ | ११ | भिमे प्रयुक्ते सतिड्‌याम्मृदोमिङतर इयसु इस्सी त्यौभवतोऽतिशये । पूर्वयोरपवादः । अयमनयोरतिशयेन लघुः लघुतरो लघीयान् । उदीच्याः प्रास्येभ्यः पटुतरा। पटीयांसः प्रशस्यस्य श्रः । ४ । १ । ११९ । प्रशस्य शब्दस्य श्रादेशो भवतीष्ठयोः परतः । नैकाचः । ४ । ४ । १५२ । एकावो भस्य यदुक्तं तन्न भवतीयसोः 1 श्रेष्ठः । श्रेयान् । ज्य: । ४ । १ । १२० । प्रशस्यस्य ज्यादेशोऽपि भवतीयो । ज्येष्ठः ॥ ज्यादेयसः । ४ । ४ । १५० । ज्यादेशात्परस्थेयस आकारोदशो भवति । परस्यादेः । ज्यायान् । वहोर्ध्वस्मात् स्वं । ४ । २ । १४० । बहोर्भू इत्यादेशो भवतिखं चास्मात् परयोरिष्ठयसोः । भूयान् । यि चेष्ठस् । ४ । ४ । १४९ | होम्देशात्परस्येष्ठकारस्य व प्राप्ते विदागमो भवति । भूयिष्ठः । विन्मतोरुपू । ४ । १ । १२४ । एसयोष्भवतीष्ठेयत्रोः परतः । अतिशयेन त्वग्धान् त्वचिष्ठ, त्वचीयान् | आसिद्धौ देश्यदेशीय कल्पाः । ४ । १ । १२६| ईनो विद्वान् विद्वत्क स्कल्पः । विद्वद्देभ्यः । विदेशीयः । पचर्तिकल्पम् । वा सुपोषहुः प्राकूतु । ४ । १ । १२७| सिद्धौ सुबन्तात्यो वा भवति, स च प्रागेष स्थानेसुबन्तात् । ईषदूनः पटुः बहुपटुः । पटुकल्पः । सुपः किमू-यजतिकल्पम् । 1 1 Page #167 -------------------------------------------------------------------------- ________________ बत्प्रकरणम् । १६३ एवान का।।१।१२९ । ये प्रतिकृती क इति वक्ष्यति । इवात्प्राक् कोधिक्रियते । ति सर्वनम्नोऽक प्राक्टे कोदः।४।१।१३० झेः सर्वनाम्नो मिटान्ताच्च टे। प्रामऽक्यो भक्ति ककारश्चेत्तस्य च ५ प्रागिधादर्थेषु । कुस्सायाम् ।४।१।१३१ । कुत्सितोड श्वोऽश्वका उच्चकैः। नीचकैः । सर्वकैः । युष्मकाभिः । युष. कयोः । त्वयका। किंयत्तदा निर्धारणे इयोरेकस्य खतरः।४।१।१५७ । अनयोः कसरो देवदतः। यतः ततः। वा यवनां जातिप्रश्नडतमः।४।१।१४८। जातिविषये प्रश्न विषये च किमोडतमस्त्या भवति । कतमी भवतां कटः । यतमः । ततमः ।'या पवनमुत्सर्गस्थाका प्राएणार्थम्' यकः । सका। हचे प्रतिकृती कः । ४।१ । १५० अश्ष व प्रतिकृतिरश्वकः। तत्प्रकृतांती मयट । ४।२।२८1 प्रकण कृतं प्रकृतं तदर्थवृत्त समर्थान्मय भवति । आये. प्रकृतमनअनमयम्। दधिमयम् । अधिकरणे तु वृतमयी पूजा । प्रज्ञादेः । ४।२१४४ । अण् स्यात् । प्रश्न एव प्रामः । प्राशी स्त्री । देवतः । बान्धवः । आकृतिगणोऽयं । बह्वल्पा. च्छस्कारकाबा । ४ । २ । ४७ | पाहूनि पदातीति बहुशः । अल्पश: 1 [ आधादिभ्यस्तसेल्पसंख्यानम् ] आदी. आदितः । मध्यतः। अन्ततः। पार्वतः। मारुति गोयं । कृभ्वस्तियोगेऽतत्तवे संपतरिचिः ।४।२।५५ । Page #168 -------------------------------------------------------------------------- ________________ जैनेन्द्र लघुवृत्ती कतरि ( अततस्पे ) धर्तमानारसुश्चन्ताच् विर्या भवति । अशुक्लं शुक्लं करोतीति शुक्लशम्याच वासति । अस्य च्यो । ५ ।। १४१ । अषणस्य भवति वा । शुक्ली भवति । शुक्ली स्यात् । (शः चारवं तिवाव्यम् ) दोषाभूतमहः । दिषाभूता रात्रिः। सादा कान्ये। ४।२। ५७ विविषये सातिर्षा भवति कान्ये । सात्। ५।४।७७ । सातः सस्ययाम स्यात् । अनग्निचरस्ममनमग्नि करोति अग्निसास्करोति । अग्निसावति । अग्मिसात स्यात्। ची। ५ । १ । १३५ । अजन्तस्य मोदी भवति च्यौ । भग्री भवति । अव्यक्तामुकरणादनेकाचोनितो हाच । ४ । २। ६१ । अव्यक्तवर्ण (ध्वन्य) नुकरणवाचकामेकाचो मृदोनिती परतो डाज्भवति कम्वस्तियोगे । इडाचीति विशेष्यनिशास् प्रा. गेष शिखाद द्विवमुकं म्रो साचिनित्यमिति पूर्वसकारस्य पररुपत्त्वं च । पटपटा करोति । अध्यक्तानुकरणात् किम् ? पत्करोति । अनेकाचः किम् ? सात्करोति । अनिताकिम १ पटिति करोति । इति स्वार्थिकाः । अथ स्त्रीत्याः । .. त्रियां।३।१।३ । अधिकारोऽयं । अजाचत. ष्टाप् ।३१।४ । अजादिभ्यो कारान्तेभ्यश्चमृद्भ्यः (१)लियां . (१)त्रियां किम् । मजः - ... w wara Page #169 -------------------------------------------------------------------------- ________________ स्त्रीत्यप्रकरणम् । १६६ असमानेभ्यष्टाः भवति । अजा, परका । अश्वा । अटका । मूषिका | बाला । यत्सा । होदा । मन्दा बिलाता । गहा । सर्षा । उगिहन्नान्ड । ३ । १।५। गिदन्तेभ्य अकारान्नेभ्यो, नकारान्तभ्यश्च मृभ्यः स्त्रियां वर्तमानेभ्यो सीभवान । भवन्ती। पचन्ती 1 दीव्यन्ती। प्राची । प्रतीबी। की । ही । दण्डिन्ती क्षात्रणी । (टिडढाणठणटणक्वरपः। ३।१।१८ । अन्यग् यहीदादि सदन्तात् खियां लीभवति । मद्रचरी । कुरुवरी आठ्यकरणी अलदनी ऊक्त मात्री (३)सीपर्णेयी । अण-कुम्भकारी । अम्-ौत्सी। ठणलाक्षिकी ठम् , पारायणिकी । क्याप्-त्वरी । यम् । ३।१ । १२ । यअन्तान्मृदो की भवति खियां । हलो हतों याम् । ४। ४ । १३८ । इल उत्तरस्य धकारस्योका खं भवति या परतः । गार्गी । फट् । ३।१।२०। यअन्तमः फट भवति स्त्रियां । गौरादेः । ३।१ । २३ | गौरादियोडी भवति खियाम् । गौरी अनादी। अनद्याही ( टिस्य सामथ्यावावेऽपि की.) गाायणी । गौरादिराकृतिगणः। (२)षयस्यऽनन्थे । । । । २४ । अनन्त्ये वयसि धर्तमानावदन्तान्मृतो ङो भवति स्त्रियां । कुमारी रात्।३। (१) ननु पचमानेस्यादौडीस्यादितिचेन | लटो द्वचनबन्धकरवात् । (२) अदन्तात् किम् । शिशुः । रूल्या धयो वाचिस्वमिहविवक्षितम् । नेह । उसानशया । लोहितपादिका। Page #170 -------------------------------------------------------------------------- ________________ १६६ जैनेन्द्रलधुवृत्ती १ । २५ । रसंशकायदतान्मृदो ही भवति । अष्टसहस्री । त्रिलोकी । अजादित्यानेह, त्रिफला । वादहुलं तो नस्तु।३।१ । ३६ । वर्णवाचिनोऽवन्ताम्मृदोषहुलं श्रीमती स्त्रियां, सीपक्षे तस्य च"मादेशः। पनी । एता । रोहिता । रोहिणी । गुणोतरतोऽस्वास्फोऊः ।३।१। । गुणोकेरुकारान्ताम्मृदः स्त्रियां वा श्री भवति खरुशम्न स्फो. छ वर्जविस्था, यही, पटुः। बहादेः । ३ । १ । ३१ । बाहरदिध्यामृद्भयो था की भवति खरीयाम्। बड़ी । बहुः। कृतिकारदक्तेः (म.) भूमिः । भूमी। ( अक्त्यर्थाविस्यके ) शकटी । शकटिः । (१)योगोरस्त्रीगोपालकादेः। ३ । १। ३७ । यः खुविषयः शब्दः पुंयोगाद्धेतोः रियावर्तते तस्मादयन्तारहीमधति गोपाल प्रकारान् बयिस्वा । उपाध्यायस्य स्त्री उपाध्यायी। अगोपालकादेरितकिम् । गोपा. लिका । अश्वपालिका । मादिशब्दः प्रकारवाची । तेनसूर्या देवसायां छीन । सूर्यस्यभार्या सूर्या । देवतायां किम् । सूर्यो. नामकश्चितस्यस्त्रीत्यर्थे डोत्ये । सूर्यागस्त्ययोश्छेच । ।४ । १३६ । अनयोरुङले यस्य खंभवति छ अाचपरतः। सूरी ! मानवीयम् । स्यस्थक्यापीदतोऽसुपोऽयसदी । ५।३।५० । त्यस्थंककारापूर्वस्याकारस्यकारावेशो मवस्य (१) योगः सम्बन्धः। सोऽत्रदम्पतीमात्र पवातिनाग्रहः । किन्तु जन्यजनक माधो पिगृह्माद संकोच मानाभायात् । । Page #171 -------------------------------------------------------------------------- ________________ स्त्रीत्यप्रकरणम् । सुपपरकापिपरतः यत्त दोषर्जयित्वा । सर्विका । कारिका । स्वस्थेति किम् । शकमोतीतिशका । अतः किम् । नौका । असुपः किम् । बहुपरिव्राजकानगरी । वरुणभवशरद न्द्रमुहिमारण्यवयवनमातुला वार्याणामानुक् । ३।१।४२ । पषामानुगागमोग्गेश्च भवति । वरुणस्थलीय. रुणानी। एवं भवानीत्यादि हिमारण्ययामहरपे । महधिम हिमानी I महरण्यमरणपानी । यवाहाले । दुष्टशेयषो वानी । यवनाल्लिप्याम । यधनानां लिपिर्यवनानी । उपाध्यायमातुला. भ्यां धानुक् । उपाध्यायानी । उपाध्यायी। मातुलानी । मा. तुली । आचार्यादणत्यम् । आचार्यस्य स्त्री आचार्यानी। अर्थक्षत्रियाभ्यायोगेवेतिषतमम् । अर्याणी अर्या । क्षत्रियाणी! क्षत्रिया। क्रीतात्करणादेः।३।१।४३। कीताम्ता. रकरणादेरदातान्मृदो जी भवति खियो । यसक्रीति ! करणादेरिति किम् सुकोता। स्वाजानीचोऽस्फोङः । ३ ।। ४७ । स्वास न्यगऽस्फोङ यसदन्ताम्मृदो पा जी भवति स्त्रियर्या । दीर्घकेशी, दीर्धकेशा। चन्द्रमुनी, चन्द्रमुखा । अ. स्फारूति किम् ? कल्याणगुल्फा । न्यग्ग्रहणं किम् ? शिला नक्रोडादिवरच: ३। १ । ४९ । झाडाचन्ताबहवः स्वानान्ताच मुदो ही न भवति । कल्याणक्रोडा। प्राकृति. गणो यं । महाललाटा। नखमुखातवी । ३ | १। ५१ । मखमुखाम्तान्मृदः खावेषये डी न भवती। "पर्चपदाखाँ" इति णः । चन्द्रणखा कालमुम्ला । खो किम्-शूपनखी, ताम्र. * . Page #172 -------------------------------------------------------------------------- ________________ जैनेन्द्रलघुवृत्ती मुखी कन्या । जातेरयोङः ३ । १५३ । (९ ) जातिवाि नोऽयकारोङो ऽदन्तान्मृशे की भवति स्त्रियां । माइतिप्रहणा जातिर्लिङ्गानां च न सर्वभाक् । सकृदास्यातिनिर्ग्राह्या गोत्रं च चरणैः सह ॥ ४ ॥ तटी, दृषली | कठी । बहवी । जातेः किम् । मुण्डा । भयोङः किम् ? भार्या | इतो मनुष्यजातेः ३ । १ | ५५ | त्यो भवति । दा श्री । ऊरुतः | ३ | १ | ५६ | ऊकारान्तान्मनुष्यजातिया. चिनोऽयोङ मृदऊर्भवति स्त्रियां । कुरुः । अयोखः किम्-अ. पर्यु । ब्राह्मणी । पङ्गाः । ३ । १ । ५७ । पङ्गुः । ( श्वशुरस्योकाराकारयो जञ्ज ) श्वभ्रूः रूचारिवे । ३ । १ । ५८ | ऊरुशब्द घुर्यस्य तस्मान्मृदः स्त्रियामूर्भवति स्वार्थे गम्ये । करभोः । संहितशफलचणवामादेः | ३ | १ । ६९ । संहितायादेरुरुधो मृत्रपतिस्त्रियां । संहिताः । शफोरूः । लक्षणोरूः । वा मोषः । (२) यूनस्तिः । ३ । १ । ६२ । अनी चो युवानित्येतस्माति भवति स्त्रियाम् । युवतिः ॥ इति रीत्याः ॥ १६८ · शाखान्तरे प्रविष्टानां बलानां चोपकारिका ॥ कृता राजकुमारेण लघुजैनेन्द्र वृतिका । इति श्रीराजकुमारकृता लघुजैनेन्द्रवृत्तिः समाप्ता । समाप्तो ऽयं ग्रन्थः ॥ (१) सचिन इति किम् । मुण्डा ( २ ) ङीत्यस्यापवदोध्यम् । Page #173 -------------------------------------------------------------------------- ________________ शुद्धाशुद्धपत्रिका। पृष्ठम् । पङ्क्तिः । २ १३ अशुद्ध पाठः । अन्त्येतादि । प्रानसन्ति । स्वानसन्ति । विवृतभेदात् । अभि । यस्ता त्स। रित्यत्रैन चतुर्मात्रोन । विदित । यण। डादेशी। रनकादेशो। शकारचवरें। चिनति। त र नि। पठन्नि। शुद्ध पाठः । अन्त्ये नेताऽऽदिः। प्रोनास्ति। स्वंनास्ति । संवृतभेदात् । अज्मिः । यस्मा त्स। रित्यत्रैवन । त्रिमात्रीन। विहित । cccc www उक्डादेशो । रचङादेशो। शकारचचगौं । चिनोति । त र ति। पठन्ति । N Page #174 -------------------------------------------------------------------------- ________________ पृष्टम् / पङ्क्तिः / / 22 अशुद्ध पाठः। शुद्ध पाठः। नश्छद्यप्रश्नान् / नश्छव्यप्रशान् / डितिप्रश्चा। डितिप्रश्च / स्थाचिम्। स्थाचि। आनिमद् / अग्निमद् / धीचः। सधीचः। सय / सध्यङ् / सम्यन्यम् / सम्यग्भ्याम्। सि लट् / कर्मणिभा। फर्मणित्र। स्यात् / सामर्थ्यात्मलस्य। सामल्लिस्य / जस्परितेतः। अस्वरितेतः। किति / किति। इकस्याल्लिदि। जिस्याल्लिदि। पऽनक्षे। पथोऽनक्षे। पुरोतिता। पुरोहिता। यात् 140