SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ क्रयादिप्रकरणम् । मनिष्यते । मनुताम् । अमनुत । मन्वीत मनिषीष्ट । समनत, ममनिष्ट | अमनिष्यत । ॥ इति तनादयः ॥ ८ ॥ अथ क्रयादयः । इकोन द्रव्यविनिमये । १ । यादेःश्ना। २ (२१७६ । शपोऽपवादः 1 क्रोणाति । हल्यभोरीः। क्रोणीतः । थश्नोरातः। क्रीणन्ति । क्रीणासि । क्रीणीयः कोणीथा क्रीणामि। क्रीणीयः । क्रीणीमः । कोणोते कोणाते । क्रीणते। क्रोणीषे ।कीणाथे। क्रोर्णा ग्थे । कोणे । क्रोणावहे । क्रोणीमहे ।चिकाय । चिक्रियतुः । चिक्रियुः चियिथ, चिक्रय चिक्रिये । कता । केष्यति । ऋष्यते । क्रीणातु कोणीतात । कोणीताम् । अक्रोणात्, अक्रीणीत । कीणीयात् । कोणीत | क्रीयात, बीष्ट अवेषीतू, अकेष्ट । अफ्रेष्यत् , अक्रष्यत । प्रीतपणे ॥ २॥ प्रीणति, प्रीणीते । श्रीपाक ॥ ३ ॥ श्रीणाति, श्रीणीते ॥ मी हिंसायाम् ॥ ४॥ (१)हिम्पोर्नुनोः । ५ । ४ । १०२ । मेरदुरोतः पराभ्यां हिमीभ्यां नु ना इत्येतयोगों भवति । प्रमीणाति, प्रमीणोते । मित्रत्यात्वं । मम।। मिम्यतुः। ममिथ, ममाथ । सिम्ये । माता । मास्यति । मीयात् । मासीष्ट । अमासीत् । (१) हि गसी वृद्धी चेति स्वादौ पठितः । मित्र हिंसायामिति क्रिया दो पठितः । तयो रुपम् । प्रहिणोति । प्रमीणाति। ।
SR No.090208
Book TitleJainendra Laghuvrutti
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages174
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy