________________
तनादिप्रकरणम् ।
कृपस्त नादिभ्यश्च गे परत उस्त्यो भवति । शपोऽववादः । त. नोति । तनुते । ततान । तेने । तनितासि । तनितासे। तनियति । तनिष्यते । तनोतु । तनुताम् । अतनोत् । अतनुत ।त. नुयात् । तम्धीत । तन्यात् । तनिषोप्ट । अतानीत् । अतनीत् । (8)तनादिभ्यस्तथासोः । १।४।१४८ । तनादिभ्यः सेोंच भवति थासिते च परतः । अतत । अतनिष्ठ। अतथाः । अनिष्टाः । अतनिष्यत् । अतनिष्यत । षणु दाने । २ ।सनो. सि । सनुते । ये था । ४ । ४।४५ । तेषां यकारे कित्यात्वं वा स्यात् । सायात् । सन्यात् । जन्सन्खना ४।४। ४२ । एप उस्य (२)झलादौ किन्याकारादेशो भवति । अ. सात, असनिष्ट । असाथाः, असनिष्ठाः । क्षणुञ् हिसा. याम् ॥ ३ ॥ क्षणोति । हम्ध्यति न पे ! अक्षणीत् , अक्षत, अक्षणिष्ट। अक्षयाः, अणिष्ठाः । तृणु अदने ॥ ४ ॥ सृणोति तर्णोति, हणुने, तणुत ॥ क्षिणु हिंसायाम् ॥ ५ ॥ उत्ये । क्षे. पोति, क्षिणोति । णिता। अक्षणीत , अक्षित । अक्षेणिष्ट । दुकृञ् करणे ॥ ६ ॥ करोति ॥ गेडनउत् । ४।४।९८ । कोडत उद्भवति (३)गे क्विति परतः। कुरुतः । हल्येति न
(१) थासासाहचर्यादिनस्तएवगृह्यतेनतुमपदिनः अस एव अतत । अतनिष्ट । इत्यादिसिद्धति । . (२) सलादौ किम् । जिजनिष्यति ।
(३) मेकिम् । भूत पूर्वगेऽपि यथास्यात् । कुरु । तपरकर ध्युङइस्येग्निवृत्यर्थम् । तितिकिम् । करोति ।