SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ क्रयादिप्रकरणम् । # वृत हो लिङि नदीः । स्तरिषीष्ट । उतिकत्वं स्तोषष्ट । शृतो वालमस्त्री | मस्तारीत्। अस्तारिाम अस्तारिषुः । अस्तरिष्ट । अस्तीष्टे । हिंसायाम् ॥ १४॥ कृणानि कृणीते । खकार, बकरे ॥ वृञ् वरणे ॥ १५ ॥ वृणाति वृणीते । बधार बबरे । घरिता, परीता । पुषादुत सूर्यात्। वरिषीष्ट । पूर्वीष्ट । म धारीत् । अषारिष्टाम् । भवारेष्ट मवरीष्ट । अबू धू क अपने ॥ १६ ॥ नाति, धुनीते धविता, धोता। अधाषीत् । अधविष्ट । अधेोष्ट || प्रहझ उपादने ॥ १७ ॥ गृह्णाति । गृहणीते। अग्राह, जगृहे ग्रहोऽलिटि (१) दी | ५ | १ | ८५ । महेरेकाचः परस्य इटो दी ने तु लिटि । गृह्णाति । गृहोते। जग्राह । ज. गृहे | महीता । गृह्णातु । इलः नः शनिः । गृहक्षण गृह्याव । महिषीष्ट । इति न ऐप् । अप्रास् । अग्रहीष्टाम् । अग्रहीष्ट । अग्रहीषाताम् || कुप निष्कर्षे ॥ १८ ॥ कुष्णाति । कोषिता । अश भोजने ॥ १९ ॥ अश्नाति । अशिता । अशिष्यति । अनातु | अज्ञान । सुष स्तेये ॥ २० ॥ मोषिता मुषाण ॥ शा अवबोधने ॥ २१ ॥ जौ । हुड् सम्भतौ | २२ | हृणीते । वनुषे । षत्रुद्धे । वरिता, वरीता । अवरिष्षं अधरीष्ट्र मनृत | इति कन्यादयः ॥ ९ ॥ t 1 अथ चुरादयः । रस्तेये ॥ १॥ पाशरूपषीणातूलश्लोक (२) सेना(१) अलिटिकिम् | जगृहिव । (२) पाशाद्विमोचने । विपाशयति । रूपाद्दर्शने । रुपयति
SR No.090208
Book TitleJainendra Laghuvrutti
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages174
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy