________________
९२
जैनेन्द्रलघुवृत्तौ
सिपिरिर्षा । ५ । ३ । ८१ । धोः सकारस्य वा रिर्भवति सिपि | पक्षे दः | अहिनः । अनित् । भहिनद | उन्दी कलेदने | १० | उनत्ति | उन्तः उन्दन्ति । उन्दाञ्चकार औनत् । श्रन्ताम् । श्रन्दन् । श्रनः औनत् । औनद् । मौनदम् । तञ्च संकोचते | ११ | तनक्ति । तञ्चित । तङ्का | कविजी भये । १२ स विनक्ति । विदू।। इषि इतिङित्वम् । विविजिथ । विजिता । अविनक् | अविजीत् । शिटल विशेषणे | १३ | शिनषि शिष्टः । शिषन्ति । शिनक्षि । शिशेष । शिशेषिध । शेष्टा । शेक्ष्यति । होधें । शिष्टि । शिण्ड्ढ । शिनपाणि । अशिनट् । शिष्यात् । शिष्यात् । अशिषत् । पत्रं पिपुल संचूर्णने । १४ । उमओ आमर्दने । १५ । इताश खं । भनक्ति । यमञ्जिय । यमथ । भङ्का । भङ्गधि । अभाङ्गीत्। भुजो रक्षा शनयोः | १५ | भुनक्ति । भोक्ता भोक्ष्यति । अभुन । भुजोऽदौ । १ । २ । ६२ । भुजेरद्यर्थे दो भवति । ओदनं भुङ्क्ते । अदाविति किम | भुनकिवसुधां भरतः । इन्धीङ् दीप्तौ । १६ । इन् । इन्धते । इन्धते । इन्स्ले । इन्ध्वे । इन्वाञ्चके इन्धि तो । इन्धाम् । इन्धाताम् । इन्धताम् । इनधै । येन्ध । ऐन्धाताम् । ऐन्धाः । विदौड़ विचारे । १७ । विन्ते । वैश्वः ।
J
इति रुधादयः ।
1
अथ तनादयः ।
तनुष्य् विस्तारे | १ | कृतनादेरुः २।१।७४ ।