SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ जैनेन्द्रलघवृत्ती - अमासिष्टाम् । अमास्त! पिञ् बन्धने ॥ ५॥ सिनाति, सि. पाय, सेता । स्कुञ् आप्लवने ॥ ६ ॥ स्तम्भुस्तुम्भुस्कुकन्भ्यः । २।१।७। । एभ्यः अनुमवति कर्तरि गेश्ना च । स्कुनोति । स्कुनाति । स्कुनुते । स्कुनीते । चुस्काव, चुस्कुचे। स्कोता। अस्कोपीत् , अस्कोष्ट ॥ सस्तभ्यादयः रांधना. यः म पदिनः । हो हलः श्नः शानः । २।१६ ७८ । इलः परस्य श्नास्यस्य शानो भवति ही परतः । स्तभान । विस्तन्भुमुचुल्भुनचग्लुचः। २।१।५०। एभ्यो लुङघङ्वा स्यात् ॥ स्तन्मे। ५। ४ । ४८ । गे: परस्य स्तम्भे पो भवति । व्यप्रभत् । अस्तन्मीत् । युन बन्ध. ने ।। ७ ॥ गुनाति' युनीते । कून् शब्दे ॥ ८ ॥ कूनाति, क्. नीते । कविता। इन हिंसायाम् ॥ १० ॥ दणानि, दृणीते । दृ. अ हिंसायाम् ॥ १० ॥ दृणाति दृणीते ॥ पूअपवने ॥ ११ ॥ . प्वादेःमः। ५ । २ । ७८ । प्यादनिां शिति पो भवति । पुनाति, पुनीते पविता । लु छेदने ॥ १२॥ लुनाति, लुनीते । स्तृञ् आच्छादने ॥ १३ ॥ स्तृणाति । शरः (१)स्वयि । तस्ता. र। तस्तरतुः । तस्तरे । स्तरीता, स्तरिता स्तृणीयात, स्तुणीत ! स्तीर्यात् ॥ लिस्योः ।।१।९०। भ्याभृदन्तात्परयो लिकस्थोरिड्या भवति (२)दें । नालिडि। ५।७ । ८७। . (१)हलोऽनादरित्यस्यापवादः । (२) देकिम् । अवारिष्टाम् ।
SR No.090208
Book TitleJainendra Laghuvrutti
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages174
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy