SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ १४ जैनेन्द्रलघुवृत्ती mmnanamaAARArranamannaananamannaramanianumanmaramanamnnanora दी। कुर्वन्ति कृत्रा पे च ४ । ४ । १७ । कृषः परः स्योतः भवति यकारादौ म्योश्च परतः । कुर्वः । कुर्मः। कु. रुते । चकार, चक्रे । कर्तासि, कांसे । करिष्यति, करिष्यते । करोतु । कुरुताम् । अकरोत् । अकुरुत । कुर्यात् । कुर्वीत। क्रियात् । कृषीष्ट । अकात् , अकृत । अकरिष्यत् , अकरिप्यत । संपर्युषात् कृमा सुड् मूषे(१)। ४।३।११० ॥ समवाये ४।३।१११ । समादिभ्यः परस्य छनः सुड् भवति (२)मूषार्थे संघातार्थे च। संस्करोति अलङ्करतीत्यर्थः। संस्कुर्वन्ति । सी भवान्तीत्यर्थः सम्वस्यकत्रिद भूषणऽपि सुर । संस्कृतं भक्षा इति झापकात् ! उपात् प्रतिय. .. नयकृतवाक्याध्याहारे । ४ । ३ । ११२ । उपात् क. अः सुडागमो भवति (३)प्रतियत्नाद्ययं । प्रतियतो गुणाधा. नम् । विकृतमेष कृतं विकारः । वाक्याध्याहारः । आकांक्षित. कदेशपूरणम् । उपस्कृता-कम्या! उपस्कृतावैश्याः। पधोवस्योपस्कुर. थे । उपस्वतंभुले । उपस्तं भूते । वनुङ् याचने ॥ ७॥ धनुः ते। धवने । मनुङ् अवोधने ॥ ८ मनुते । मैने । मनिता। . ' (१) एवं परिष्करोति । उपस्करोति । इत्यादि (२) भूषकिम् । उपकरोति । संपूर्यस्यारेऽपि वञ्चिदि. ज्यते । यथा संस्कृतमन्नम् । (३) प्रतिथलाघकिम् ! उपकरोसि । -. - . . - . . - - -
SR No.090208
Book TitleJainendra Laghuvrutti
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages174
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy