SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ रुधादिप्रकरणम् । अरुद्ध । थसाताम | अक्षासत । अपरस्यत । अरोत्स्यत । भिदिओं विदारणे । २ छिविओं वैधीकरणे । ३ । युजिर् योगे । ४ । रिचिों (१)विरेचने । रिणक्ति । रिके। रिरच। रक्ता । रेक्ष्यति । अरिण ! मरिचत् । अरैक्षीत् । अरित्क । वित्रिओं पृथम्भावे ! ६ । चिनक्ति । वि। चुादेनों लपेपणे ।७। चुणन्ति । क्षुन्ते । क्षोत्ता । अक्षुदत् । अक्षौसीत् । अक्षुत्त । दि दीप्तिप्लेषनयोः। ७ । कृणत्ति । - ग्ते । चच्छई । स्थलावितिवंट् । चन्छृदिषे चच्छुत्स। छ. दिता । छर्दिष्यति । छस्यति । अच्छुदत् । अच्छदीत् । अच्छर्दिष्ट । तृहहिसिदि सायाम् १९। तृणहइम् । ५ । २।९० । तृहः श्नामे कृते दमाममो भवति हलादौ पिति गे। तृणेदि । तृण्ढः । ततह । तर्हिता। अतृणेद । (२)इनानखं । ४ । ४ । २१ । श्नमः परस्य नकारस्य खं भवति । हिनस्ति । जिहिस । हिंसिता । तिपि धोः । ५ । ३ । ७० । धो सस्थदो भवति तिपिपरे नत्वसेः । सस जुषोरिरि त्यस्यापवादः ।अहिलत् अदिनद् । अहिस्ताम् । अहिंसन् । (३) (१) विरेचने मलादेनिः सारणम् । अधोदेशसंयोगानुकूलो व्यापार इति यावत् । (२) सशकार प्रहणं किम् । विश्नानामित्यादौ लाक्षणिकत्वानखामावः। (३) अचकाः। अवकाद्वा रघमित्यादापि पारित्वं भरतातिबोध्यम् ।
SR No.090208
Book TitleJainendra Laghuvrutti
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages174
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy